संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ विच्छिन्नस्यगृह्याग्ने:पुन:संधानम्

अथ विच्छिन्नस्यगृह्याग्ने:पुन:संधानम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ पत्न्यासहकृतस्नानादि: कृतनित्यक्रियो देशकालौसंकीर्त्यमम गृह्याग्निविच्छेददिनादारभ्यैतावंतंकालंगृह्याग्निविच्छेदजनितदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थ गृह्याग्निच्छेददिनादारभ्यैतावदद्वपर्यंतंप्रत्यद्वमेअकैककृच्छ्रंयथाशक्तितत्प्रत्यान्मायगोनिष्कयीभूतरजतनिषकनिषार्ध निष्कपादनिष्कपादार्धान्यतमद्रव्यदानेनाहमाचरिष्ये । तथाएतावद्दिनेषुगृह्याग्निविच्छेदेनलुप्तसा यंप्रातसौपासनहोमद्रव्यंतथालुप्तदर्शपौर्णमासस्थालीपाकादिकर्मपर्याप्तव्रीह्याज्यद्रव्यंतन्निष्क्रयंवादातुमहअमुत्सृजे ॥ इतिसंकल्प्यकृत्वापुनर्देशकालौस्मृत्वाविच्छिन्नस्यगृह्याग्ने:पुन:संधानंकरिष्यइतिसंकल्प्य स्थंडिलोपलेपनोल्लेखनाभ्युक्षणद्विजनामाग्निप्रतिष्ठापनानिकृत्वा न्वाधानंकुर्यात् ॥ समिद्द्वयमादायपुन:संधानहोमेदेवतापरिग्रहार्थमत्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नांजातवेदसमग्निमिध्मेनमजांपतिं२चाधारदेवतेआज्येवात्रप्रवानं त्रिरग्निंपवमानंसकृदग्निंप्रजापतिंचाज्मेनअर्यमाग्निंवरुणाग्निं पृवाग्निं प्रजापतिंचलाजद्रव्येणसूर्यासावित्रींचतुर्वारमाज्यद्रव्येण शेषेणस्विष्टकृतमिस्यादिपरिसमूहनादिकृत्वा ॥ पात्रासादनेविशेष: ॥ प्रोक्षणींसुवंप्रणीसामाज्य्पात्रंलाजशूर्पंइध्यंबर्हिश्चदधिप्राशनपक्षे दधिंचासादयेत् ॥ आज्यसंस्कारादिकृत्वा ॥ तत्नाज्येनसहलाजानामपिपर्याग्निकरणं ॥ आज्योत्पवनमात्रेकृनेलाजानांत्रि:प्रोक्षणं ॥ स्रुवसंमार्जनादि पत्न्यान्वारब्धइध्माधानाद्याघारांतंकुर्यान्नचक्षुषी ॥
अग्नआयूंषीतितिसृणांशतंवैखानसाऋषय: ॥ अग्नि:पवमानादेवता ॥ गायत्रीछंद: ॥ पुन:संधानप्रधानाज्यहोमविनियोग: ॥ ॐ अग्नआयूंषिपवसआसुवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनांस्वाहा ॥ अग्नयेपवमानायेदं० ॐ अग्निरृषि:पवमान:पांचजन्य:पुरोहित: ॥ तमीमहेमहागयंस्वाहा ॥ अग्नये० ॥ ॐ अग्नेपवस्वस्वपाअस्मेवर्च:सुवीर्य ॥ दधद्रयिंमयिपोषंस्वाहा ॥॥ अग्नये० ॥ त्वमर्यमावसुश्रुतोग्नेस्त्रिष्टुप् ॥ पुन:संधानप्रधाना० ॥ ॐ त्वमर्यमाभवसियत्कनीनांनामस्वधावन्गुह्यंबिभर्षि ॥ अंजंतिमित्रंसुधितंनगोभिर्यद्दंपतीसमनसाकृणोषिस्वाहा ॥ अग्नग्न० ॥ प्रजापतेहिरण्यगर्भ: प्रजापतिस्त्रिष्टुप् ॥ पुन:संधानप्रधाना० ॥ ॐ प्रजापतेन०स्वाहा प्रजा० ॥
अथपत्न्या: प्रक्षालितेंजलौपतिराज्येनोपस्तीर्यद्विर्लाजानोप्यपंचावत्तीतुत्रिरोप्यशूर्पस्थानभिघार्यांजलिस्थानप्यभिघार्यस्वअयमुपविष्टएवतिष्ठंत्याअंजलिंस्वकराभ्यांधृत्वाअर्यमणवरुणंपूषणामितितिसृणांवामदेवोर्यमा ग्निर्वरुणाग्नि:पूषाग्निरनुष्टुप् ॥ गृह्याग्निपुन:संधानलाजहोमेविनियोग: ॥ ॐ अर्यमणंनुदेवकन्याअग्निमयक्षत ॥ सइमांदेवोअर्यमाप्रेतोमुंचातुनामुतस्वाहाइतिपठितमंत्रांतेअंजलिमविच्छिंदंती अंगुल्यग्रैरंगुलिवामपार्श्वेनवापत्नीजुहुयात् अर्यम्णेग्नयइदं० एवमग्रेपि ॥ ॐ वरुणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेवोवरुण: प्रेतोमुंचातुनामुतस्वाहा वरूणाग्नयइदं० ॥ॐ पूषणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेव:पूषाप्रेतोमुंचातुनामुतस्वाहा पूष्णेग्नय० ॥ तत:शूर्पकोणेनावशिष्टान्सर्वाजान्पति:पत्नीवाभ्यात्मंप्रजापतिंध्यायन्जुहुयात्प्रजापयइनमम ॥ लाजानांस्विष्टकृनास्ति ॥
तिष्ठन्होमेकृतेउपविश्याज्यंपतिर्जुहुयात् ॥ आन:प्रजामितिचतसृणांसूर्यासावित्री २ आद्याजगतीद्वितीयात्रिष्टुबंत्येद्वेअनुष्टुभौ अग्नि:पुन:संधा० ॐ आन:प्रजांजनयतुप्रजापतिराजरसायसमनवत्वर्यमा ॥ अदुर्मंगली: पतिलोकमाविशशंनोभवद्विपदेशंचतुष्पदेस्वाहा ॥ सूर्यासावित्र्याइदं० ॥ एवमग्रेपित्याग: ॥ ॐ अघोरचक्षुरपतिघ्न्येधिशिबापशुभ्य:सुमनासुवर्चा: ॥ वीरसोदेवकामांस्योनाशंनोभवद्विपदेशंचतुष्पदेस्वाहा ॥ ॐ इमांत्वमिद्रमीढ्व:सुपुत्रांसुभगांकृणु ॥ दशास्यांपुत्रानाधेहिपतिमेकादशंकृधिस्वाहा ॥ ॐ सम्राज्ञीश्वशुरेभवसम्राज्ञीश्वश्रवांभव ॥ ननांदरिसम्राज्ञीअधिदेवृषुस्वाहा ॥
समंजंत्वित्यस्यसूर्यासावित्रीसूर्यासावित्रनुष्टुप् ॥ दधिप्राशनेआज्यशेषेणहृदयांजनेवावि० ॥ ॐ समंजंतुविश्वेदेवा:समापोहृदयानिनौ ॥ संमातरिश्वासंधातासमुदेष्ट्रीदधातुनौ ॥ एतेनस्वयंदधिप्राश्नीयात् ॥
आज्यशेषेणहृदयांजनंवाकुर्यात् ॥ पत्न्यैचदधिप्रयच्छेत् ॥ साचतूष्णींप्राश्नीयात् ॥ स्वहृदयांजनपक्षेपत्न्याअपितूष्णींहृदयांजनं ॥
अथाज्येनयदस्यकर्मणइतिस्विष्टकृतंहुत्वाइध्मसंनहनादिकर्मशेषंसमापयेत् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP