संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ गर्भाधानसंस्कार:

अथ गर्भाधानसंस्कार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ यजमान:आचम्यप्राणानायम्यदेशकालौस्मृत्वा अस्या:मम भार्याया:प्रतिगर्भसंस्कारातिशयद्वाराsस्यांजनिष्यमाणसर्वगर्भाणां बीजगर्भसमुद्भवैनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थंगर्भाधानख्यंकर्मकरिष्ये ॥
तदंगतयादौगणपतिपूजनंपुण्याहवाचनंमातृकापूजनंनांदीश्राद्धंचकरिष्ये इतिसंकल्प्यतानिकृत्वा ( नांदीश्राद्धे क्रतुदक्षसंज्ञकाविश्वेदेवा: ) ॥
प्रजापत्यहोमंकर्तुंस्थंडिलादिकरिष्ये ॥ स्थंडिलसंस्कारादिमारुतनामाग्निप्रतिष्ठांतंकृत्वाग्निंध्यात्वासमिदूद्वयमादाय क्रियमानेगर्भाधानहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा प्रजापतिंचरुणाविष्णुंषडूवारमाज्येन प्रजापतिंचाज्येन शेषेणस्विष्टकृतमित्यादिसद्योयक्ष्यइत्यंतमुक्त्वासमिदूद्वयमग्नावाधायपरिसमूहनादिपूर्णपात्रनिधानांतंकृत्वा ॥ प्रजापतयेत्वाजुष्टंनिर्वपामिप्रोक्षामीत्याद्याज्यभागांतकृत्वा अवदानधमेंणचरुमवदाय ॐ प्रजापतयेस्वाहा प्रजापतपय० ॥ इति चरुणैकाहुतिं हुत्वा ॥
विष्णुयोंनिमितितिसृणांत्वष्टाविष्णुरनुष्टुप् ॥ गर्भाधानप्रधानाज्यहोमेविनियोग: ॥ ॐ विष्णुर्योनिकल्पयतुत्वष्टारूपाणिपिंशतु ॥ आसिंचतुप्रजापतिर्धातागर्भंदधातुतेस्वाहा ॥ विष्णवइदंनमम ॥१॥ ॐ गर्भधेहिसिनीवालिगर्भंधेहिसरस्वति ॥ गर्भंअश्विनौ देवावाधत्तांपुष्करस्त्रजास्वाहा ॥ विष्णवइदंनमम ॥२॥ ॐ हिरण्ययीअरणीयंनिर्मंथतोअश्विना ॥ तंतेगर्भंहवामहेदशमेमासिसूतवेस्वाहा ॥ विष्णवदइदंमम ॥३॥ नेजमेषेतितिसृणांत्वष्टाविष्णुरष्टुष् ॥ गर्भाधानप्रधानाज्यहोमेविनियोग: ॥ ॐ नेजमेषपरापतपुत्र:पुनरापत ॥ अस्यैमेपुत्रकामायैगर्भमाधेहिय:पुमान्स्वाहा ॥ विष्णवइदंनमम ॥४॥ ॐ यथेयंपृथिवीमह्युत्तानागर्भंमादधे ॥ एवंतंगर्भमाधेहिदशमेमासिसूतवेस्वाहा ॥ विष्णवइदंनमम ॥५॥ ॐ विष्णोश्रेष्ठेनरूपेणास्यांनार्यांगवीन्यां ॥ पुमांसंपुत्रानाधेहिदशमेमासिसूतंवेस्वाहा ॥ विष्णवइदंनमम ॥६॥ प्रजापतेहिरण्यगर्भ: प्रजापतिस्त्रिष्टुप् ॥ गर्भाधानप्रधानाज्यहोमेविनियोग: ॥ ॐ प्रजापतेनत्वदेतान्यन्योविश्वाजातानिपरिताबभूव ॥ यत्कामास्ते जुहुमस्तन्नोअस्तुवयंस्यामपयोरयीणांस्वाहा ॥ प्रजापतय० ॥७॥ एवंसप्ताज्याहुतीर्हुत्वा ॥
अपन:शोशुचदघमित्यष्टर्चस्यसूक्तस्यकुत्सोग्निर्गायत्री ॥ पत्न्यामूर्धामिमर्शनेविनियोग: ॐ अपन:शोशुचदघमग्नेशुशुग्धारयिं ॥ अपन:शोशुचदघं ॥ सुक्षेत्रियासुगातयावसूयाचयजामहे ॥ अपन:शो० ॥ प्रयद्भंदिष्ठएषांप्रास्माकासश्चसूरय: ॥ अपन:शो० ॥ प्रयत्तेअग्नेसूरयोजायेमहिप्रतेवयं ॥ अपन:शो० ॥ प्रयदग्ने:सहस्वतोविश्वतोयंतिभानव: ॥ अपन:शो० ॥ त्वंहिविश्वतोमुखविश्वत:परिभूरसि ॥ अपन:शो० ॥ द्विषोनोविश्वतोमुखातिनावेवपारय ॥ अपन:शो० ॥ सन:सिंधुंमिवनावयातिपर्षास्वस्तये ॥ अपन:शोसुचदघं ॥ सूक्तांतेप्रागंगुलिनान्यङमुखेनहस्तेनपत्न्यामूर्धानमभिमृश्य ॥ या:फ़लिनीरित्यस्याथर्वणोभिषगोषधयोनुष्टुप् ॥ जपेविनियोग: ॥ ॐ या:फ़लिनी० ॥ एतांजपित्वा ॥
वधेनदस्युमितिषण्णांवसुश्रुतोग्निस्त्रिष्टुप् ॥ अग्न्युपस्थानेविनियोग: ॐ वधेनदस्युप्रहिचातयस्ववय:कृण्वानस्तन्वे १ स्वायै ॥ पिपर्षियत्सहसस्पुत्रदेवान्सोअग्नेपाहिनृतमवाजेअस्मान् ॥ वयंतेअग्नउक्थैर्विधेमवयंह ब्यै:पावकभद्रशोचे ॥ अस्मेरयिंविश्ववारंसमिन्वास्मेविश्वानिद्रविणानिधेहि ॥ अस्माकमग्नेअध्वरंजुषस्वसहस:सूनोत्रिषधस्थहव्यं ॥ वयंदेवेषु सुकृत:स्यामशर्मणानस्त्रिवरूथेनपाहि ॥ विश्वानिनो० ३॥ अग्निस्तुविश्रवस्तममितिद्वयोर्वसूयवोग्निरनुष्टुप् अग्न्युपस्थानेविनियोग: ॥ ॐ अग्निस्तुविश्रवस्तमंतुविब्रह्माणमुत्तमम् ॥ अतूर्तंश्रावयत्पतिंपुत्रंददातिदाशुषे ॥ अग्निर्ददातिसत्पतिंसासाहयोयुधानृभि: ॥ अत्निरत्यंरघुष्यदंजेतारमपराजितं ॥ इत्यष्टाभिरग्निमुपस्थाय ॥
उदीर्ष्वेतिद्वयो:सूर्यासावित्रीसूर्यासावित्रीआद्यात्रिष्टुबंत्यानुष्टुप् ॥ भार्यायादक्षिणनासापुटेश्वगंधाया ( दूर्वायावा ) रससेचनेविनियोग: ॥ ॐ उदीर्ष्वात:पतिवतीह्ये ३ षाविश्वावसुंनमसागीर्भिरीळे ॥ अन्यामिच्छपितृषदंव्यक्तांसतेभागोजनुषातस्यविद्धि ॥ उदीर्ष्वातोविश्वावसोनमसेळामहेत्वा ॥ अन्यामिच्छप्रफ़र्व्यं १ संजायांपत्यासृजस्वाहा ॥ इतिवामभागोपविष्टायाभार्यायादक्षिणनासाबिलेश्वगंधादि रसंसिक्त्वातद्रसेउदरंगतेतामाचामय्योपेयात् ॥ तत:स्ष्टिकृदादिहोमशेषंसमाप्य ॥
सूर्योनोदिवस्पात्वितिपंचर्चस्यसूक्तस्यचक्षु:सूर्योगायत्री ॥ सूर्योपस्थाने विनियोग: ॥ ॐ सूर्योनोदिवस्पातुवातोsअंतरिक्षात् ॥ अग्निर्न:पार्थिवेभ्य: ॥ चक्षुर्नोदेव:सविताचक्षुर्नsउतपर्वत: चक्षुर्धातादधातुन: ॥ चक्षुर्नोधेहिचक्षुषेचक्षुर्विख्यैतनूभ्य: ॥ संचेदंविचपश्येम ॥ सुसंदृशंत्वावयं प्रतिपश्येमसूर्य ॥ विपश्येमनृचक्षस: ॥ अनेनसपत्नीक:सूर्यमुपस्थाय ब्राह्मणान्भोजयित्वा तेभ्य: स्वस्त्ययनपूर्वकमाशिषोगृहीत्वाभुंजीत इदानींशिष्टानस्यंदत्वैवस्विष्टकृदादिहोमशेषंसमापयंति ॥ ततोरात्रौविहित:समंत्रकोविधिरग्रेलिखितस्तन्मंत्रान्केवलमत्रपठंतिशिष्टा: ॥
ततोभर्ता अभग्नंजंतुवर्जितं सुखस्पर्शवितानोपरिमंडितं मंचकमामारुह्य प्रागुक्तशोभनेमुहूर्ते स्त्रियमारोप्य उपगमनेचायंक्रम: ॥ ॐ गंधर्वस्यविश्वावसोर्मुखमसि इतिंमंत्रेणहोमोक्तऋष्यादिभिर्विष्णुर्योनिमिति तिसृभिर्नेजमेषेति तिसृभिस्तिसृभिरंगुलीभिर्योनिमभिमृश्य ॥ तांपूषन्नित्यस्यसूर्यासावित्रीसूर्यासावित्रीत्रिष्टुप् ॥ जपेविनियोग: ॐ तांपूषंच्छिवतमामेरयस्वयस्यांबीजंमनुष्या ३ वपंति ॥ यानऊरूउशतीविश्रयातेयस्यामुशंत:प्रहरामशेपं ॥१॥ योगर्भमित्यस्यवसिष्ठ:पर्जन्योगायत्री ॥ जपेवि० ॥ ॐ योगर्भमोषधीनांगवांकृणोत्यर्वतां ॥ पर्जन्य:पुरुषीणां ॥२॥ अहंगर्भंप्रजावान्प्राजापत्यो भर्गइंद्रोवात्रिष्टुप् ॥ जपेवि० ॥ ॐ अहंगर्भमदधामोषधीष्वहंविश्वेषुभुवनेष्वंत: ॥ अहंप्रजाअजनयंपृथिव्यामहंजनिभ्योअपरीषुपुत्रान् ॥३॥ इतित्रीन्मंत्रान्जपित्वासकृदुपगच्छेत् ॥ तत:प्राणेतेरेतोदधाम्यसावित्यनुप्राण्य ॥ यथाभूमिरग्निगर्भायथाद्यौरिंद्रणगर्भिणी ॥ वायुर्यथा दिशांगर्भ एवंतेगर्भंदधाम्यसावितिस्त्रिहृदयमभिमृश्याचामेत् ॥ अस्मिन्कर्मणिशतंदशवाब्राह्मणाभोज्या: ॥ इतिगर्भाधानसंस्कार: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP