संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ अक्षरारंभ संस्कार:

अथ अक्षरारंभ संस्कार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


श्रीगणेशायनम: ॥ कृतमंगलस्नान:कृतनित्यक्रिय:वस्त्राच्छादतपाठसपत्नीकप्राङमुखउपविश्यकुमारंदक्षिणतउपवेश्य ॥ आचम्यपवित्रपाणि: प्राणानायम्यदेशकालौसंकीर्त्य ममास्यशिशो: गुरो: सन्निधौकरिष्यमाण स्वविद्यासूत्राध्ययनाधिकाराथ अद्यअक्षरस्वीकारसंस्कारंकरिष्ये ॥ तदंग स्वस्तिवाचनंकरिष्ये तत्रादौनिर्विघ्नातासिद्धयर्थंगणपतिपूजनंचकरिष्ये ॥ गणपतिंसंपूज्य स्वस्तिवाचनंकृत्वा ॥
गोमयोपलिप्तेगोचर्ममात्रेशुचौसमेदेशेसैकतंस्थलंकृत्वा पलाशशाख यामृदंखनित्वा तस्यांवेद्यांअक्षतपुंजेषु सुवर्णप्रतिमासुउदक्संस्था: क्रमेण सरस्वतीं लक्ष्मींदेवींगणपतिंविष्णुंस्वविद्यासूत्रकारांश्चअग्न्युत्तारणप्राणप्रतिष्ठापूर्वकंआवाहयेत् ॥अथवामध्येसरस्वतीं दक्षिणेविष्णुं उत्तरेलक्ष्मचिंपश्चिमेगणपतिं पूर्वेउदक्संस्था:स्वविद्यासूत्रकारान्स्वविद्यानामदेवताश्चावाहयेत् ॥ तत्रादौसरस्वत्यावाहनं ॥ पावकान:सरस्वतीतिमंत्रस्यमधुच्छंद ऋषि:सरस्वतीर्देवतागायत्रीछंद: ॥ सरस्वत्यावाहनेविनियोग: ॐपावकान: सरस्वतीवाजेभिर्वाजिनीवती ॥ यज्ञंवष्टुधियावसु: ॥ ॐ भूर्भुवस्व: भुवनमात:सरस्वति सर्ववाङमयरूपेणागच्छपूजांगृहाणसुप्रसन्नावरदाभव ॥ इदंविष्णुर्मेधातिथिविष्णुर्गायत्री ॥ विष्ण्वावाहनेविनि० ॥ ॐइदंविष्णुर्वि० ॥ ॐ भूर्भुव:स्व:विष्णवेनम: ॥ विष्णुआवाहयामि ॥ सक्तुमिवेत्यस्यबृहस्पति र्लक्ष्मीर्देवतात्रिष्टुप्छंद: ॥ लक्ष्म्यावाहनेवि० ॥ ॐ सक्तुमिवतितउनापुनंतो यत्रधीरामनसावाचमक्रत ॥ अत्रासखाय:सख्यानिजानतेभद्रैषांलक्ष्मीनिंहिताधिवाचि ॥ ॐ भूर्भुव:स्व:लक्ष्म्यैनम:लक्ष्मीं आवाहयामि ॥ देवींवाचमितिमंत्रस्यनेमाभार्गवऋषिवाक्देवीदेवता त्रिष्टुप्छंद: ॥ द्र्व्यावाहनेवि० ॥ ॐ देवींवाचमजनयंतदेवास्तां विश्वरूपा:पशवोवदंति ॥ सानोमंद्रेषमूर्जंदुहा नाधेनुर्वागस्मानुपसुष्टुतैतु ॥ ॐ भूर्भुव:स्व:देव्यनैम: ॥ देवींआवाहयामि ॥ गणानांत्वाशौनकोगृत्समदोगणपतिर्जगति ॥ गणप्त्यावाहनेविनियोग: ॥ ॐ गणानांत्वा० ॥ ॐ भूर्भुव:स्व:गणपतयेनम:गणपतिंआवाहयामि ॥ यइमाइत्यस्यभौवनोविश्वकर्माऋषि: विश्वकर्मादेवतात्रिष्टुप्छंद: ॥ विश्वकर्मावाहनेवि० ॥ ॐ यइमाविश्वाभुवनानिजुव्हदृषिर्होतान्यसीदत्पितान: ॥ सआशिषाद्रविणमिच्छमान:प्रथमच्छदवरांsआविवेश ॥ ॐ भूर्भुव:स्व:विश्वकर्माणं आवाहयामि ॥ मयोभूर्वातइतिमंत्रस्यशबरऋषि:मयोदेवतात्रिष्टुप्छंद: ॥ मयावाहनेवि० ॥ ॐ मयोभूर्वातोsअभिवातूस्राऊर्जस्वतीरोषधीरारिशंतां ॥ पीवस्वतीर्जीवधन्या;पिबंत्ववसायपद्वतेरुद्रमृळ ॥ ॐ ऋग्वेदायनम: ॥ ऋग्वेदंआवाहयामि ॥ ॐ आश्वालायनायनम: ॥ आश्वलायनं आवाहयामि ॥ ॐ शिल्पशास्त्रायनम: ॥ शिल्पशास्त्रंआवाहयामि ॥ इत्यादिनाआवाह्य ॥ ॐ तदस्तुमि० ॥ गृहावैप्रतिष्ठासूक्तंतत्प्रतिष्ठिततमयावाचाशंस्तव्यं तस्माद्यद्यपिदूरइवपशॅल्लभतेगृहानेवैनानाजिगमिषतिगृहाहिपशूनांप्रतिष्ठाप्रतिष्ठा ॥ सुप्रतिष्ठितमस्तु ॥ सरस्वत्याद्यावाहितदेवताभ्योनम: ॥ इतिप्रणवपूर्वकेन अर्घ्यपाद्याचमनीयगंधपुष्पाक्षतधूपदीपपायसगुडौदननैवेद्यसमर्पणनमस्कारान्कृत्वा ॥
॥ होमंकुर्यात् ॥ अद्येत्यादि० अस्यशिशो: अक्षरस्वीकारसंस्कारंहोमंकर्तुंस्थंडिलादिकर्मकरिष्ये शुद्धमृदाईशान्या० इत्यादि अग्निप्रतिष्ठापनांतंकृत्वा ॥ नामानमग्निंप्रतिष्ठाप्य ॥ समिद्द्वयमादायअस्मिन्नन्वाहितेग्नौ इत्याद्याघारदेवतेआज्येनेत्यंतमुक्त्वा अत्रप्रधानंसरसतींविष्णुंलक्ष्मीं देवीं गणपतिं विश्वकर्माणंमयंऋग्वेदं आश्वलायनंशिल्पशास्त्रंचएता:प्रधानदेवता आज्येनशेषेणस्विष्टकृतमित्यादिसद्योयक्ष्ये ॥ इत्यंतमुक्त्वा ॥ व्याह्रुतिभिरग्नावाधाय " परिसमूहनाद्याज्यभागांतंकृत्वा ॥ पूर्वोक्ताआवाहनमंत्रै: प्रधानहोमंकृत्वा ॥ स्विष्टकृदादिहोमशेषंसमाप्य ॥ मार्जनांतेभस्मआदाय ॥
गुरुपूजनंकुर्यात् ॥ अग्नेरुत्तरत: आचार्योप्राङमुखआसीत ॥ गंधादिनासंपूज्य ॥ यथाशक्तिवस्त्रालंकारादिभि:पूजयित्वा ॥ देवतांधात्रींरामंगुरुंब्राह्मणान्मातापितरौ नमस्कृत्यसरस्वतींविघ्नेशाचार्यान्त्रि:प्रदक्षिणीकृत्य ॥ प्रत्यङमुखंआचार्याभिमुखंशिशुमुपविश्यमूहूर्तेप्रणवपूर्वकमक्षरंआरभेत ॥ ततआचार्याभिवंदनंकृत्वासरस्वत्यादिनावाहनक्रमेणोद्वासयेत् ॥ ब्राह्मणासंपूज्यतै:विद्यावृद्धिर्वाचयेत् ॥ पिता अस्यशिशो:विद्यावृद्धिर्भवत्वितिभवंतोब्रुवंतु ॥ ब्राह्मणा:विद्यावृद्धिर्भवतु ॥ ब्राह्मणेभ्योभूयसींदक्षिणांदत्वाआशिषोगृह्णीयात् ॥ इति अक्षरारंभ संस्कार: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP