संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
उपनयन मंगलाष्टकम्

उपनयन मंगलाष्टकम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


श्रीशैलाद्रि निवासिनं पशुपतिं नत्वा मृडानीयुतं ॥ स्कंदं विघ्नहरं प्रणम्यच तथा लक्ष्मीसहायं हरिं ॥ एवं वर्णमाकरोति रुचिरं तस्यावतारोद्भवं ॥ नत्वा वामन पादपकजयुगं कुर्याद्बटोर्मंगलम् ॥१॥ मौंजी दंड कमंडलू वरशिखा कृष्णाजिनं बिभृतं ॥ दृष्ट्वा वामनरूपमाशु मुनय: सर्वे गता विस्मयं ॥ ऊचुस्ते बलिराजमस्य भवताविध्युक्तवत् पूजनम् ॥ कर्तव्यं सकलोपचार सहितं कुर्याद्बटोर्मंगलम् ॥२॥ कौपीनकृतमेखलाजिनधर :- पाणौच दंड दधत् ॥ ब्रह्मन् ब्रह्म वृणीहि मे सुखकरं धर्मप्रदं ज्ञानदं ॥ आयुर्वृद्धिकरं प्रपंचरहितं यद्बोधितो ब्रह्मणा ॥ तद्देहीति पुमान् पुलकित:कुर्याद्बटोर्मंगलम् ॥३॥ यो वेदानखिलान्प्रजापति मुखानद्यापयत्स्वात्मना ॥ यस्यामीति लघुप्रमाणमखिलैर्धमेंश नारायण: ॥ कुर्याच्छेषनिधि र्बटुर्निखिल सच्छास्त्रेषु निष्ठापर: । स्वाचार: सुमतिस्तथा तमवहत् कुर्याद्वटोर्मंगलम् ॥४॥ एक एक जगता मधुपेशा सायुधो धन करी गणराज: ॥ हस्तिराजवदनाभिराजितो ब्र्ह्मचारिबटवे वरद:स्यात् ॥५॥ अभ्र: श्याम:शुभ्रयज्ञोपवीति सत्कौपीन: पीतकृष्णाजिन:  श्री: ॥ छत्री दंडी पुंडरीकायताक्षीपायाद्देवो वामनो ब्रह्मचारि ॥ बटवे वरद:स्यात् ॥६॥ अजिन दंड कमंडलु मेखला रुचिर पावन वामन मूर्तये ॥ मितजगत्त्रितया यदि तारये निगमवक्पटवेबटवे नम: ॥७॥ मौंजी च दंडं यजनोपवीतं कमडलुं सत्तिलकोपधारी ॥ सब्रह्मचारी शिखिवाहनोपि श्रियं कुमाराय शुभं ददातु ॥८॥ बट्वाचार्ययो:शुभंभवतु सावधान ॥ अजिनदंड कमंडलुमेखला सावधान् ॥ बटूते गणनाथ चिंतन करविजे सुमुहूर्त सावधान् ॥ अजिनदंड कमंडलुमेखला सावधान् ॥ बटूते गणनाथ चिंतन करविजे सुमुहूर्त सावधान् ॥ बटूते ब्रह्मासावित्री चिंतनकरविजे सुमुहूर्त सावधान् ॥ बटूते इष्टदेवता कुलदेवता ग्रामदेवता चिंतन करविजे ॥ सुमुहूर्त सावधान् ॥ सावधान् ॥ सावधान् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP