संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ बलिदानम्

अथ बलिदानम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


दिक्पालादिभ्य:सदीपमाषभक्तबलिसंकल्पं यजमानद्वारा कारयेत् ॥
॥ श्री: ॥ सपत्नीकोयजमान:प्रतिबलिंसंकल्प्यसाक्षतजलंत्यजेत् ॥ तद्यथा ॥ अग्न्यायतनस्यसमंताद्दिक्षुमाषभक्तबलीन्दिक्पालेभ्योदद्यात् ॥
त्रातारमिंद्रंगर्गइंद्रस्त्रिष्टुप् इंद्रप्रीत्यर्थे बलिदानेविनियोग: ॥ ॐ त्राताअरमिंद्रमवितारमिंद्रंहवेसुहवंशूरमिंद्रं ॥ व्हयामिशक्रंपुरुहूतमिंद्रंस्वस्तिनोमघवाधात्विंद्र: ॥ इंद्रायसांगायसपरिवारायसाधायसशक्तिका यएषमाषभक्तबलिर्नमम ॥ भोइंद्रदिशंरक्षबलिंभुंक्ष्वममयजमानस्यसकुटुंबस्यायु:कर्ताक्षेमकत्राशांतिकर्तापुष्टिकर्ताभवेतिपुष्पाक्षतजलानि पूर्वाभिमुखस्त्यजेत् ॥१॥ अग्निंदूतंमेधातिथिरग्निर्गायत्री अग्निप्रीत्यर्थेबलिदानेवि० ॥ ॐ अग्निंदूतंवृणीमहे० अग्नेयेसांगाय० ॥२॥ यमायसोमंयमोयमोनुष्टुप् यमप्रीत्यर्थेबलिदानेवि० ॥ ॐ यमायसोमं० यमायसांगाय० ॥३॥ मोषुण:कण्वोनिरृतिर्गायत्री निऋतिप्रीत्यर्थेबलि० ॥ ॐ मोषुण:परापरा० निरृतयेसांगाय० ॥४॥ तत्त्वायामिशुन:शेपोवरुणस्त्रिष्टुप्वरुणप्रीत्यर्थे० ॥ ॐ तत्त्वायामिब्रह्मणा० वरुणायसांगाय० ॥५॥ तववायोव्यश्वोवायुर्गायत्री वायुप्रीत्यर्थेबलि० ॥ ॐ तववायवृतस्पते० वायवेसांगाय० ॥६॥ सोमोधेनुंगोतम:सोमस्त्रिष्टुप् सोमप्रीत्यर्थे० ॥ ॐ मोमोधेनुंसोमोअर्वंत० सोमायसांगाय० ॥तमीशानंगोतमईशानोजगती ईशानप्रीत्यर्थे० ॥ ॐ तमीशानंजगत:० ईशानायसांगाय० ॥८॥
ततोग्रहबलयोदेया: - तत्रपूर्वेआकृष्णेनहिरण्यस्तूप:सवितात्रिष्टुप्सूर्यप्रीत्यर्थे० ॥ ॐ आकृष्णेनरजसा० आदित्यायसांगायसपरिवाराय ईश्वराग्निरूपाधिदेवताप्रत्यधिदेवतासहितायेमंसदीपमाषभक्तबलिंसमर्पयामिइतिपुष्पांजलिंक्षिपेत् ॥ भोआदित्येमंबलिंगृहाणममयजमानस्य० ॥१॥ आप्यायस्वगोतम:सोमोगायत्री सोमप्रीत्यर्थे० ॥ ॐ आप्यायस्वसमेतु० सोमायसांगाय० उमाब्रूपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥२॥ अग्निर्मूर्धाविरूपोंगारकोगायत्रीभौमप्रीत्यर्थेबलिदाने० ॥ ॐ अग्निमूर्धादिव:० भौमायसांगाय० स्कंदभूमिरूपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥३॥ उद्बुध्यध्वंबुधोबुधस्त्रिष्टुप् बुधप्रीत्यर्थे० ॥ ॐ उद्बुध्यध्वंसमनस:० बुधायसांगाय०नारायणविष्णुरूपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥४॥ बृहस्पतेगृत्यमदोबृस्पतिस्त्रिष्टुप् बृहस्पतिप्रीत्यर्थेबलि० ॥ ॐ बृहस्पतेअति० बृहस्पतयेसांगाय० ब्रह्मेंद्ररूपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥५॥ शुक्र:पराशर:शुक्रोद्विपदाविराट् शुक्रप्रीत्यर्थेबलि० ॥ ॐ शुक्र:शुशुक्कॉंउषोन० शुक्रायसांगाय० इंद्रेन्द्राणीरुपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥६॥ शमग्निरिरिबिठि:शनिरुष्णिक् शनिप्रीत्यर्थे० ॥ ॐ शमग्निरग्निभि:० शनैश्चरायसांगाय० यमप्रजापतिरुषाधिदेवताप्रत्यधिदेवतासैतायेत्यादि० ॥७॥ कयानोवामदेवो राहुर्गायत्री राहुप्रीत्यर्थेबलि० ॥ ॐ कयानश्चित्र० राहवेसांगाय० कालसर्परूपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि० ॥८॥ केतुकृण्वन्मधुच्छंदा:केतुर्गायत्री केतुप्रीत्यर्थेबलि० ॥ ॐ केतुकृण्वन्न० केतवेसांगायसपरिवाराय० चित्रगुप्तब्रह्मरूपाधिदेवताप्रत्यधिदेवतासहितायेत्यादि ॥९॥
तत:गणानांत्वागृत्समदोगणपतिर्जगती गणपतिप्रीत्यर्थेबलिदाने० ॐ गणानात्वागणपतिं० गणपतयेसांगायसपरिवाराय ऋद्धिबुद्धिसहितायेत्यादि० ॥१॥ जातवेदसेकश्यपोदुर्गात्रिष्टुप् दुर्गाप्रीत्यर्थे० ॥ ॐ जातवेदसुसुनवाम० दुर्गायैसांगायैसपरिवारायै सायुधायैसशक्तिकायैइमंमाषभक्तबलिं० भोदुर्गेममयजमानस्यायु:कर्त्रीपुष्टिकर्त्रीतुष्टिकर्त्रीऋद्धिकर्त्रीभव ॥२॥ तववायोव्यश्वोवायुर्गायत्री वायुप्रीत्यर्थे० ॥ ॐ तववायवृत० वायवेसांगायेत्यादि० ॥३॥ आदित्प्रनस्यवत्सआकाशोगायत्री आकाशप्रीत्यर्थे० ॥ ॐ आदित्प्रत्नस्यरेतसो० आकाशायसांगायेत्यादि० ॥४॥ एषोउषा:प्रस्कण्वोश्विनौगायत्री अश्विप्रीत्यर्थेबलिदाने० ॥ ॐएषोउषाअपूर्व्या० अश्विब्यांसांगाभ्यांसपरिवाराभ्यांसायुधाभ्यांसशक्तिकाभ्यामिमंमाषभक्तबलिं० ॥ भोअश्विनौअमुंबलिंगृह्णीतंममयजमानस्य आयु:कर्तारौक्षेमकर्तारौभवतं ॥५॥ वास्तोष्पते० वास्तोष्पतयेसांगायेत्यादि० ॥६॥
तत:क्षेत्रपालबलि: ॥ क्षेत्रस्यवामदव:क्षेत्रपालोनुष्टुप् क्षेत्रपाल प्रीत्यर्थे० ॥ ॐ क्षेत्रस्यपतिना० सर्वभूताधिपायक्षेत्नाधिपतयेशाकिनीडाकिनीभूतप्रेतपिशाचादिपरिवारसहिताय इमंबलिं समर्पयामि ॥ भोक्षेत्रपाल इमंबलिंभक्षदिशोरक्षममयजमानस्य वा आयु:कर्तेत्यादि० ॥७॥ बलिंगृह्णंत्विमंदेवा आदित्यावसवस्तथा ॥ मरुतश्चाश्विनौरुद्रा:सुपर्णा:पन्नगा: खगा: ॥ असुरायातुधानाश्च पिशाचोरगराक्षसा: ॥ डाकिन्योयक्ष्वतोलायोगिन्य:पूतना:शिवा: ॥ जृंभका:सिद्धगंधर्वा नागाविद्याधरानगा: ॥ दिक्पाळालोकपालाश्च येचविघ्नविनायका: ॥ जगतांशांतिकर्तारो ब्रह्माद्याश्चमहर्षय: ॥ माविघ्नंमाचमेपापं मासंतुपरिपंथिन: ॥ सौभ्याभवंतुतृप्ताश्चभूतप्रेता:सुखावहा: ॥ इतिमंत्रान्पठेत् ॥ तत:शोद्रादिनातद्बलिनयनेकृते ॥ शांतापृथिवीशिवमंतरिक्षंद्यौर्नोदैव्यभयंनोsअस्तु ॥ शिवादिश:प्रदिशउद्दिशोनाअपोविद्युत:परिपांतुंविश्वत: ॥ शांति: शांति: शांति: ॥ इति भुवंप्रोक्ष्य सयजमान आचार्यं: प्रक्षालितपाणिपाद आचांत: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP