संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ विनायकशांति:

अथ विनायकशांति:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ उक्तकालेपवित्रपाणिरधिकारी प्राणानायम्यदेशकालौ संकीर्त्यममअमुककर्मणोनिर्विघ्नफ़लसिद्धयर्थं अमुककामनासिद्धयर्थंवाविनायकशांतिंकरिष्यइतिसंकल्प्य ॥ तदंगत्वेनगणेशपूजनादिनांदिदिश्राद्धांतंकृत्वाचार्यंवृत्वा चतुरोष्टौवाऋत्विजोवृत्वा यथाविभवं संपूज्य प्रार्थयेत् ॥
तताअचार्योपिपवित्रपाणि:प्राणानायम्यदेशकालौसंकीर्त्याचार्यकर्मकरिष्यइतिसंकल्प्य ॥ यदत्रसंस्थितमितिसर्षपान्विकीर्यशुचीवइत्यद्भिर्भुवं प्रोक्ष्य स्वस्त्ययनंतार्क्ष्यमितिमंत्रद्वयेनप्रार्थ्य प्रतिमाद्वयस्याग्न्युत्तारणंकृत्वा
मध्यदेशे शुचौसुलिप्तेस्थंडिलेपंचवरर्णैं:पिष्टै:स्वस्तिकंकृत्वा तस्मिन् प्राचीग्रीवमुत्तरलोमानडुहंरक्तमरक्तंवा चर्मास्तीर्य तत्रश्रीपर्णीपीठंनिधाय तच्छ्वेतवाससाच्छाद्य पूर्वादिक्रमेण चतसृषु दिक्षु स्वास्तिकानि कृत्वां तेष्विमान् पदार्थान्क्रमेण कांडानुसमयेन कुर्यात् ॥
महीद्यौरितिभुवंस्पृष्ट्वा ओषधय:समितिधान्यंनिक्षिप्य आकलशेष्वितिएकरूपमव्रणंकलशंनिधाय इमंमेगंगेइतिसंगमोदकेनहृदोदकेनवापूर्य उद्धृतासिवराहेणकृष्णेनशतबाहुना ॥ मृत्तिकेहरमेपापंयन्मयादुष्कृतंकृतमिति अश्वस्थानगजस्थानवल्मीकसंगमहृदमृदो निक्षिप्य तूष्णींगुग्गुलंचनिक्षिप्य ॥ *याओष्धीरितिसर्वौषधी:ओषधय:समितियवान् कांडात्कांडादितिदूर्वा: अश्वत्थेवइतिपंचपल्लवान् या:जलिनीरितिफ़लम् सहिरत्नानीतिपंचरत्नानि हिरण्यरूपइतिहिरण्यं युवासुवासाइतिवस्त्रेणावेष्टय चंदनमाल्यभूषितंकृत्वा पूर्णादर्वींतिपूर्णपात्रंनिधाय ॥ कलशस्यमुखेविष्णु:० ॥ यजमानस्यदुरितक्षयकारका: ॥ देवदानवसंवादेमथ्यमानइतिचपठेत् ॥ दक्षिणपश्चिमोत्तरकलशेष्वित्यंते कर्मण्याचार्येणकृते ॥
चत्वारऋत्विज:पवित्रपाणय: आचम्य प्राङमुखास्तत्त्वायामीति वरुणमावाह्यषोडशोपचारैरभ्यर्च्य ॥ तदैवाचार्योभद्रासनप्राग्देशे होमार्थंस्थंडिलंकृत्वातदीशान्यावेद्यांपीठेवावस्त्रादौप्रतिमाद्वये विनायकांबिकयोरावाहनादिभिनैवेद्यांतैरुपचारै:पूजांकुर्यात् ॥ तत्रमंत्रौ ॥ ॐ तत्पुरुषायविद्महेवक्रतुंडायधीमहि ॥ तन्नोदंति:प्रचोदयात् ॥ ॐ सुभगायैविद्महेकाममालिनयिधीमहि ॥ तन्नोगौरीप्रचोदयात् ॥ अपरार्केंहेमाद्रिमतेप्रतिमयो: परितो यथावकाशं प्रतिमास्वक्षतपुंजेषु वानमोंतैर्नाममंत्रैरन्यादेवता आवाह्य षोडशोषचारै:पूजयेत् ॥ तत्रमंत्रा: ॥ व्योमकेशायनम: ॥ पार्वत्यैनम: ॥ भीमजाय० ॥ कृष्णस्यपित्रे० ॥ अर्काय० ॥ आराय ० ॥ सिताय० ॥ धिषणाय० ॥ क्लेदपुत्राय० ॥ कोणाय० ॥ लक्ष्मवते० ॥ विधुंतुदाय० ॥ केतवे० ॥ बाहुलेयाय० ॥ नंदस्यधारिणे० इति ॥१५॥
ततोहोमार्थं स्थंडिलेयजमान गृह्योक्तविधिनाsग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ तत्रचक्षुषीआज्येनेत्यंतेsत्रप्रधानं ॥ मितंसंमितंशालंकटकंटंकूष्मांडंराजपुत्रं व्योमकेशंपार्वतींभीमजंकृष्णस्यापितरंअर्कं आरंसितंधिषणंक्लेदपुत्रंकोणंलक्ष्मवंतंविधुंतुदंकेतुंबाहुलेयंनंदकस्यधारिणं एता: एकैकयाचर्वाहुत्या शेषेणेत्यादि ॥ निर्वापकालेमितायत्वेत्यादिभिरेकविंशतिमंत्रै: प्रत्येकंचतुरावृतैश्चतुरशीतिवारंनिरुप्य तथैवप्रोक्ष्यबर्हिष्यासादनांतंकृत्वा ॥
गव्याज्यलोलीकृतेनसिद्धार्थपिष्टेनोद्वर्तितांगस्यसर्वौषधै: सर्वगंधैश्चविलिप्तशिरसो यजमानस्य मंगलवेदघोषेणवस्त्राच्छादितोक्तपीठात्मक भद्रासनोपर्याचार्येणोपवेशनंकार्यं ॥ भद्रासनमुपविष्टोयजमान:ऋत्विग्भिर्गृह्योक्तविधिना स्वस्तिवाचनंकुर्यात् ॥ तत्रजीवत्पतिपुत्राभि:सुवेषाभि:स्त्रीभिनर्रिजितस्ताभ्य: सकंचुकानिदद्यात् शिष्टाचारात् ॥
ततआचार्योयजमानंदक्षिणत उदङमुखास्तिष्ठन् ऋत्विग्दत्तपूर्वादि कुंभत्रयेणक्रेमणैकैकमंत्रेणस्नापयेत् ॥ सहस्त्राक्षंशतधारमृषिभि:पावनंकृतं ॥ तेनत्वामभिषिंचामिपावमान्य:पुनंतुते ॥ भगंतेवरुणोराजाभगंसूर्योबृहस्पति: ॥ भगमिंद्र्श्चवायुश्चबगंसप्तर्षयोददु: ॥ यत्तेकेशेषुदौर्भाग्यंसीमंतेयच्चमूर्धनि ॥ ललाटेकर्णयोरक्ष्णोरापस्तदूघ्नंतुसर्वदा ॥ ततश्चतुर्भिर्मिलितै: कलशैरृत्विग्धृतैर्बृहत्पराशरोक्तैर्मंत्रैरभिषेकंकारयेत् ॥ मंत्रान्स्वयंपठेदाचार्य: ॥ एतद्वैपावनंस्नानंसहस्त्राक्षमृषिस्मृतम् ॥ तेनत्वाशतधारेणपाव मान्य:पुनंत्विमा: ॥ शक्रादिदशदिक्पालाब्रह्मेशा:केशवादय: ॥ आपस्तेघ्नंतुदौर्भाग्यंशांतिंददतुसर्वदा ॥ सुमित्र्यानआपओषधय:संतुदुर्मित्र्यास्तस्मैसंतुयोस्मान्द्वेष्टियंचवयंद्विष्म: ॥ समुद्रागिरयोनद्योमुनयश्चपतिव्रता: ॥ दौर्भाग्यंघ्नंतुतेसर्वेशांतिंयच्छंतुसर्वदा ॥ पादगुल्फ़ोरुजंघास्यनितंबोदरनाभिषु ॥ स्तनोरोबाहुहस्ताग्रग्रीवास्कंधांगसंधिषु ॥ नासाललाटकर्णभ्रूके शांतेषुचयत्स्थितम् ॥ तदापोघ्नंतुदौर्भाग्यंशांतिंयच्छंतुसर्वदा ॥ इति ॥
तत आचार्य:प्राङमुखोयजमानस्यपश्चात्तिष्ठन्सव्यपाणिनागृहीतकुशत्रयांतर्हितेयजमानमूर्धनिऔदुंबरेणस्रुवेणसार्ष्पंतैलंजुहुयात् ॥ ॐ मितायस्वाहा ॥ ॐ संमितायस्वाहा ॥ ॐ शालाय० ॥ ॐ कटकटाय० ॥ ॐ कूष्मांडाय० ॐ राजपुत्रायस्वाहेति ॥ यथामंत्रलिंगंत्यागंयजमान: ॥ शालंकटकटकूष्मांडराजपुत्रायेति समासांगीकारेणआहुतैचतुष्टयमित्यपरार्क: ॥ ततइध्मधानादिक्रुत्वापूर्वोक्तै:षडभिमंत्रैरग्नाववदानधर्मेणचरुहोम: ॥ व्योमकेशायस्वाहेत्येवंपंचदशाहुतयश्च ॥ तत:स्विष्टकृदादिप्रायश्चित्तहोमांतंकृत्वा चरुशेषेणाभिषेकशालायांलोकपालेभ्योबलीनद्द्यात् ॥ इंद्रायनमइत्यादिईशानांतमित्यष्टदिक्षु ॥ ब्रह्मणेनमअनंतायनमइतिईशानपूर्वयोर्मध्येबलिद्वयं ॥
अथयजमान:सुस्नात:शुक्लगंधानुलेपनमाल्यांबरधर आचार्यसहित आस्तीर्णकुशेषुशूर्पेनिहितमुपहारं विनायकगायत्र्याविनायकायैतमुपहारं निवेदयामीत्यंतयाविनायकायनिवेदयेत् ॥ सकृदवहतास्तंडुला:, तिलपिष्टमिश्रौदन:, पक्वमत्स्या: ३ अपक्वा: माषविकारास्तदाकारावा, ३ पक्वमपक्वंचमांसंतादृशमाषविकारौवा, चित्रंसुगंधिपुष्पं, चंदनादिसुगंधिद्रव्यं, त्रिविधासुरा गुडमध्रिपर्ष्टमश्रीण ससैंधवा निपात्रत्रयस्थितानिक्षिराणिवा, मूलकं ३, पूरिका: ३, अपूपा: ३, उंडेरकस्रज: ३, ( उंडेरका: क्षुद्रापूपा: ) दध्योदन:, पायसं, गुडमिश्रितंतंडुलादिपिष्टं, लड्डका: ३, इत्युपहारा: ॥ ईदृशमेवोपहारमंबिकागायत्र्यंबिकायैएतमुपहारंन्बिवेदयामीत्यंतयांबिकायैनिवेदयेत् ॥ ततआचमनफ़लतांबूलदक्षिणानीराजनपुष्पांजलिभिरभ्यर्च्य शिरसाभूमिंगत्वोक्तगायत्रीभ्यांविनायकमंबिकांचनमस्कुर्यात् ॥ गंधपुष्प दूर्वासर्षपयुतेनकुसुममात्रयुतेनवोदकेनांजलिमापूर्य पूर्वोक्तगायत्रीभ्यांप्र त्येकंपृथगर्घ्यंदत्वा दूर्वासर्षषपुष्पपूर्णांजलीताभ्यांदत्वा विनायकमुपति ष्ठेत ॥ रूपंदेहियशोदेहिभगंभगवन्देहिमे ॥ पुत्रान्देहिधनंदेहिसर्वान्कामां श्चदेहिमे ॥ इति ॥ ततोरूपंदेहियशोदेहिभगंभगवन्देहिमे० इतियथापाठ मंत्रेणांबिकामुपतिष्ठेतेतिमहार्णव: ॥ बृहत्पाराशरेणोपस्थानेमंत्रांतरमुक्तम् ॥ सौभाग्यमंबिकेदेहिभगंरूपंयशोपिच ॥ स्त्रियंपुत्रांश्चकामांश्चतथाशौर्यंच देहिमे ॥ गणेशमातरंबालेयत्किंचिन्मदभीप्सितम् ॥ एकनाम्नैवतद्देविदेहिगौरिवरान्ममेति ॥
तत आस्तीर्णकुशेषुशूर्पेसर्वप्रकारमुपहारशेषंनिधाय चतुष्पथभुवमुपलिप्यतत्रगुरु:शूर्पंनिदध्यात् ॥ यजमान:प्रक्षालितपाद आचांतोमंत्रोक्तदेवताभ्योबलिंदद्यात् ॥ मंत्रा: ॥ बलिंगृह्णंत्विमंदेवाआदित्यावसवस्तथा ॥ मरुताश्चाश्विनौरुद्रा:सुपर्णा: पन्नगाग्रहा: ॥ असुरायातुधानाश्च पिशाचामातरोरगा: ॥ शाकिन्योयक्षवेतालायोगिन्य:पूतना:शिवा: ॥ जृंभका:सिद्धगंधर्वानागाविद्याधरानगा: ॥ दिक्पालालोकपालाश्चयेचविघ्नविनायका: ॥ जगतांशाम्तिकर्तारोब्रह्माद्याश्चमहर्षय: ॥ माविघ्नंमाचमेपापंमासंतुपरिपंथिन: ॥ सौम्याभवंतुतृप्ताश्चभूतप्रेता:सुखावहा: ॥ इति ॥
ततोयजमानोगृहमागत्यक्षालितपादआचम्य पूर्णाहुतिंहुत्वाआचार्यं संपूज्यसदक्षिणंवस्त्रयुग्मंतस्मैदद्यादृत्विग्भ्योयथाशक्ति हेमदक्षिणांदत्वा sन्येभ्यश्चभूयसींदद्यात् ॥ स्थापितदेवतानामुत्तरपूजांविसर्जनपूर्वकमाचार्यायसमर्पणंविधायपरिस्तरणविसर्जनादि विभूतिधारणांतंकृत्वा गच्छगच्छेत्यग्निंविसृज्य दशावरान्भोजयेदीश्वरार्पणंकुर्यात् ॥ इति वै०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP