संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
प्रयोग:

अथ सायमौपासनहोम - प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ कर्ता कृतसंध्यावंदन: आयतने स्थंडिलेवा प्रादुष्कृतस्याग्ने: पश्चिमत: प्राङमुखो दर्भासनादौ उपविश्य ॥ आचम्यप्राणानायम्य देशकालाद्युच्चार्य ॥ अग्निरूपीश्रीपरमेश्वरप्रीत्यर्थं सायमौपासनहोमं करिष्ये ॥ इति संकल्प्य ॥ चत्वारिश्रृगोगौतमोवामदेवोअग्निस्त्रिष्टुप् ॥ अग्निमूर्तिध्याने विनोयोग: ॥ ॐ चत्वारिश्रृंगात्रयोअस्यपादाद्वेशीर्षेसप्तहस्तासोअस्य ॥ त्रिधाबद्धोवृषभोरोरवीतिमहोदेवोमर्त्यांआविवेश ॥ इति प्रज्वलिताग्निंध्यात्वा ॥ अग्नेरीशानींदिशमारभ्य सोदकेनपाणिनासमंतात्प्रदक्षिणंत्रि:परिमृज्य षोडशदर्भै:पूर्वादिषुपरिस्तिर्यत्रि:पर्युक्ष्य प्रक्षालितानार्द्रसिततंडुलान्पात्रेनिक्षिप्य त अत्पात्रं समिधाबर्हिषाचसह अग्नेरुत्तरतोनिधाय ज्वलतादर्भेणावज्वल्य प्रोक्ष्य तेनैवत्रि:पर्यग्निकृत्वा तदुल्मुकंनिरस्य ॥ अपउपस्पृश्य अग्ने:पश्चिमत:कुशानास्तीर्य तत्रसमिधासह हविर्निधाय ॥ विश्वानिन इततिसृणामात्रेयोवसुश्रुतोग्निस्त्रिष्टुप् ॥ द्वयोरग्न्यर्चनेंsत्यायाउस्थानेविनियोग: ॥ ॐ विश्वानिनोदुर्गहाजातवेद: १ ॐ सिंधुंननावादुरितातिपर्षि २ ॐ अग्नेअत्रिवन्नमसागृणान: ३ ॐ अस्माकंबोध्यवितातनूनाम् ॥ ४ ॐ यस्त्वाहृदाकीरिणामन्यमान: ५ ॐ अमर्त्यंमर्त्योजोहवीमि ६ ॐ जातवेदोयशोअस्मासुधेहि ७ ॐ प्रजाभिरग्नेअमृततत्वमश्याम् ८ इत्यायतनमष्टदिक्षुपूर्वादिक्रमेणगंधाद्यैरलंकृत्य ॥ ॐ यस्मैत्वंसुकृतेजातवेदउलोकमग्नेकृणवस्योनं ॥ अश्विनंसुपुत्रिणंवीरवंतंगोमंतंरयिंनशतेस्वस्ति ॥ इति बद्धांजलिर्नमस्कृत्य ॥ दक्षिणंजानुं संपात्य तां समिधं तूष्णीमग्नौप्रक्षिप्योपस्पृश्य समिधिप्रदीप्तांयांविधूमज्वालायां अंड्गारेग्नौ शतसंख्याकान्, चतु:षष्टिमितान्वा तंडुलान्दक्षिणहस्तेनादाय सव्यपाणिं हृदिनिधाय अंगुल्युत्तरपार्श्वेनसमिन्मूलतोव्द्यंगुलप्रदेशे ॐ  अग्नयेस्वाहा इतिहुत्वा अग्नयइदं नमम इत्युक्त्वावाग्यतएवंद्वितीयांभूयसीमादाय ॐ प्रजापतये इत्युपांशुध्यात्वा ॥ स्वाहाइत्युक्त्वातस्यैशानदेशेsसंसृष्टांहुत्वा प्रजापतयइदंनमम इत्युक्त्वापूर्ववदुपविश्य परिस्तरणानि विसृज्य परिसमूहपर्युक्षणेकृत्वोपस्थानं कुर्यात् ॥ अग्नेर्वायव्यदेशेतिष्ठन्प्रह्व:कृतांजलिरग्निमीक्षमाणोमंत्रान्पठेत् ॥ तत्र मंत्रा: ॥ अग्नआयूंषीतितिसृणांशतंवैखानसाऋषय: अग्नि: पव मानोदेवतागायत्रीछंद: ॥ अग्न्युपस्थाने विनियोग: ॥ ॐ अग्नआयूंषिपवस आसुवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनाम् ॥ अग्निरृषि:पवमान: पांचजन्य:पुरोहित: ॥ ततीमहेमहागयम् ॥ अग्नेपवस्वस्वपाअस्मेवर्च:सुवीर्यं ॥ दधद्रयिंमायिपोषम् ॥ अग्नेत्वन्न इतिचतसृणां गौपायनालौपायनावा बंधुसुबंधु:श्रुतबंधुर्विप्रबंधुश्चैकर्चाऋषय: अग्निर्देवताद्विपदाविराट्छंद: ॥ अग्न्युपस्थानेवि० ॥ ॐ अग्नेत्वन्नोअंतमउतत्राताशिवोभवावरुथ्य: ॥ वसुरग्नि र्वसुश्रवाअच्छानक्षिद्युमत्तमंरयिंदा: ॥ सनोबोधिश्रुधीवमुरुष्याणोअघायत:समस्मात् ॥ तंत्वाशोचिष्ठदीदिव: सुम्नायनूनमीमहेसखिभ्य: ॥ प्रजापतेहिरण्यगर्भ: प्रजापतिस्त्रिष्टुप् ॥ प्रजापत्युपस्थाने वि० ॥ ॐ प्रजापतेनत्वदेतान्यन्योविश्वाजातानिपरिताबभूव ॥ यत्कामास्तेजुहुमस्तन्नोअस्तुवयंस्यामपतयोरयीणाम् ॥ तंतुंतन्वन्देवाअग्निर्जगती ॥ अग्न्युपस्थानेवि० ॥ ॐ तंतुतन्वन्रजसोभानुमन्विहि ज्योतिष्मत:पथोरक्षधियाक्रुतान् ॥ अनुल्बणंवयतजोगुवामपोमनुर्भवजनयादैव्यंजनम् ॥ हिरण्यगर्भइत्यस्यहिरण्यगर्भ: प्रजापतिस्त्रिष्टुप् ॥ प्रजापत्युपस्थानेवि० ॥ ॐ हिरण्यगर्भ:समवर्तताग्रेभूतस्य जात:पतिरेकआसीत् ॥ सदाधारपृथिवींद्यामुतेमांकस्मैदेवायहविषाविधेम ॥ उपविश्याचामेत् ॥ न्यूनातिरिक्ताच्छिद्रत्वार्थंविश्णुस्मरणंकृत्वा ॥ प्रमादात्कृर्वतांकर्मप्रच्यवेताध्वरेषुयत् ॥ स्मरणादेवतद्विष्णो:संपूर्णंस्यादितिश्रुति: ॥ अनेनहोमकर्मणा श्रीपरमेश्वर:प्रीयताम्इत्युक्त्वाजलंत्यजेत्अग्निसंभारयेत् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP