संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
विचार:

अथ दत्तकग्रहण - विचार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ नापुत्रस्यलोकोस्तिइतिवचनात् पुत्राभावेदत्तकसुतो ग्राह्य: ॥ तत्रसापिंडपत्यकं चैवसगोत्रजमथापिवा ॥ अपुत्रको द्विजोयस्मात् पुत्रत्वेपरिकल्पयेत् ॥ एवंशौनकोप्याह ॥ ब्राह्मणानांसपिंडेषुकर्तव्य: पुत्रसंग्रह: ॥ तदभावेसगोत्रेषु अन्यत्रतुनकारयेत् ॥ तत्रसन्नि हितसगोत्रसपिंडेषु पुत्रसदृशभातृपुत्रोकार्य: ॥ अपुत्रस्यपितृव्यस्यतत्पुत्रोभ्रातृजोभवेत् ॥ सएवतस्यकुर्वींतपिंडदानोदकक्रियाम् ॥ एवंभ्रातृणामेकजातानामेकश्वेतपुत्र वान्भवेत् ॥ सर्वेतेतेनपुत्रेणपुत्रिणोमनुरब्रवीत् ॥ इत्यादिवचनात् ॥ तदभावेसापत्न भ्रातृपुत्रोवा समानगोत्रजाभावेपालयेदन्यगोत्रज: ॥ दौहित्रंभागिनेयंचमातृष्वसृसुतं विना ॥ युक्तंचैतत् ॥ विरुद्धसंबंधस्यत्रिष्वपिसमानत्वात् ॥ एवंविरुद्धसंबंधेनपुत्रबुध्यनर्होनग्राह्य: ॥ यथापितृव्य: ॥ दौहित्रोभागिनेयश्चशूद्रैस्तुक्रियतेसुत: ॥ नैकपुत्रेण कर्तव्यं पुत्रदानंकदाचन ॥ बहुपुत्रेणकर्तव्यं पुत्रदानंप्रयत्नत: ॥ तत्रापिज्येष्टपुत्रोनग्राह्योनदेय:एवंनस्त्री पुत्रंदद्यात्प्रतिगृह्णीयात्वाभर्तुरनुज्ञांविना ॥ भर्तुरसत्वेतुविधवयापिपुत्रो ग्राह्य: बहुपुत्रत्वेदेयश्च सपत्नीपुत्रेसतिनग्राह्य: ॥ सर्वासामेकपत्नीनामेकाचेत्पुत्रिणीभवेत् ॥ सर्वास्तास्तेनपुत्रेणपुत्रिण्योमनुरब्रवीत् ॥ इतिवचनात् ॥ सएवतस्या: पुत्र: ॥ अपुत्रो मृतपुत्रो वापुत्रार्थं समुपोष्यच ॥ वाससीकुंडले इत्यादि दत्वा ग्रहणंकुर्यात् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP