संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ उपनयनसंस्कार विचार:

अथ उपनयनसंस्कार विचार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


उपनयनंनाम आचार्यसमीपनयनांगको गायत्र्युपदेशप्रधानक: कर्मविशेष:उप नयनपदस्ययोगरूढत्वात् ॥ शौनक: - कुमारस्योपनयनं श्रुताभिजनवृत्तवान् ॥ तपसाधूतनि:शेषपाप्मा कुर्याद्द्विजोत्तम: ॥१॥ स्मृतिसारे - यावत्प्रभृति वामांसे ब्रह्मसूत्रं द्विजस्यतत् ॥ गुरु: प्रतिष्ठापयति कालेप्रभृति संयत: ॥२॥ तावत्प्रभृतितस्यैव पिताssचार्य: सउच्यते ॥ माताच तस्यसावित्री द्वितीयंजन्मचोच्यते ॥३॥ मनु: - कामान्मातापिताचैनं यदुत्पादयतो मिथ: ॥ संभूतिंतस्यतांविद्याद्यद्योनावभिजायते ॥४॥ आचार्यस्त्वस्य यांजातिं विधिवद्वेदपारग: ॥ उत्पादयति सावित्र्या सा सत्या साsजराsमरा ॥५॥
उपनयनसंस्कारलोपे प्रायश्चित्तम् ॥आपस्तंबधर्मसूत्रे: - अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्माहसंस्तुता: ॥ तेषामभ्यागमनं भोजनं विवाहविधिं वर्जयेत् ॥ अतिक्रांतेसावित्र्या: काले ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत्तत उपनयनमथोदकोपरस्पर्श्नमथाध्याप्य: ॥ तेषामिच्छतां प्रायश्चितं यथा प्रथमेतिक्रमऋतुरेव संवत्सरं प्रतिपुरुषं संख्याय संवत्सरान्यावंतोsनुपीतास्यु ॥ म.अ.११ - अनुक्तनिष्कृतीनांतु पापानामपनुत्तमे ॥ शक्तिंचावेक्ष्य पापंच परायश्चित्तंप्रकल्पयेत् ॥२०९॥ याज्ञवल्क्य: ९३ - देशंकालं वय: शक्ति: पात्रं चावेक्ष्य यत्नत: ॥ प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृति: ॥ मनु: अ १९ - अनाम्नातेषु धर्मेषु कथं स्यादितिचेद्भवेत् ॥ यं शिष्टा ब्राह्मणा व्रूयु: स धर्म: स्यादशंकित: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP