संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ स्थालीपाक तंत्रम्

अथ स्थालीपाक तंत्रम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


१ श्री: ॥ यजमानोद्विराजम्यदर्भपाणि:प्राणानायम्यममोपात्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थममुककर्मकरिष्ये ॥ तदंगहोमंकर्तुंस्थंडिला दिकरिष्ये ॥ इतिसंकल्प्य ॥
२ गोमयादिलिप्तेशुद्धमृदाऐशान्यारंभमुदक्संस्थंच तुरस्त्रंचतुरंगुलोन्नमंगुलोन्नतंवाचतुर्दिक्षुमिलित्वा द्विसप्तत्यंगुलपरिधिकंफ़लितमष्टादशांगुलविस्तृतं होमानुसारेण तदधिकंवा तदधिकंवा नतुततोन्यूतं मध्योन्नतंस्थंडिलं कुर्यात् ॥ तद्रोमयेनप्रदक्षिणमुपलिप्य ॥
३ दक्षिणेष्टौउदीच्यांद्वेप्रतीच्यांचतु:प्राच्यामर्धमित्यंगुलानित्यक्त्वा दक्षिणोपक्रमामुदक्संस्था प्रादेशमात्रामेकांलेखां  लिखित्वातस्यादक्षिणोत्तरयो: प्रागायतेपूर्वरेखयाअसंसृष्टेप्रादेशसंमितेद्वेलेखे लिखित्वा तयोर्मध्येपर स्परमसंसृष्टाउदक्संस्था: प्रागायता: प्रादेशसंमितास्तिस्त्रैतिषड्लेखायज्ञियशकलमूलेनदक्षिणहस्तेनोल्लिख्य लेखासु तच्छकलमुदगंग्रंनिधायस्थडिलमद्भिरभ्युक्ष्यकलंभंक्त्वाग्नेयांनिरस्य पाणिंप्रक्षाल्य वाग्यतोभवेत् ॥
४ ततस्तैजसेनासंभवेमृन्मयेनवापात्रयुग्मेनसंपुटीकृत्यसुवासिन्या श्रोत्रियागारात्सवगृहाद्वा समृद्धं निर्धूममग्निमाहृतंस्थंडिलादाग्नेय्यांनिधाय ॥ जुष्टोदमूनाआत्रेयोवसुश्रुतोग्निस्त्रिष्टुप् ॥ इह्यराहूगणोगोतमोग्निस्त्रिष्टुप् ॥ अग्न्यावाहनेविनियोग: ॥ ॐ जुष्टोदमूनाअतिथिर्दुरोणैमंनोयज्ञमुपयाहिविद्वान् ॥ विश्वाअग्नेअभियुजोविहत्याशत्रूयतामाभराभोजनानि ॥ एजुअग्नइहोतानिषीदादब्ध:सुपुरएताभवान: ॥ अवतांत्वारोदसीविश्वमि न्वेयजामहेसौमनसायदेवान् ॥ इत्यक्षतैरावाह्याच्छादनंदूरीकृत्य ॥ समस्त व्याहृअतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती ॥ अग्निप्रतिष्ठापनेविनियोग: ॥ ॐ भूर्भुव:स्वरित्यात्माभिमुखंपाणिभ्यांषट्सुलेखास्वमुकनामानमग्निंप्रतिष्ठापयामीत्यग्निंप्रतिष्ठाप्य ॥ आनीताग्निपात्रsक्षतोदकं प्रास्य पात्रद्वयमेकीकृत्य ॥ प्रोक्षितेंधनानिंनिक्षप्य वेणुधमन्याप्रबोध्य ध्यायेदेवम् ॥
५ चत्वारिश्रृंगागोतमोवामदेवोग्निस्त्रिष्टुप् ॥ अग्निमूर्तिध्यानेविनियोग: ॥ ॐ चत्वारिश्रृंगात्रयोअस्यपादाद्वेशीर्षेसप्तहस्तासोअस्य ॥ त्रिधावद्धोवृषभोरोरवीतिमहोदेवोमर्त्यॉsआविवेश ॥ अथाग्निमूर्तिंवक्ष्यामि सर्वाभीष्टप्रदायकं ॥ एकदेहंद्विशीर्षस्कं जटामुकुटमंडितं ॥ सुदीप्तस्वर्णवपुषंशशांकशकलान्वितं ॥ चतु:श्रोत्रद्विनासंच षडक्षंपिंगलप्रभं ॥ आस्यद्वयं सुताम्रोष्ठं सप्तजिव्हासमावृतं ॥ दक्षिणास्ये चतुर्जिव्हास्तिस्त्रो वै वामवक्त्रके ॥ प्रसन्नं सुस्मितं शांतं सप्तहस्तसमन्वितं ॥ दक्षिणेच चतुर्हस्तं वामभागे त्रिहस्तकं ॥ स्रुक्स्रुवौ शक्तिमिध्मंच धारयन्दक्षिणैर्भुजै: ॥ धारयन्तोमरंवामे व्यजनं घृतपात्रकं ॥ त्रिमेखलं त्रिपादंच मेषारूढं वरप्रदं ॥ यज्ञसूत्रधरं सौम्यं सर्वाभरनाभूषितं ॥ रक्तांबरधरंदेव रक्तमालाबिभूषितं ॥ रक्तचंदनलिप्तांग ज्वालाकोटिसमप्रभं ॥ स्वाहाचदक्षिणेपार्श्वे देवीवामेस्वधाभवेत् ॥ एवंसंचित्यमनसावह्निमध्येतमाह्नयेत् ॥ शांडिल्यगोत्र वैश्वानर मेषध्वज प्राङमुखो ममसन्मुखो भव ॥ सुप्रतिष्ठितो भव ॥ सुप्रसन्नो भव ॥ सुवरदो भव ॥
६ समिद्व्यमादाय ॥ तत्रदेवतापरिग्रहार्थमन्वाधानंरिष्ये ॥ अस्मिन्नन्वाहितेग्नौजातवेदसमग्निमिध्मेनप्रजापतिंप्रजापतिं चाघारदेवतेआज्येन ॥ अग्नीषोमौ चक्षुषीआज्येन ॥ अत्र प्रधानं ॥
( अग्निमग्नीषोमौचप्रधानदेवतेचरुद्रव्येण ॥ दर्शेतुअग्निमिंद्राग्नीचप्रधानदेवतेचरुद्रव्येण ) इतिविशेष: ॥
७ शेषेणस्विष्टकृतमग्निंइध्मसन्नहनेनरुद्रमयासमग्निं देवान्विष्णुमग्निंवायुंसूर्यंप्रजापतिंचैता: प्रायश्चित्तदेवताआज्येन ज्ञाताज्ञातदोषनिबर्हणार्थंत्रिवारमग्निंमरुतश्चज्येनविश्वान्देवान्संस्त्रावेणयक्ष्ये॥ अंगदेवता: प्रधानदेवता: सर्वा: सन्निहिता: संतुएवंसांगोपांगेन कर्मणासद्योयक्ष्ये ॥ समस्तव्याहृतीनांपरमेष्ठी प्रजापति: प्रजापतिर्बृहती अन्वाधानसमिद्धोमेविनियोग: ॥ ॐ भूर्भुव:स्व:स्वाहा ॥ प्रजापतयइदंनमम ॥ इध्माबर्हिषोश्च सन्नहनं ॥
८ अग्न्यायतनादष्टांगुलपरिमितेदेशेऐशानींदिशमारभ्यप्रदक्षिणंसमंतात्सोदकेनपाणिना त्रि: परिमृज्य पूर्वमुपरिनिहितदभैंर्दशांगुलमिते देशेप्राच्यादिषु परिस्तृणीयात् ॥ तत्रप्राच्यांप्रतीच्याचोदगग्रादर्भा:अवाच्यामुदीच्यांचप्रागग्रा: पूर्वश्चत्परिस्तरणमूलयोगुपरिदक्षिणापरिस्तरणं उत्तरपरिस्तरणंतुतदग्रयोरधस्तात् ॥ तेचदर्भाअनियतसंख्याएकैकस्यां दिशिचत्वारश्चत्चारैत्येवंषोडशवा ॥ ततोग्नेर्दक्षिणतोब्रह्मासनार्थंउत्तर तश्चपात्रासादनार्थं कांश्चित्प्रागग्रान्दर्भानास्तृणीयात् ॥ अग्नेरैशानतस्त्रिरंभसापरिषिच्य ॥
९ उत्तरास्तीर्णेषुदर्भेषु दक्षिणसव्यपाणिभ्यांक्रमेण चरुस्थाली प्रोक्षण्यौ दर्वीस्रुवौ प्रणीताज्यपात्रे इध्माबर्हिषी शूर्पकृष्णाजिने उलूखलमुसले चेतिद्वेद्वेउदगपवर्गं प्राक्संस्थंच न्युब्जान्यासादयेत् ॥
१० आज्यमात्र्होमेतुप्रोक्षणीस्रुवौ प्रणीताज्यपात्रे इध्माबर्हिषीचेत्येतावतामेवासादनम् ॥
११ तत: प्रोक्षणीपात्रमुत्तानंकृत्वा तत्नानंतर्गर्भिम्तसाग्रसमस्थूलप्रादेशमात्रकुशद्वयरूप पवित्र निधाय शुद्धाभिरद्भिस्तत्पात्रं पूरयित्वा गंधपुष्पादि क्षिप्त्वा हस्तयोरंगुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यांपाणिभ्यामुदगग्रेपृथक्पवित्रेधृत्वा अपस्त्रिरुत्पूय पात्राण्युत्तानानिकृत्वाइध्मंचविस्त्रस्यसर्वाणिपात्राणित्रि:प्रोक्षेत् ॥ ताअप:किंचित्कमंडलौक्षिपेदित्येके
१२ ततो ब्रह्माग्निंपरीत्य दक्षिणतउदङमुख:स्थित्वा आसनार्थदर्भेषुदक्षिणभागस्थमेकंदर्भमंगुष्ठानामिकाभ्यां गृहीत्वा ॥ निरस्त:परावसु: ॥ इतिनैऋत्यांनिरस्याप: स्पृष्ट्वा ॥ इदमहमर्वावसो: सदनेसीदामि ॥ इत्युक्त्वोदङमुखएव वामोरूपरिदक्षिणपादं संस्थाप्योपविश्य गंधाक्षतादिभिरर्चित:सन् ब्रह्मांजलिकृतोजपेत् ॥ ॐ बृहस्पतिर्ब्रह्म ब्रह्मसदन आशिष्यते बृहस्प्ते यज्ञं गोपाय ॥ इति जपित्वा ॥ ततो यजमान: प्रणीतापात्नमग्ने: प्रत्यङनिधायतत्रप्रागग्रेपवित्रेनिधायोत्पूता भिरद्भिस्तत्पात्रंपूरयित्वा गंधपुष्पाक्षतान्निक्षिप्य ब्र्ह्मन्नप:प्रणेश्यामीति पृच्छेत् ॥ ततो ब्रह्मा उपांशु - र्भूर्भुव:स्वर्बृस्पतिप्रसूत: ॥ उच्चै: ॐ प्रनयैत्यनुजानीयात् ॥ कर्तापूर्णपात्रंमुखसममुद्धऋत्याग्नेरुत्तरतोदर्भेषुनि घाय तेपवित्रेगृहीत्वान्यैर्दर्भैराच्छादयेत् ॥
१३ तत:प्रत्यगग्ने: कुशेषुशूर्पंनिधाय तत्रप्रागग्रेपवित्रेनिधाय ( अग्नये ) त्वाजुष्टंनिर्वपामि इतिमंत्रावृत्त्याव्रीहीणांतवानांवाचतुरश्चतुरोमुष्टीन्निरुप्य ( अग्नीषोमाभ्यां ) त्वाजुष्टंनिर्वपामीतितथैवनिरुप्य ते पवित्रनिरुप्तव्रीहीणामुपरिनिधायोत्पूताभिरद्भि: ( अग्नये ) त्वाजुष्टंप्रोक्षामि इतिनिर्वापसंख्ययाप्रोक्षेत् ॥ एवं ( अग्नीषोमाभ्यां ) त्वाजुष्टंप्रोक्षामि इतितथैवप्रोक्षेत् ॥ ( दर्शेतुअग्नीषोमस्थानेइंद्राग्निभ्यांत्वेत्यादिनिर्वापेप्रोक्षणेचविशेष: ॥ )
१४ एवंनाममंत्रकहोमेनिर्वाप:प्रोक्षणंचयथाप्रधानदैवतंदेवतानामग्रहणेनकार्यम् ॥ समंत्रकहोमेतुश्रवणाकर्मादौतूष्णींचतुरश्चतुरोमुष्टीन्निर्वपेत्प्रोक्षेच्च ॥
१५ तत:पात्रणामुत्तरत:प्रग्ग्रीवमास्तीर्णेऊर्ध्वलोम्निकृष्णाजिनेनिहिते उलूखले मुसलेन पत्न्यवहत्यशूर्पेण तुषादीन् संशोध्य त्रि:शुक्लीकुत्यात् ॥ तांस्त्रि:प्रक्षालितान्पृथक्पात्रेएकपात्रेवा अविदग्धमनववस्त्रावितमंतरूष्मपक्कंसुश्रृतंचरुंपचेत् ॥
१६ ततस्तेपवित्रेआज्यपात्रेनिधाय तत्पात्रंपुरत:संस्थाप्य तस्मिन्नाज्यमासिच्य अग्नेरुत्तरत:स्थितांगारान्भस्मनासहाग्नेरुदक्प्रिस्तरणाद्बहिर्निरुह्य तेष्वाज्यपात्रमधिश्रित्य ज्वलतादर्भोल्मुकेनावज्वल्यांगुष्ठपर्वमात्रंप्रक्षालितंदर्भाग्रद्वयमाज्येप्रक्षिप्य पुनर्ज्वलतातेनैवदर्भोल्मुकेन चरुणासहाज्यंत्रि:पर्यग्निकृत्वा तदुल्मुकमपास्याप: स्पृष्ट्वा आज्यस्थालींभुविकर्षयित्वाउदगुद्वास्य अंगारान्प्रत्यूह्याप:स्पृष्ट्वा तत्रस्थमेवाज्यं ॥
१७ अंगुष्ठोपकनिष्ठिकाभ्यांपवित्रेगृहीत्वा ॥ सवितुष्ट्वाहिण्यस्तूप:सवितापुरउष्णिक् ॥ आज्यस्योत्पवनेविनियोग: ॥ ॐ सवितुष्ट्वाप्रसवउत्पुनाम्यच्छिद्रेण पवित्रेणवसो:सूर्यस्यरश्मिभिरितिमंत्रेणैकश्रुत्योच्चारितेनैकवारंद्विस्तूष्णीं उत्तानपाणिद्वयांगुष्ठोपकनिष्ठिकाभ्यांतयोरसंसृष्टगृहीताभ्यामुदगग्राभ्यांपवित्राभ्यांप्रागुत्पूयते पवित्राद्भि: प्रोक्ष्याग्नौप्रहरेत् ॥ तूष्णीं स्कंदायस्वाहा स्कंदायेदंनमम इतिमंत्रेणेतिकेचित् ॥
१८ अथाग्ने:पश्चात्परिस्तरणाद्बहिरात्मनोग्रतो भूमिंप्रोक्ष्य तत्रबर्हि: सन्नहनींरज्जुमुदगग्रांप्रसार्य तस्यांबर्हि: प्रागग्रमुदगपवर्गमविरलमास्तीर्य तास्मिन्नाज्यपात्रं निधाय ॥
१९ स्रुवादिसंमार्जयेत् ॥ तद्यथा ॥ दक्षिणेनहस्तेन स्रुक्स्रुवौ गृहीत्वा सव्येनकांश्चिद्दर्भानादाय सहैवाग्नौप्रताप्य स्रुचंनिधाय स्रुवंवाम हस्तेगृहीत्वा दक्षिणहस्तेनस्रुवस्यबिलंदर्भाग्रै:प्रादक्षिण्येनप्रागादिप्रागपवर्गंत्रि:संमृज्याधस्ताद्दर्भाग्रैरेवाभ्यात्मंबिलपृष्ठं त्रि: संमृज्य ततोदर्भाणांमूलैर्दंडस्याधस्ताद्बिलपृष्ठादारभ्य यावदुपरिष्टाद्बिलं तावत्त्रि:संमृज्याद्भि:प्रोक्ष्य स्रुवंनिष्टप्याज्यस्थाल्यौत्तरत:स्रुगसंसृष्टंनिधायोदकंस्पृष्ट्वा तैरेवदर्भैर्जुहुंचैवमेवसंमृज्य स्रुवादुत्तरतोनिधाय दर्भानद्भि:क्षालयित्वाग्नावनुप्रहरेत् ॥
२० तत:श्रृतंचरुं स्रुवगृहीतेनाज्येनाभिघार्योदगुद्वास्याग्न्याज्ययोर्मध्येननीत्वाज्याद्दक्षिणतोबर्हिषिसांतरमासाद्य पुनरप्याभिघार्य नवाभिघार्य हवि:पृथक्करणाय पात्रातरं चर्वाज्ययोर्मध्येनिधाय ॥
२१ एकादशांगुलिमितेदेशेगंधाक्षतपुष्पैरग्निंसमंत्रमर्चयेत् ॥ विश्वानिनैतितिसृणामात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् द्वयोरर्चनेअंत्याया उपस्थानविनियोग: ॥ ॐ विश्वानिनोदुर्गहाजातवेद: ॥१॥ ॐसिंधुंननावादुरितातिपर्षि ॥२॥ ॐ अग्नेअत्रिवन्नमसागृणान: ॥३॥ ॐ अस्माकंबोध्यवितातनूनां ॥४॥ ॐ यस्त्वाहृदाकीरिणामन्यमान: ॥५॥ ॐ अमर्त्यंमर्योजोहवीमि ॥६॥ ॐ जातवेदोयशोअस्मासुधेहि ॥७॥ ॐ प्रजाभिरग्नेअमृतत्वमश्यां ॥८॥ ॐ यस्मैत्वंसुकृतेजातवेदौलोकमग्नेकृणवस्योनं ॥ अश्विनंसपुत्रिणंवीरवतंगोमंतंरयिंनशतेस्वस्ति ॥ स्थंडिलादष्टदिक्षु गंधपुष्पादिभिरायतनमलंकृत्य ॥ एकयोपस्थाय ॥
२२ तत आत्मानंचालंकृत्य हस्तंप्रक्षाल्य इध्मबंधनरज्जुमिध्मस्थानेनिधाय पाणिनेध्ममादाय मूलमध्याग्रेषु स्रुवेणत्रिरभिघार्य मूलमध्ययोर्मध्यभागेगृहीत्वा ॥ अयंतेवामदेवोजातवेदाअग्निस्त्रिष्टुप् इध्महवनिविनियोग: ॥ ॐ अयंतइध्माअत्माजातवेदस्तेनेध्यस्ववर्धस्वचेद्धवर्धय चास्मान्प्रजयापशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधयस्वाहा ॥ जातवेदसेन्नयइदंनमम ॥ तत:स्रुवेणाज्यमादायाग्नेरायतनस्यवायव्यकोणमारभ्याग्नेयकोणपर्यंतंप्रजापतयइति मनसास्मरन्स्वाहेत्युच्चार्य नैरंतर्येणाज्यधारामग्नाविध्मदारूपरिहुत्वा ॥ पुनराज्यमादायाग्नेरायतनस्यनैरृतकोणऐशानीपर्यंतंतथैवहुत्वात्यक्त्वाच ॥
२३ स्रुवेणाज्यमादाय अग्नयेस्वाहेत्यग्नेरुत्तरपार्श्वेभागेहुत्वापुनराज्यं सोमायस्वाहेत्यग्निदक्षिणपार्श्वेतत्समप्रदेशेगुत्वा ॥
२४ पूर्वनिहितपात्रेचरुमुद्धृत्यपृथक्कृत्य ( इदमग्नयेइदमग्नीषोमाभ्यां ) इतिचरुभागद्वयमुत्तरसंस्थमाभिमृश्यावदानधर्मेणजुहुयात् ॥ एवंनाममंत्रकहोमेयथादैवतंविभक्तस्यचरोरभिमर्श: ॥ समंत्रकहोमेतुनविभागोनाभिमर्शश्च ॥
२५ अथावदानधर्म: ॥ स्रुवेणस्त्रुच्याज्यमुपस्तीर्य प्रथमप्रधानदेवताचरुभागमध्यादंगुष्ठपर्वमात्रंतिरश्चीनाभिरंगुष्ठमध्यमानामिकाभिरुदगग्राभिर्नखस्पर्शमकुर्वन्नवदायदर्व्यामोप्य ततश्चरुपूर्वभागंप्रागग्राभिस्ताभिस्तथैवावदाय दर्व्यामोप्य पात्रस्थंहविरभिघार्य दर्वीस्थमवत्तंचाभिघार्यविधूमज्वालाग्नौ ॥
२६ ( ॐ अग्नयेस्वाहेति ) आज्यभागयोर्मध्यदेशेतत्प्रत्यग्देशेवाआच्छादयन्निवदर्व्यापार्श्वेनहुत्वा ( अग्नयैअदंनममेति ) त्यक्त्वा ॥ पुन:पूर्ववदुत्तरहविर्भागादवदाय ॥ ( ॐ अग्नीषोमाभ्यांस्वाहेति ) पूर्वाहुते:प्राग्भागे हुत्वा ( अग्नीषोमाभ्यामिदंनममेति ) त्यजेत् ॥ ( दर्शेतुअग्नीषोमस्थाने इंद्राग्निभ्यांस्वाहा इंद्राग्निभ्यामिदंनममेतिविशेष: ॥ )
२७ पुनर्दर्व्यामुपस्तीर्य प्रथमहविर्भागस्योत्तरार्धत: पूर्वावदानतो भूयोनूचीनाभिरेवांगुलिभिरवदाय दर्व्यामोप्य द्वितीयहविर्भागस्यतथैवावदाय पात्रस्थमनभिघार्यावत्तंतुद्विरभिघार्य ॥
२८ यदस्येतिहिरण्यगर्भोग्नि: स्विष्टकृदतिधृति: स्विष्टकृद्धोमेविनियोग: ॥ ॐ यदस्यकर्मणोत्यरीरिचंयद्वान्यूनमिहाकरं ॥ अग्निष्टस्त्विष्टकृद्विद्वन्त्सर्वंस्विष्टंसुहुतंकरोतुमे ॥ अग्नयेस्विष्टकृतेसुहुतहुतेसर्वप्रायश्चिताहितीनांकामानांसमर्धयित्रेसर्वान्न:कामान्त्समर्धयस्वाहा इत्यग्नावैशानदेशेजुहुयात् ॥ स्विष्टकृतेग्नय इदंनमम ॥ ततोsग्नेरत्तरस्थितमिध्मबंधनरज्जुंविस्त्रस्य रुद्राय स्वाहा रुद्रायेदंनमम ॥ अप उपस्पृश्य ॥
२९ स्रुवेणप्रायश्चित्ताज्याहुती: सप्त जुहुयात् ॥ अयाश्चेतिविमदिया अग्नि:पंक्ति: ॥ प्रायश्चित्ताज्यहोमे विनियोग: ॥ ॐ अयाश्चाग्नेस्यनभिशस्तीश्चसत्यमित्वमयाअसि ॥ अयासावयसाकृतोयासन्हव्यमूहिषेयानौधेहिभेषजंस्वाहा ॥ अयासेग्नय इअदंनमम ॥१॥ अतोदेवा:काण्वोमेधातिथिर्देवागायत्री ॥ प्रायश्चित्ताज्यहोमे विनियोग: ॥ ॐ अतौदेवाअवंतुनोयतोविष्णुर्विचक्रमे ॥ पृथिव्या:सप्तधामभि:स्वाहा ॥ देवेभ्यइदंनमम ॥२॥ इदंविष्णु: काण्वोमेधातिथिर्विष्णुर्गायत्री ॥ प्रायश्चिताज्यहोमे विनियोग: ॥ ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदं ॥ समूळहमस्यपांसुरस्वाहा ॥ विष्णव इदंनमम ॥३॥ व्यस्तसमस्तव्याहृतीनांविश्वा मित्रजमदग्निभरद्वाजप्रजापतय ऋषय: ॥ अग्निवायुसूर्यप्रजापतयोदेवता: ॥ गायत्र्युष्णिगनुष्टुब्बृहत्यश्छंदांसि ॥ प्रायश्चित्ताज्यहोमे विनियोग: ॥ ॐ भू:स्वाहा ॥ अग्नयइदंनमम ॥४॥ ॐ भुव:स्वाहा ॥ वायवइदंनमम ॥५॥ ॐ स्व:स्वाहा ॥ सूर्यायेदंनमम ॥६॥ ॐ भूर्भुव:स्व:स्वाहा ॥ प्रजापतयइदंनमम ॥७॥ ततोब्रह्माकर्तारंपरीत्याग्नेर्वायव्यदेशेतिष्ठन्नेताएवसप्ताज्याहुतीर्जुहुयात् ॥ त्यागंयजमानोsत्रकुर्यात् ॥ ततस्तत्रस्थोब्रह्मैवमंत्रविपर्यासादिनियतनिमित्तेसति ॥ अनाज्ञातमितिमंत्रद्वयस्यहिरण्यगर्भोग्निरनुष्टुप् ॥ ज्ञाताज्ञातदोषनिबर्हणार्थंप्रायश्चित्ताज्यहोमे विनियोग: ॥ ॐ अनाज्ञातंयदाज्ञातंयज्ञस्यक्रियतेमिथु ॥ अग्नेतदस्यकल्पयत्व हिवेत्थयथातथ स्वाहा ॥ यजमान: ॥ अग्नयैअदंनमम ॥ ॐ पुरुषसंमितोयज्ञोयज्ञ;पुरुषसंमित: ॥ अग्नेतदस्यकल्पयत्व हिवेत्थयथातथ स्वाहा ॥ अग्नयइदंनमम ॥ तत्पाकत्रेत्याप्त्यस्त्रितोग्निस्त्रिष्टुप् ॥ प्रायश्चित्ताज्यहोमे ॥ विनियोग: ॥ ॐ यत्पाकत्रामनसादीनदक्षानयज्ञस्यमन्वतेमर्तास: ॥ अग्निष्टद्धोताक्रतुविद्विजानन्याजिष्ठोदेवा ऋतुशोयजातिस्वाहा ॥ अग्नयइदंनमम ॥ यद्वोदेवा अभितपामरुतस्त्रिष्टुप् ॥मंत्रतंत्रविपर्यासादिनिमित्तकप्रायश्चित्ताज्यहोमे विनियोग: ॥ ॐ यद्वोदेवा अतिपातयानिवाचाचप्रयुतीदेवहेळनं ॥ अरायोअस्मॉंअभिदुच्छुनायतेन्यत्रास्मन्मरुतस्तन्निधेतनस्वाहा ॥ मरुद्भ्यइदंनमम ॥ ॐ विश्वेभोदेवेभ्य:स्वाहा इतिसंस्त्रावंहुत्वा विश्वेभोदेवेभ्यइदं नममेतित्यजेत् ॥
३० ततस्तंडुलकणान्समिद्दर्भशकलान्यद्भि: प्रोक्षाग्नौप्रहरेत् ॥ अथावभृथस्थानीयंपूर्णपात्रजलेन मार्जनंकुर्यात् ॥ तद्यथा ॥ पूर्वा सादितंपूर्णपात्रमास्तीर्णे बर्हिषि दक्षिणपाणिना निधाय तत्रगंगादिपुण्यनदी: स्मरन्दक्षिणपाणिना स्पृशन् ॥ पूर्णमसिपूर्णंमेभूया: सुपूर्णमसिसुपूर्णंमेभूया:सदसिसन्मेभूया:सर्वमसि सर्वंमेभूया: ॥ अक्षिरिरसिमामेक्षेष्ठा: ॥ इतिजपित्वाकुशाग्रै:प्रागादिपंचदिक्षु जलंमंत्रैर्यथालिंग सिंचेत् ॥ तेचमंत्रा: ॥ प्राच्यांदिशिदेवाऋत्विजो मार्जयंतां ॥ दक्षिणस्यांदिशिमासा:पितरोमार्जयंतां ॥ अपउपस्पृश्य ॥ प्रतीच्यांदिशिग्रहा:पशवोमार्जयंतां ॥ उदीच्यांदिश्यापओषधिवनस्पतयोमार्जयंतां ॥ ऊर्ध्वायांदिशियज्ञ:संवत्सर:प्रजापतिर्मार्नयतां ॥ आपोअस्मानित्यस्य देवश्रवाआपस्त्रिष्टुप् ॥ मार्जने विनियोग: ॐ आपोअस्मान्मातर:शुंधयंरुघृतेननोघृतप्व:पुनंतु ॥ विश्वंहितिप्रंप्रवहंतिदेवीरुदिदाभ्य:श्चुरापूतएमि ॥ इदमाप:सिंधुद्वीपाआपोनुष्टुप् ॥ मार्जने विनियोग: ॥ ॐ एदमाप:प्रवहतयत्किंचदुरितंमयि ॥ यद्वाहमभिदुद्रोहयद्वाशेपउतानृतं ॥ सुमित्र्यानाअपओषधय:संतु ॥ इत्येतैर्मंत्रांतेमार्जनंकृत्वा ॥ दुर्मित्र्यास्तस्मैसंतुयोस्मान्द्वेष्टियंचवयंद्विष्मस्तंहन्मि ॥ इतिनिरृतिदेशेकुशाग्रैरप:सिंचेत् ॥
३१ ततोब्रह्मा उअजमानवामपार्श्वस्थितपत्न्यंजलौपूर्णपात्रस्थंजलं ॥ ॐ माहंप्रजांपरासिचंयान:सयाचरीस्थन ॥ समुद्रेवोनिनयानिस्वंपाथोअपीथेति मंत्रंपत्न्यावाचयन्स्वयंवापठन्प्रत्यङमुखंनिषिच्यांजलिस्थजलै:पापापनोदार्थमात्मानंयजमानंपत्नींचप्रोक्षेत् ॥ पत्नीतज्जलंबर्हिषिनिषिंचेत् ॥ अथवायजमानएव स्ववामपाणावुत्तानेबर्हिर्निधायतत्रदक्षिणपाणिनापूर्णमात्रमादाय माहंप्रजामित्यनेनतज्जलंप्रत्यङमुखं निशिच्य ताआप:समुद्रंगच्छंतीतिध्यात्वा पाणिस्थजलैरात्मानंपत्नींचप्रोक्षेत् ॥
३२तत:कर्ताग्नेर्वायव्यदेशेस्थित:संस्थाजपेनोपतिष्ठेत ॥ तद्यथा ॥ अग्नेत्वंनइति ॥ चतसृणांगौपायनालौपायनावाबंधु: सुबंधु: श्रुतबंधुर्विप्रबंधुश्चैकर्चाऋषय: ॥ अग्निर्देवता ॥ द्विपदाविराट्छंद: ॥ अग्न्युपस्थानेविनियोग: ॐ अग्नेत्वंनोअम्तमउतत्राताशिवोभवावरूथ्य: ॥ वसुरग्निर्वसुश्रवाअच्छानक्षिद्युमत्तमंरयिदा: ॥ सनोबोधिश्रुधीहवमुरुष्याणोअघायत:समस्तात ॥ तंत्वाशोचिष्ठदीदिव:सुम्नायनूनमीमहेसखिभ्य: ॥ ॐ चमेस्वरश्चमे यज्ञोपचतेनमश्च ॥ यत्तेन्यूनंतस्मैतउपयत्तेतिरिक्तंतस्मैतेनम: ॥ अग्नयेनम: ॥ ॐ स्वस्ति ॥ श्रद्धांमेधांयश:प्रज्ञांविद्यांबुंद्धिंश्रियंबलं ॥ आयुष्यं तेज आरोग्यंदोहिमेहव्यवाहन ॥ मानस्तोकइतिकुत्सोरुद्रोजगती ॥ विभूति ग्रहणेविनियोग: ॥ ॐ मानस्तोकेतनयेमानाअयौमानोगोषुमानोअश्वैषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ इतिस्रुवबिलपृष्ठेनैशानीगतांविभूतिंगृहीत्वा ॥ ॐ त्र्यायुवंजमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषामितिकंठे ॥ अगस्त्यस्यत्र्यायुषमितिनाभौ ॥ यद्देवानांत्र्यायुषमितिदक्षिणस्कंधे ॥ तन्मेअस्तु त्र्यायुषमितिवामस्कंधे ॥ सर्वमस्तुशतायुषमितिशिरसिधारयेत् ॥ कचित्तूपस्थानात्पूर्वंविभूतिधारणमाहुरिति ॥
३३ तत: परिस्तरणान्युत्तरेविसृज्याग्निंपरिसमुह्यपरिषिच्यविश्वानिनइत्यर्चयित्वानत्वाचपुष्पादिभिरलंक्रुत्यनैवेद्यंतांवुलंचनिवेद्य ॥
३४ ब्रह्मणेयथोक्तदक्षिणाभावेहुतशेषंघृतादिसहिरण्यंदत्वा ब्रह्माभावेन्यस्मैब्राह्मणायदत्वा पात्राणिप्रक्षाल्यपूर्वक्रमेणद्वंद्वशउत्सृज्य यस्यस्मृत्येतिश्रीविष्णुंनत्वाकर्मेश्वरार्पणंकृत्वाचामेत् धृतपवित्रग्रंथिंविस्त्रस्य शुद्धदेशेक्षिपेत् ॥ इतिस्थालीपाकतंत्रम् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP