संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ उपनयनसंस्कार प्रयोग:

अथ उपनयनसंस्कार प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ अथापरेद्यु:कृतनित्यक्रिय:कृतमंगलस्नानमलंकृतंकुमारं मात्रुत्संगेभोजयित्वा कर्तादेशकालौसंकीर्त्य अस्यकुमारस्योपनयनंकर्तुंतत्प्राच्यांगभूतं वापनादिकरिष्ये इतिसंकल्प्य कृतवापनंस्नापितंबद्धशिखं कुमारंमंगलतिलकंकुर्यु: ॥ अत्रमौहूर्तिकंसंपूज्यतदुक्तेशुभमुहूर्तेआचार्योवेद्यांप्राङमुखउपविश्य बटुं प्रत्यङमुखंस्थापयेत् ॥ अंतरापटंधृत्वा ( मंगलाष्टकपद्यपाठपुर:सरं ) तंस्वसमीपमानीयतन्मुखंसम्यगीक्षेत ॥ कृतनमस्का रंच तं स्वांके कुर्वीत ॥
अथाचारत:येयज्ञेनेतिसूक्तेन बृहस्पतेप्रथममित्यनेन तदस्तु - गृहावै इतिमंत्रैर्ब्राह्मणाउभयो:शिरसिहरिद्रादियुक्ताक्षतान्क्षिपेयु: ॥
ततस्तंस्वदक्षिणउपवेश्यस्थंडिलोपलेपनादिसमुद्भवनामाग्निप्रतिष्ठातंकृत्वा ॥ समिद्द्वयमादायक्रियमाणेउपनयनहोमेदेवतापरिग्रहार्थमन्वधानंकरिष्ये ॥ अस्मिन्नत्वाहितेग्नावित्याद्याघारावाज्येनेत्यंतमुक्त्वा ॥ अत्रप्रधानं त्रिरग्निंपवमानंप्रजापतिंचाज्येनशेषेणास्विष्टकृतमित्याद्याज्यसंस्कारांतंकृत्वा ॥
आचार्योग्ने:पश्चादवस्थाप्य कुमारंप्राङमुखमवस्थाप्य कौपीनार्थं त्रिवृत्तं कार्पाससूत्रंकटावाबध्यकौपीनंपरिधाप्य ॥ युवंवस्त्राणीत्यस्यौच थ्योदीर्घतमामित्रावरुणौत्रिष्टुप् ॥ वासोधारणेवि० ॥ ॐ युवंवस्त्राणिपीवसावसाथेयुवोरच्छिद्रामंतवोहर्गा: ॥ अवातिरतमनृतानिविश्वऋतेनमित्रावरुणासचेथे ॥१॥ इतिमंत्रेणद्वितीयंजन्मन्युल्बप्रतिनिधिभूतमहतंशुक्लं वास:परिधाप्यान्येनकाषायवाससातेनैवमंत्रेणतथैवप्रावारयेत् ॥ मित्रस्य चक्षुरित्यस्यवमदेवोsजिनंत्रिष्टुप् ॥ अजिनधारणेविनियोग: ॥ ॐ मित्रस्यचक्षुर्धरुणंबलीयस्तेजोयशस्वीस्थविरंसमिद्धं ॥ अनाहनस्यंवसनंजरिष्णुपरीदंवज्यजिनंदधस्व ॥२॥ इत्यजिनंधारयित्वा ॥
यज्ञोपवीतधारणम् :- ततोगायत्र्यादशकृत्वोमंत्रिताद्भिरुपवीतंप्रोक्ष्य धारयेत् ॥ यज्ञोपवीतमितिमंत्रस्यपरब्रह्मपरमात्मात्रिष्टुप् ॥ श्रौतस्मार्तमर्मानुष्ठानसिद्धयर्थंयज्ञोपवीतधारनेविनियोग: ॥ ॐ यज्ञोपवीतंपरमंपवित्रंप्रजापतेर्यत्सहजंपुरस्तात् ॥ आयुष्यमग्र्‍यंप्रतिमुंचशुभ्रंयज्ञोपवीतंबलमस्तुतेज: ॥३॥ इतिमंत्रंवाचयित्वादक्षिणबाहुमुद्धार्यउपवीतंधारयित्वा कुमारमात्मनोग्नेश्चमध्येनयज्ञपात्रोत्तरभागंगंमयित्वा ॥ तत्रविधिवदाचम्य ॥
प्रधानहोम :- पुनस्तथैवानीयस्वदक्षिणतउपवेश्य ॥ बर्हिरास्तरणाद्याघारहोमांतंकृत्वा ॥ अग्न आयूंषीतितिसृणांशतंवैखानसाऋषय: ॥ अग्नि: पवमानोदेवता ॥ गायत्रीछंद: ॥ उपनयनप्रधानज्यहोमेविनियोग: ॥ ॐ अग्नआयूंषिपवसआसुवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनांस्वाहा ॥४॥ अग्नयेपवमानयेदं० ॥ ॐ अग्निरृषि:पवमान:पांचजन्य;पुरोहित: ॥ तमीमहेमहागयंस्वाहा ॥५॥ ॐ अग्नयेपवमानायेदं० ॥ ॐ अग्नेपर्वस्वस्वपाअस्मेवर्च:सुवीर्यं ॥ दधद्रयिंमयिपोषंस्वाहा ॥६॥ अग्नयेपवमानायेदं० ॥ प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् ॥ उपनयनप्रधानाज्यहोमेविनियोग: ॥ ॐ प्रजापतेनत्वदेतन्यन्योविश्वाजातानिपरिताबभूव ॥ यत्कामास्तेज्युहुमस्तन्नोsअस्तुवयंस्यामपतयोरयीणां ॥७॥ प्रजापतयइ० ॥
सूर्यावेक्षणादिक्रिया :- अथाचार्य, उत्तरतोग्ने: प्राङमुखस्तिष्ठेत् ॥ कुमारोप्यग्न्याचार्ययोर्मध्येन गत्वाचार्याभिमुखस्तिष्ठेत् ॥ अथाचार्य: कुमारस्यशुचित्वसिद्धये सवितृदेवतातृप्तयेचांजलिक्षारणं करिष्ये ॥ शुद्धोदकेन शिष्यांजलिमापूर्य स्वस्यांजलिमन्येन पूरयित्वा ॥ तत्सवितुरित्यस्य श्यावाश्व:सवितानुष्टुप् ॥ अवक्षरणेविनियोग: ॥ ॐ तत्सवितुर्वुणीमहेवयंदेवस्यभोजनं ॥ श्रेष्ठंसर्वधातमंतुरंभगस्यधीमहि ॥८॥ अनेनस्वांज्यल्युदकं शिष्यांजलाववक्षार्य तज्जलं कुमारांजलिनैवावक्षारयेत् ॥ तत: शिष्यत्वसिद्धयर्थं दक्षिणेनपाणिना बटोर्दक्षिणहस्तं सांगुष्ठं गृह्णीयात् ॥ तत्रमंत्र: ॥ ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यंपूष्णोहस्ताभ्यांहस्तंगृह्णामि ॥९॥ अमुकशर्मन् ॥ पुन:पूर्ववदुदकपूरणाद्यवक्षारयेत् ॥ द्वितीयेहस्तग्रहणे मंत्रविशेष: ॐ सवितातेहस्तमग्रभीत् ॥१०॥ अमुकशर्मन् ॥ पुनरपिपूर्व वत्पूरयित्वावक्षार्य ॥ ॐ अग्निराचार्यस्तव ॥११॥ अमुकशर्मन् इतितृतीये ॥
अथाचार्योब्रह्मचारिणासहनिष्क्रम्य ॐ देवसवितरेषरेब्रह्मचारी तंगोपाय समामृतइत्युक्त्वा ॥१२॥ संरक्षनार्थंव्रतपतयेआदित्यायबटुंददामि इतिमनसास्मरन्ब्रह्मचारिणमादित्यमीक्षयेत् ॥ ततोउभावपिपूर्ववदुत्तरतोग्नेरन्योन्याभिमुखौतिष्ठेतां ॥ अथाचार्य: कस्यब्रह्मचार्यासि प्राणस्यब्रह्मचार्यसि कस्त्वाकमुपनयते कायत्वपरिददामि ॥१३॥ इतिमंत्र जपन्कुमारंप्रजापतयेमनसासमर्प्य ॥ युवासुवासाइत्यस्य कौशिकोविश्वामित्रोयूपस्त्रिष्टुप् ॥ पूर्वार्धर्चस्यप्रदक्षिणावर्तनेउत्तरार्धर्चस्यपाणिभ्याबटोर्हृदयालंभने विनियोग: ॥ ॐ युवासुवासा:परिवीतआगात्सउश्रेयान्भवतिजायमान: ॥१४॥ इतिबटुंप्रदक्षिणमावर्तनेन प्राङमुखमवस्थाप्य ॥ तदंसयो रुपरिस्वपाणीगमयित्वा ॥ ॐ तंधीरास:कवयउन्नयंतिस्वाध्यो३मनसादेवयंत: ॥१५॥ इतिपाणिभ्यांबटुहृदयंस्पृशेत् ॥ ततआत्मानमग्निंचांतरा बटुंनीत्वाप्रत्यगग्ने: स्वयमुपविश्यस्वस्यदक्षिणत:प्राङमुखंतमुपवेशयेत् ॥
ब्रह्मचारिण: अग्निकार्यं :- ततोबटुरग्ने:परिसमूहनपर्युक्षणेकृत्वा ॥ अग्नयेसमिधमित्यस्यहिरण्यगर्भ्रोग्निर्बृहती ॥ समिदाधानेवि० ॥ ॐ अग्नयेसमिधमाहार्षबृहतेजातवेदसे ॥ तयात्वमग्नेवर्धस्वसमिधाब्रह्मणावयंस्वाहा ॥१६॥ अग्नयइदंनमम ॥ दक्षिणंपाणिंप्रक्षाल्याग्नौप्रताप्य ॥ ॐ तेज सामासमनज्मि ॥१७॥ इतिमुखमवाङनिमृज्यपाणिंप्रक्षाल्यैवंपुनर्द्वि: ॥ ततस्तिष्ठन्प्रनतिमुद्रांकृत्वा ॥ मयिमेधामितिषण्णांहिरण्यगर्भऋषि: ॥ पूर्वेषांत्रयाणामग्नींद्रसूर्यादेवता: ॥ उत्तरत्रयाणामग्निर्देवता गायत्रीछंद: ॥ अग्न्युपस्थानेविनियोग: ॥ ॐ मयिमेधांमयिप्रजांमय्यग्निस्तेजोदधातु ॥ मयि मेघांमयिप्रजामैईंद्रैंद्रियंदधातु ॥ मयिमेधांमयिप्रजामयिसूर्योभ्राजोदधातु ॥ यत्तेअग्नेतेजस्तेनाहंतेजस्वीभूयासं ॥ यत्तेअग्नेवर्चस्तेनाह्म्वर्चस्वीभूयास ॥ यत्तेअग्नेहरस्तेनाहंहरस्वीभूयासं ॥१८॥ इतिषण्मंत्रैरग्निमुपस्थाय ॥ मान स्तोक इतिकुत्सोरुद्रोजगती ॥ विभूतिग्रहणेविनियोग: ॥ ॐ मानस्तोके तनयेमानआयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मम्त:सदमित्त्वाहवामहे ॥१९॥ इत्यनेन भस्मादाययथाचारं त्र्यायुषंजमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषमितिकंठे ॥ अगस्त्यस्यत्र्यायुषमितिनाभौ ॥ यद्देवानांत्र्यायुषमितिदक्षिणस्कंधे ॥ तन्मेअस्तुत्र्यायुषमितिवामस्कंधे ॥ सर्वमस्तुशतायुषमितिशिरसि ॥२०॥ धृत्वा पुन: परिसमूहनपर्युक्षणेकृत्वकृतांजलिस्तिष्ठन् ॥ ॐ चमेस्वरश्चमेयज्ञोपचतेनमश्च ॥ यत्तेन्यूनंतस्मैतउपयत्तेतिरिक्तंतस्मैतेनम: ॥२१॥ अग्नयेनम: ॥ ॐ स्वस्ति ॥ श्रद्धांमेधांयश:प्रजांविद्यांबुद्धिश्रियंबलम् ॥ आयुष्यंतेजआरोग्यंदेहिमेहव्यवाहन ॥ २२ इत्यग्निमुपस्थाय ॥
सावित्र्युपदेश :- अग्नेरुत्तरतोगत्वाप्रत्यङमुखीभूयाचार्याभिमुखोभूत्वादक्षिणंजानु भूतलेनिधाय पाणिभ्यां यथासव्यदक्षिणंश्रोत्रेसंस्पृश्य व्यस्तपाणिराचार्यस्य दक्षिणपादंस्वदक्षिणहस्तेनसव्यंचसव्यहस्तेनजानुप्रभृतिपादपर्यंतंस्पृष्ट्वाsमुकगोत्रोमुकशर्माहंभोअभिवादये ॥ इत्यभिवादयेत् आचार्येण आयुष्मान्भवसौम्यदेवदत्त ३ इतिप्रयुक्ताशीर्वाद: सावित्र्युपदेशंवांछन् शिष्टाचारप्राप्तं सावित्रीपूजनं गोप्रदानंचकृत्वा अधीहिभो: सावित्रांभोअनुब्रु ३ हि इत्याचार्यमुक्त्वा स्ववामपाणिमुत्तानीकृत्यदक्षिनपाणिंन्यङमुखीकृत्यस्म्धायपाणिपृष्ठमंगुलीश्चांगुष्ठौचदृढीकृत्यकृतं ब्रह्मांजलिंदक्षिणांकेनिधायाचार्यांतिकमासीत ॥ अथाचार्यस्तदंजलिंतत्परिधानी यवाससाच्छाद्यसपाणिभ्यांतदंजलिंपरिगृह्य ॥ प्रणवस्यपरब्रह्मषि:परमात्मादेवतादैवीगायत्रीछंद: ॥ व्याहृतीनांपरमेष्ठीप्रजापति: प्रजापतिर्बृहती ॥ गायत्र्याविश्वामित्र:सवितागायत्रीउपनयोपदेशेविनियोग: ॥ प्रणवव्याहृतिपोर्विकां गायत्रीं पच्छोर्धर्चश: सर्वां अशक्तौयथाशक्ति त्रिवारंस्वयमुक्त्वावाचयेत् ॥ ॐ भूर्भुव:स्व: ॥ ॐ तत्सवितुर्वरेण्यंभर्गो देवस्यधीमहि ॥ धियो योन:प्रचोदयात् ॥२३॥
तत:ममव्रतइत्यस्यप्रजापतिर्बृहस्पतिस्त्रिष्टुप् ॥ बटोर्हृदयेऊर्ध्वागुलिपाणिनिधानेविनियोग: ॥ ॐ ममव्रतेहृदयंतेदधामिममचित्तमनुचित्तं तेअस्तु ॥ ममवाचमेकव्रतोजुषस्वबृहस्पतिष्ट्वानियुनक्तुमह्यं ॥२४॥ इतिस्वपाणिमूर्ध्वांगुलिंबटुहृदयेनिधाय ॥ तस्यरक्षार्यंशुद्धयर्थंचमेखलामाब ध्नीयात् ॥ इयंदुरुक्तादितिद्वयोर्वामदेवोमेखलात्रिष्टुप् ॥ मेखलाबंधनेविनियोग: ॥ ॐ इयंदुरुक्तात्परिवाधमानाच्छर्मवरूथंपुनतीनआगात् ॥ प्राणापानाभ्यांबलमाभरंतीप्रियादेवानांसुभामेखलेयं ॥ ऋतस्यगोप्त्रीतपस:परस्पीघ्नतीरक्ष:सहमानाअराती: ॥ सान: समंतमनुपरेहिभद्रयाभता रस्तेमेखलेमारिषाम ॥२५॥ इतिमंत्रंवाचयित्वामेखलांत्रिरावत्यनाभिप्रदेशेग्रंथित्रयंकुर्यात् ॥ तदाबटु:सरहस्यांगसहितवेदत्रयेणावृतोहमितिपमन्येत ॥ ततआचार्य: ॥ तद्धर्मस्ययोगक्षेमार्थमधर्मनिवृत्तयेच केशसंमितं पालाशदंडं दद्यात् ॥ स्वस्तिनइत्यस्यस्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् ॥ दंडदानेविनियोग: ॥ ॐ स्वस्तिनोमिमीतामश्विनाभग;स्वस्तिदेव्यदितिरनर्वण: ॥ स्वतिपूषाअसुरोदधातुन:स्वस्तिद्यावाष्टथिवीसुचेतुना ॥२६॥ इतिमंत्रेणदंडंदद्यात् ॥ ततोबटोस्तदूग्रहणेमंत्र: ॥ अदांतंदमयित्वामांमार्गे संस्थापयन्स्वयं ॥ दंड:करेस्थितोयस्मात्तस्माद्रक्षयतोभयं ॥इतिवाचयेत् ॥
ब्रह्मचर्यव्रतोपदेश :- तत:कुमारस्याचारमादिशेत् ॥१॥ ब्रह्मचार्यसि ॥२॥ अपोशान ॥ आचमनंकुरु ॥ मूत्रपुरीषादौशुद्धयर्थमित्यर्थ: ॥३॥ कर्म कुरु संध्योपासनादीत्यर्थ: ॥४॥ दिवा मा स्वाप्सी: ॥५॥ आचर्याधीनोवेदमधीष्व ॥ सायंप्रातर्भिक्षेथा: ॥ सायंप्रात:समिधमाधेहि ॥६॥ द्वादशवर्षाणि वेदग्रहणांतं वा ब्रह्मचर्यं चर ॥*
तत:स्विष्टकृदादिहोमशेषंसमाप्याग्निंमेधाजननांतंरक्षेत् ॥ तत्रैवसायंप्रातरग्निकार्यंकुर्यात् ॥ ततोनुप्रवचनीयहोमब्राह्मणभोजनपर्याप्तां तंडुलरूपांभिक्षांयाचयेत् ॥ तत्र क्रम: ॥ भिक्षापात्रमादायादौमातरं भवतीभिक्षांददात्विति भिक्षांभवतीददात्वितिवा ॥ पितरं भवान्भिक्षांददात्विति भिक्षांभवान्ददात्वितिवा ॥ एवंमातु:स्वसार स्वभगिनीमन्यानपिबांधवानप्रत्याख्यायिनोsप्रत्याख्यायिनीश्च याचित्वा भैक्षमाचार्याय निवेद्य ॥ अस्मिन्कर्मणि शतंब्राह्मणा भोज्या: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP