संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
प्रयोग:

अथ ब्रह्मचारिव्रतलोपप्रायश्चित्त - प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ ब्रह्मचारीद्विराचम्यप्राणानायम्यदेशकालौसंकीर्त्य मम शौचाचमनसंध्यावंदनदर्भक्षाग्निकार्यराहित्यशूद्रादिस्पर्शनकौपीनकटिसूत्रयज्ञोपवीतमेखलादंडाजिनत्यागदिवास्वापछत्रधारणपादुकाध्यारोहण मालाधारणोद्व्वर्तनानुलेपनांजनजलक्रीडाद्यूतनृत्यगीतवाद्याद्यभिरतिपाखंडादिसंभाषणपर्युषितभोजनादि ब्रह्मचारिव्रतलोपजनितसकलदोषपरिहारार्थं आज्यहोमपूर्वकंकृच्छ्रयममुकप्रत्याम्नायेनाहमाचरिष्ये ॥ अथवा शौचाचमनादि सर्वब्रह्मचर्यनियमव्रतलोपप्रायश्चित्तद्वारा श्रीपरमेश्वरप्रीत्यर्थंहोमपूर्वकंकृच्छ्र्त्रयमाचरिष्येइतिवा संकल्प्य स्थंडिलकरणादिलौकिकाग्नि ( विट ) प्रतिष्ठांतं कृत्वान्वाधानं कुर्यात् ॥ क्रियमाणेब्रह्मचर्यव्रतलोप प्रायश्चित्तहोमे देवतापरिग्रहार्थमन्वाधानं करिष्य इत्यादिचक्षुषीआज्येने त्यंतमुक्त्वा अत्रप्रधानं अग्निं वायुं सूर्यं प्रजापतिं अग्निंपृथिवींमहांतं वायुमंतरिक्षंमहांतं आदित्यंदिवंमहांतं चंद्रमसंनक्षत्राणिदिशोमहांतं अग्निं विश्ववेदसं विभावसुं शतक्रतुं द्विवारमग्निं अग्निं वायुं सूर्यं प्रजापतिंचैकैकयाज्याहुत्या शेषेणस्विष्टकृतमित्याद्याज्यभागांतंकृत्वा ॥ ( संस्कारलोपनिमित्तक प्रायश्चित्तहोमक्रमेनप्रायश्चित्ताज्याहुतीर्हुत्वा ॥ कृच्छ्रप्रत्याम्नायत्वेनकल्पितगोदानसहस्रतिलहोमायुतगायत्रीजपादिष्वन्यतमंचरित्वा स्विष्टकृदादिहोमशेषंसमापयेत् ॥
एकानेकव्रतलोपसाधारणमृग्विधाने - तंवोधिया जपेन्मंत्रं लक्षं चैत्रे शिवालये ॥ ब्रह्मचारीस्वधर्मस्यन्यूनंचेत्पूर्णमेवतत् ॥ ॐ तंवोधियापर मयापुराजामजरमिन्द्रभ्यनूष्यर्कै: ॥ ब्रह्माचगिरोदधिरेसमास्मिन्महांश्चस्तोमोअधिवर्धदिन्द्रे ॥ इति ॥ ऋतु. ४ । ७ । १० ॥
महानाम्न्यादिव्रतलोपपक्षेप्रत्येकंगायत्र्याशतमष्टाविंशतिमष्टौवाज्याहूतीर्हूत्वा ॥ एकैकंकृच्छ्रंचरित्वा गुरवेदक्षिणांदत्वा तदनुज्ञात: समावर्तनंकुर्यात् ॥ इतिब्रह्मचारिव्रतलोपप्रायश्चित्तप्रयोग: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP