संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ मंडपदेवताप्रतिष्ठा

अथ मंडपदेवताप्रतिष्ठा

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


अथवा, उपनयन - विवाह - पूर्वदिनकृत्यम्.

॥ श्री: ॥ साचेत्थं ॥ दूर्वाशमीपल्लवकुलदेवतावृक्षपल्लवानाम्रादि प्रशस्तवृक्षपत्रवेष्टितान्सूत्रेण षोढावेष्टयेत् ॥ तत्रैकमुसलमेकत्रचच्छुरिकादिशस्त्रंमध्येप्रक्षिवेष्टयेत् ॥ तानिषड्वंशपात्रेन्बिधायतन्मध्येउदक्संस्थेषुचतुर्षुक्रमेणनंदिनींनलिनींमैत्रांउमांपशुवर्धैनींभगवतींचावाह्य तंडुलपूर्णेहरिद्राखंडपूगीफ़लयुते न्युब्जशरावपिहिते शरावेणसहसूत्रवेष्टिते हरिद्रादिरंजिते कलशे अविघ्नसंज्ञं गणपतिंचावाह्य ॥
ॐ नंदिन्यैनम: नंदिनींआवाहयामि ॥ ॐ नलिन्यैनम: नलिनीं आवाहयामि ॥ ॐ मैत्रायैनम:मैत्रां आवा० ॥ ॐ उमायैनम:उमांआवा० ॥ ॐ पशुवर्धिन्यैनम:पशुवर्धिनींआवा० ॥ ॐ शस्त्रगर्भाभगवत्यैनम:शस्त्रगर्भाभगवतींआवा० ॥ ॐ शत्रगर्भाभगवत्यैनम:शस्त्रगर्भाभगवतींआवा० ॥ ॐ अविघ्नसंज्ञकगणपतयेनम:अविघनसंज‘जकंगणपतिं० ॥
ॐ तदस्तुमित्रा० गृहावैप्रतिष्ठा० ॐ नंदिन्यादि मंडपदेवताभ्योनम:ध्यायामि ॥ ॐ नंदिन्यादिमंडपदेवताभ्योनम: आसनं० ॥ ॐ नंदिन्यादिमं० पाद्यं० ॥ ॐ नंदिन्या० अर्ध्यं० ॥ ॐ नंदिन्या० आचमनीयं ॥ ॐ नंदिन्यादि० स्नानं० ॥ सुवासिन्या सुगंधतैळस्नानं हरिद्रारोपणं उष्णोदकेन मांगल्यस्नानं ॥ ॐ नंदिन्यादिमंडपदेवताभ्योनम: मंगलस्नानं० ॥ ॐ नंदिन्या० शुद्धोदकस्नानं० नंदिन्याओ वस्त्रं० ॥ ॐ नंदिन्याओ उपवस्त्रं० ॥ वस्त्रोपवस्त्रांतरेण आचमनीयं० ॥ ॐ नंदिन्या० चंदनं० ॥ ॐ नंदिन्या० अलंकारार्थेअक्षतां० ॥ ॐ नंदिन्या० हरिद्राकुंकुमं० ॥ ॐ नंदिन्या० पुष्पं० ॥ ॐ नंदिन्या० धूपं० ॥ ॐ नंदिन्या० दीपं० ॥ ॐ नंदिन्या० नैवेद्यं० ॥ प्राणोपानोव्यानोदान: समान: नैवेद्येमध्यें पानीयं० ॥ उत्तरापोशनं हस्तप्रक्षालनं मुखप्रक्षालनं करोद्वर्तनार्थे चंदनं० मुखवासार्थे तांबूलं० ॥ ॐ नंदिन्या० सुवर्णपुष्पार्थेदक्षिणां० ॥ ॐ नंदिन्या० नीराजनं० ॥ अनेनपूजनेन नंदिन्यादिमंडपदेवता: प्रीयंतां ॥
ॐ नंदिन्यैनम: नंदिनींस्थापयामि ॥ इतिमंत्रेण मातृकास्थापित वंशपात्रे स्थापयित्वा ॥ ॐ समुद्रज्येष्ठा:० ॐ आपोहिष्ठायोभुवस्तान उर्जे दधातन ॥ महेरणाय चक्षसे ॥१॥ इतिमंत्राभ्यांप्रोक्ष्य ॥ ॐ गंधद्वारां० ॥ इति गंधाक्षतान् ॥ ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन: ॥ सुरभिनो मुखा करत्प्रण आयूंषितारिषत् ॥२॥ इतिदधि ॥ ॐ कांडात्कांडा० ॥ इति दूर्वापुष्पाणि समर्पयेत् ॥ एवं नलिनीमैत्रोमापशुवर्धिनीनामकवेष्टितानि उक्तवत्स्थापयित्वापूजयेत् ॥ ॐ नलिन्यैनम: नलिनींस्थापयामि ॥ ॐ या आपोदिव्या० आपोहिष्ठा० ॥ गंधद्वारां० ॥ दधिक्राव्णो० ॥ कंडात्कांडा० ॥ ॐ मैत्रायैनम: मैत्रांस्थापयामि ॥ ॐ यासांराजा० ॥ आपोहिष्ठ० गंधद्वारा० दधिक्राव्णो० कांडात्कांडा० ॥ ॐ उमायैनम: उमांस्थापयामि ॥ ॐ यासुराजा० ॥ आपोहिष्ठा० गंधद्वारा० दधिक्राव्णो० कांडात्कांडा० ॥ ॐ पशुवर्धिन्यैनम: पशुवर्धिनींस्थापयामि ॥ समुद्रज्येष्ठा० ॥ या आपोदिव्या० ॥ यासांराजा० ॥ यासुराजा० ॥ आपोहिष्ठा० गंधद्वारा० दधिक्राव्णो० कांडात्कांडा० ॥ शस्त्रगर्भाभगवत्यैनम: ॥ शस्त्रगर्भाभगवतींस्थापयामि ॥ प्रोक्षणादिसर्वंतूष्णींकृत्वा ॥ ॐ अविघ्नसंज्ञ - गणपतयेनम: अविघ्नसंज्ञ - गणपतिं स्थापयामि ॥
केचिन्मंडपनिर्माणपूर्वकंदेवतास्थापनं कुर्वंति तदित्थम् ॥ सपत्नीक उत्थाय आग्नेयकोणस्थ मंडपस्तंभोपरिनंदिनीं तदस्तु०गृहावै०प्रतिष्ठाप्य ॥ ततो नैऋत्य - वायव्य - ईशान्य - स्तंभेषु मंडपमध्योपरिभागे काष्ठे च क्रमण नलिनी मैत्रोमा पशुवर्धनीनामक वेष्टितानि उक्तवत् स्थापयित्वापूजयेत् ॥
ततोवंशपात्रेणसहभगवतींगौर्यादिमातृकास्थापितवंशपारेंस्वयंगृहीत्वाअविघ्नकलशंचपत्न्याग्राहयित्वासहब्राह्मण: ॥ ॐ कनिक्रदज्जनुषप्रब्रुवाणैयर्तिवाचमरितेवनावं ॥ सुमंगलश्चाशकुनेभवासिमात्वाकाचिदभिभाविश्व्याविदत् ॥ मात्वाश्येनौद्वधीन्मासुपर्णोमात्वाविददिषुमान्वी रोsअस्ता ॥ पित्यामनुप्रदिशंकनिक्रदत्सुमंगलोभद्रवादेवदेह ॥ अवक्रंद दक्षिणतोगृहाणांसुमंगलोभद्रशकुंते ॥ मानस्तेनईशतमाघशंसोबृहद्वदेमविदथेसुवीरा: ॥१॥ प्रदक्षिणिदभिगृणंतिकावरवोवयोवदंतऋतुथाशकुंतय: ॥ उभेवाचौवदतिसामगाsइवगायत्रंचत्रैष्टुभंचानुराजसि ॥ उद्रातेवशकुनेसामगायसिब्रह्मपुत्रैवसवनेषुशंससि ॥ वृषेववाजीशिशुमतीरपीत्यासर्वतोन:शकुनेभद्रमावदविश्वतोन:शकुनेपुण्यमावंद ॥ आवदंस्त्वंशकुनेभद्रमावदतूष्णीमासीन: सुमतिंचिकिद्धिन: ॥ यदुत्पतन्वदसिकर्करिर्यथाबृहद्वदेमविदथेसुवीर: ॥२॥ इतिसूक्तंपठन् मंगलवाद्यघोषेण गृहांतर्गत्वा ईशानदेशेतंडुलादि पुंजत्रयोपरि त्रीण्यपि तदस्त्य गृहावैइतिस्थापयित्वा आवाहितदेवताभोनम: इतिमंत्रेणचंदनादिपंचोपचारै:संपूज्य स्थापितदेवताप्रीत्यर्थ ब्राह्मणसुवासिनीभोजनंसंकल्प्यभूयसींदक्षिणां दद्यात् ॥
ततोनीराजिताभ्यांदंपतीभ्यासुहृदो वस्त्राणि युवंवस्त्राणि० इत्यादि मंत्रैरद्यु: ॥ ॐ युवंवस्त्रांणिपीवसावसाथेयुवोरच्छिद्रामंतवोहसर्गा" ॥ अवातिरतमनृतानिविश्वऋतेनमित्रावरुणासचेथे ॥ ॐ पुनान:कलशेष्वा वस्त्राण्यरुषोहरि: ॥ अभिचंद्राभर्तवेनोहिरण्याभ्यश्वानरथिनोदेवसोम ॥ ॐ सतुवस्त्राण्यधपेशनाविनसानोअग्निर्नाभा:पृथिव्या: ॥ अरुषोजात:पद इळाया: पुरोहितोराजन्यक्षीहदेवान् ॥ ॐ प्रसेनानी: शूराअग्नेरथानांगव्यंनेतिहर्षतेअस्यसेना ॥ भद्रान्कृण्वबिंद्रहवास्नखिभ्य असोमोवस्त्रारभसानिदत्ते ॥ ॐ उभाऊनूनंतदिदर्थयेतेवितन्वाथेधियोवस्त्रापसेव ॥ सध्रीचीनायातंवेप्रेसजीग:सुदिनेवपृक्षाअतंसयेथे ॥ ततो तिक्रांतजातककर्मादिसंस्कारानुष्ठानं ॥ इतिमंडपदेवताप्रतिष्ठा ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP