संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
पुंसवनावलोभसमिंतोन्नयनसंस्काराणा निर्णय:

पुंसवनावलोभसमिंतोन्नयनसंस्काराणा निर्णय:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


पुंसवनम्: -- पुमान् सूयते यस्मात् इति पुंसवनम् ॥ तच्च व्यक्ते गर्भे द्वितीये चतुर्थेषष्ठेष्टमेवामासे सीमंतेन सहावा कार्यं ॥ मूलादित्रितये करे श्रवणके भाद्रव्दयार्द्रात्रये ॥ रेवत्यांमृगपंचके दिनकरारेज्येष्वरिक्तातिथौ ॥ नेत्रेमास्यथवाग्निमासिधनुषित्रीमीनयोश्चस्थिरे ॥ लग्ने पुंसवने तथैवशुभदंसीमंतकर्माष्टमे ॥ पुंसवनोक्तान्येवतिथिवारनक्षत्रादीनि अनलोभनसीमंतोन्नयनसंस्कारयोर्वर्तंते ॥ आपूर्यमाणपक्षे यदा पुंसानक्षत्रेण चंद्रमायुक्त: स्यात् ॥ अत्रानियतकालत्वाद्गुरुशुक्रास्तबाल्यवार्धक्यमलमासादिष्वपि न दोष: ॥
अनवलोभनम्: -- न अवलोभनं अनवलोभनम् ॥ गर्भसंस्कारत्वात् पुंसवनानवलोभनय्तोस्तुप्रथमगर्भेsनुष्ठानेपिप्रतिगर्भंकार्ये ॥ पुंसवनेपति: कर्ता तदभावेदेवरादि: ॥ अनवलोभनसंस्कार: बव्हृचानामेववर्ततेनान्येषां ॥
सीमंतोन्नयम्: -- सीमंतस्य उन्नयनम् उद्भावनम् इतिसीमंतोन्नयनम् ॥ पंचसंधय: शिरासि विभक्ता: सीमंता: तत्राघातेनोन्मादभयचेष्टानाशैर्मरणम् ॥ यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ॥ तस्मात्प्रजाविशुघ्यर्थं स्त्रियं रक्षएत्प्रयत्नत: ॥ मनु: अ ९ श्लो. ९
एतच्चतुर्थेष्टमेषष्ठेपंचमेमासिवाविहितं नवमेमासिवा कुर्यात् ॥ यावद्रर्भविमोचनं स्त्रीयद्यकृतसीमंताप्रसूयेतकदाचन ॥ गृहीतपुत्रा विधिवत्सा तं संस्कारमर्हति ॥

अथ पुंसवनानवलोभनसीमंतोन्नयनानि

तत्रादौ



Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP