संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ गृहप्रवेशनीयहोम:

अथ गृहप्रवेशनीयहोम:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ अयं स्वगृहेगत्वैवकर्तव्य: ॥ शिष्टास्तुश्वशुरगृहएवकुर्वंति ॥ अत्रयथाचारं व्यवस्था ॥ स्वगृहेश्वशुरगृहेवा वर: देशकालौसंकीर्त्य मम विवाहाग्नेर्गृह्यत्वसिद्धिद्वायाश्रीपरमेश्वरप्रीत्यर्थं गृहप्रवेशनीयहोमं करिष्ये इतिसंकल्प्य ॥ स्थंडिलकरणाद्यग्निप्रतिष्ठांतंकृत्वा श्वशुरगृहेविवाहहोमानंतरमेवैतत्करणे तुअग्ने:स्थापितत्वात्संकल्पमात्रंकृत्वा ॥ प्रत्यगग्ने:स्वदक्षिणदेशेप्राग्ग्रीवमुपरिलोमकमानडुहंचर्मास्तीर्य तस्मिन्वधूमुपवेश्यतयान्वारब्ध: क्रियमाणेगृहप्रवेशनीयहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा ॥ सूर्यासावित्रींचतुर्वारमाज्येन शेषेणस्विष्टकृतमित्यादिपत्न्यान्वारब्धआज्यभागांतंकृत्वा ॥ आन:प्रजामितिचतसृणांसूर्यासावित्री सूर्यासावित्री ॥ आद्याजगतीद्वितीयात्रिष्टुप् अंत्येद्वेअनुष्टुभौ ॥ गृहप्रवेशनीयप्रधानाज्यहोमेवि० ॥ ॐ आन:प्रजां जनयतुप्रजापतिराजरसायसमनक्त्वर्यमा ॥ अदुर्मंगली:पतिलोकमाविश शन्नोभवद्विपदेशंचरुष्पदेस्वाहा ॥४४॥ सर्वत्र सूर्यासावित्र्याइदं नमम ॥ ॐ अघोरचक्षुरपतिघ्न्येधिशिवापशुभ्य: सुमना:सुवर्चा: ॥ वीरसूर्देवकामास्योनाशंनोभवद्विपदेशंचतुष्पदेस्वाहा ॥४५॥ सूर्यासावि० ॥ ॐ इमांत्वमिन्द्रमीढ्व: सुपुत्रांसुभगां कृणु ॥ दशास्यांपुत्रानाधेहिपतिमेकादशंकृधिस्वाहा ॥४६॥ सूर्यासावि० ॥ ॐ सम्राज्ञीश्वशुरेभवसम्राज्ञीश्वश्र्‍चांभव ॥ ननांदरिसम्राज्ञी सम्राज्ञी अधिदेवृषुस्वाहा ॥४७॥ सूर्या० इतिचतस्रआज्याहुतीर्हुत्वा ॥
समंजन्त्वित्यस्यसूर्यासावित्रीसूर्यासावित्र्यनुष्टुप् ॥ आज्यशेषेण हृदयांजनेविनियोग: ॥ॐ समंजंतुविश्वेदेवा;समापोहृदयानिनौ ॥ संमातरिश्वासंधातासमुदेष्ट्रीदधातुनौ ॥४८॥ इतिहुतशिष्टाज्येनस्वस्यपत्न्याश्च हृदयांजनं कार्यम् ॥ ततोहस्तंप्रक्षाल्य स्विष्टकृदादिहोमशेषंसमाप्य पतिपुत्रवतीभि: कृतनीराजनौ दंपती द्विजाशिषो गृहीत्वा मुदितौ तिष्ठेताम् ॥
गृहप्रवेशनीयहोमोत्तरं त्रिरात्रं वधूवरौ ब्रह्मचारिणावलंकुर्वाणावध: शायिनावक्षारालवणाशिनौ तिष्ठेताम् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP