संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
आचार्यवरणम्

आचार्यवरणम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ ग्रहयज्ञांगभूतं आचार्यदिवरणंच करिष्ये ॥ आचार्यंसंपूज्य अमुकप्रवरान्वितोsमुकगोत्रोsमुकशर्मा अहं ॥ अमुकप्रवरान्वितममुकगोत्रोत्पन्नं ऋग्वेदांतर्गतशाकलशाखाध्यायिनमम्रुकशर्माणंब्राह्मणं अस्मिन्ग्रहयज्ञाख्येकर्मणि आचार्यंत्वां वृणे ॥ इतिवृत्वा प्रार्थयेत् ॥ आचार्यस्तुयथास्वर्गेशक्रादीनांबृहस्पति: ॥ तथात्वम्ममयज्ञेस्मिन्नाचार्योभवसुव्रता ॥ अस्ययागस्यनिष्पतौभव्म्तोभ्यर्थितामया ॥ सुप्रसन्नैश्चकर्तव्यंकर्मेदंविधिपूर्वकं ॥ इतिसंप्रार्थ्ययथाविभवमर्चयेत् ॥ आचार्त्य:व्रृतोस्मियथाज्ञानत:कर्मकरिष्यामीति वदेत् ॥ अनंतरंब्रह्मादिऋत्विजान् आसनगंधाद्युपचारैर्यथासंभवंपूजयेत् ॥
अथाचार्य: आचम्य पवित्रं धृत्वा प्राणानायम्य देशकालौसंकीर्त्य यजमानेन ग्रहयज्ञाख्ये कर्मणि वृतोहमाचार्यकर्म करिष्ये ॥ इतिसंकल्प्य ॥ पृथ्वित्वया० यज्ञकर्मसमारभे ॥ इत्यासनविधिंपुरुषसूक्तन्यासंजपंवाकृत्वा षडंगन्यासं विधाय ॥ कलशस्यमुखे० इतिकलशपूजांकृत्वा ॥ अपवित्र:पवित्रोवा० इतिपूजासंभान्प्रोक्ष्य आत्मानं च प्रोक्षेत् तत:यदत्रस्ण्स्थितंभूतंस्थानमाश्रित्यसर्वत: ॥ स्थानंत्यक्त्वातुतत्सर्वंयत्रस्थंतत्रगच्छतु ॥ अपक्रामंतुभूतानि पिशाचा:सर्वतोदिशं ॥ सर्वेषामविरोधेनयज्ञकर्म समारभे ॥ इतिगौरसर्ष्पान्विकीर्य ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP