संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
प्रयोग:

अथ कन्यादान - प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ तत: ॐ अनृक्षराऋजव:संतुपंथायेभि:सखायोयंतिनो वरेयं ॥ समर्यमासंभगोनोनिनीयात्संजास्पत्यंसुयममस्तुदेवा: ॥१८॥ इति वरंप्राङमुखं वधूंचप्रत्यङमुखींकृत्वा दाता तद्दक्षिणत: सपत्नीक उदङमुख उपविश्यआचम्यदेशकालौसंकीर्त्य अमुकप्रवरान्वितोमुकगोत्रोमुकशर्माहं ममसमस्तपितृणां निरतिशयसानंदब्रह्मलोकावाप्त्यादिकन्या दानकल्पोक्तफ़लावाप्तये अनेनवरेणास्यांकन्यायामुत्पादयिष्यमाणसंतत्याद्वादशावरान्द्वादशापरांश्चपुरुषान्पवित्रीकर्तुमात्मनश्च श्रीलक्ष्मीनारायणणप्रीतयेब्राह्मविवाहविधिना कन्यादानमहं करिष्ये इतिकुशाक्षतयुत जलेन संकल्प्य ॥
तत्रजलशुद्धयर्थंवरुणपूजांउदकाभिमंत्रणंचकरिष्ये ॥ प्रागग्रानुदगग्रन्वा दर्भानास्तीर्य तेषुजलपूर्णकलशंनिधाय व्रीहियवानोप्य गंधपुष्पादिभिरलंकृत्य दूर्वापल्लवैर्मुखमवस्तीर्याब्लिंगाभिरृग्भिरभिमंत्रयेत् ॥ तत्र वरुणंपूजयेदिति शिष्टाचार: ॥
तत:सपत्नीकउत्थायोदङमुखएवकन्यांसंप्रगृह्य ॥ कन्यांकनकसंपन्नां कनकाभरणैर्युतां ॥ दास्यामिविष्णवेतुभ्यंब्रह्मलोकजिगीषया ॥ विश्वंभर: सर्वभूत:साक्षिण्य:सर्वदेवता: ॥ इमांकन्यांप्रदास्यामिपितृणांतारणायच ॥१९॥ इत्युक्त्वास्वदक्षिणस्थभार्यादत्तपूर्वकल्पितजलधारामविच्छिन्नांनव कांस्यपात्रोपरिधृतकन्यांजल्युपरिस्थवरांजलिदक्षिणहस्तेक्षिपन्वदेत् ॥ कन्यातारयतु ॥ पुण्यंवर्धतां ॥ शिवाआप:संतु ॥ सौमनस्यमस्तु ॥ अक्षतं चारिष्टंचास्तु ॥ दीर्घमायु:श्रेय:शांति:पुष्टिस्तुष्टिश्चास्तु ॥ यच्छ्रेयस्तदस्तु ॥ यत्पापंतत्प्रातिहतमस्तु ॥ पुण्याहंभवंतोब्रुवंतु ॥ स्वस्तिंभवंतोब्रुवंतु ॥ ऋद्धिंभवंतोब्रुवंतु ॥ श्रीरस्त्वितिभवंतोब्रवंतु ॥२०॥ अमुकप्रवरान्वितामुकगोत्रोमुकशर्माहं ममसमस्तेत्यादिप्रीतयेइत्यंतमुक्त्वा ॥ अमुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्नायामुकपौत्रायामुकपुत्रायामुकशर्मणेश्रीधररूपिणे कन्यार्थिने वराय ॥ अमुकप्रवरोपेतामुकगोत्रोत्पन्नाममुकप्रपौत्रीम अमुकपौत्रीममुकशर्मणोमम*पुत्रीममुकनाम्नींकन्यां श्रीरूपिणींप्रजापतिदैवत्यांप्रजोत्पादनार्थंतुभ्यमहंसंप्रददे  नमम ॥ कन्यांप्रतिगृह्णातुभवान् इतिवरहस्तेसकुशाक्षतजलंक्षिपन्प्रजाप्ति:प्रीयतमितिमनसा स्मरेत् ॥ एवंपुन: कन्यातारयित्वादि द्वि: ॥
नियमबन्ध: - नियमबन्ध: - ततोवर: ॐ स्वस्तीत्युक्त्वा कन्याया दक्षिणांसमभिमृश्य ॥ ॐकइदंकस्माअदात्काम:कामायादात्कामोदाताकाम:प्रतिग्रहीता मामंसमुद्रमाविशकामेनत्वाप्रतिगृह्णामि कामैतत्तैवृष्टिवसिद्यौस्त्वांददातुपृथिवीप्रतिगृह्णातु ॥२१॥ धर्मप्रजासिद्धयर्थंकन्यांप्रतिगृह्णामीतिवदेत् ॥ ततोदाता ॥ गौरींकन्यामिमांविप्रयथाशक्तिविभूषितां ॥ *गोत्रायशर्मणे तुभ्यदंत्तांविप्रसमाश्रय ॥ कन्येममाग्रतोभूया:कन्येमेदेविपार्श्वयो: ॥ कन्ये मेपृष्ठतोभूयास्त्वद्दानन्मोक्षमाप्नुयाम् ॥ +ममवंशकुलेजातापालितावत्सराष्टकम् ॥ तुभ्यंविप्रमयादत्तापुत्रपौत्रप्रवर्धिनी ॥२२॥ धर्मेचार्थेचकामेच नातिचरितव्या त्वयेयम् ॥ वर: नातिचरामीतिवदेत् ॥ ततोदाताउपविश्य कृतस्यकन्यादानस्य प्रतिष्ठासंसिद्धयर्थमिदंसुर्वणमग्निदैवतं दक्षिणात्वेनतुभ्यमहंसंप्रददे इतिसजलंसुवर्णंवरहस्तेदत्वानममेतिवदेत् ॥ वर: ॥ ॐ स्वस्ति ॥ ततोदाताजलभाजनभोजनगोमहिष्यश्वगजदासीदासभूवाहना लंकारादियथाविभवंसंकल्पपूर्वकंवरायदद्यात् ॥ अथवर: ॥ यत्कक्षीवांस वननंविश्वेदेवाअनुष्टुप् ॥ वधूकुक्ष्यभिमर्शनेविनियोग: ॥ ॐ यत्कक्षीवांस वननंपुत्रोअंगिरसाभवेत् ॥ तेननोद्यविश्वेदेवा:संप्रियांसमजीजजनन् ॥२३॥ इत्यनेनेवधूदक्षिणकुक्षिमभिमृशेत् ॥
अथपुरोधा:पूर्वाभिमंत्रिकलशजलंकास्यपात्रेआसिच्य ॥ अनाधृष्टमित्यस्यवामदेवआपोबृहती ॥ उदकाभिमंत्रणेविनियोग: ॥ ॐ अनाधृष्टमस्यनाधृष्यंदेवानामोजोअब्भिशस्तिपा: ॥ अनभिशस्त्यंचसासत्यमुपगेषांस्वितेमाधा: ॥ इत्युदकमभिमंत्र्यसहिरण्यपवित्रयासकुशदूर्वापल्लवयौदुंबर्यार्द्रयाशाखयावधूवरावभिषिंचेत् ॥ तत्रमंत्रा: ॥ आन:प्रजामितिसूर्या सावित्रा सूर्यासावित्रीजगती ॥ अभिषेकेविनियोग: ॥ ॐ आन:प्रजांजन यतुप्रजापतिराजरसायसमनक्त्वर्यया ॥ अदुर्मंगली:पतिलोकमाविशशंनोभवद्विपदेशंचतुष्पदे ॥ समुद्रज्येष्ठा इतिचतसृणांवसिष्ठ आपस्त्रिष्टुप् ॥ अभिषेकेवि० ॥ ॐ समुद्रज्येष्ठा:० ऋ० ४ ॥ आपोहिष्ठेतितिसृणामांबरीष: सिंधुद्वीपआपोगायत्री ॥ अभिषेकेवि० ॥ ॐ आपोहिष्ठाम० ऋ०३ देवस्यत्वासवितु:० ॥ भूर्भुव:स्व:अमृताभिषेकोस्तु ॥ ( वरएवोदकाभिमंत्रण - कन्याभिषेकौकुर्यादितिकेचित् ) ॥
ततोदुग्धाक्तेन द्विगुणशुक्लसूत्रेणदंपतीकंठदेशेकटिदेशेचैशानीमारभ्य पंचवारंचतुर्वारंवाप्रदक्षिणंवेष्टयेत्पुरोधाएतैर्मंत्रै: ॥ ॐ परित्वागिर्वणो० ॥ तत: कंठदेशस्थंसूत्रमधोनिष्कास्यकुंकुमाक्तमूर्णायुक्तंचकृत्वा तेनहरिद्राखंडंबद्ध्वा तद्वधूवामहस्तप्रकोष्ठेवरोबध्नीयात् ॥ ॐ नीललोहितंभवतिकृत्यासक्तिर्व्यज्यते ॥ एधंतेअस्याज्ञातय:पतिर्बंधेषुबध्यते ॥२४॥ इतिमंत्रेण ॥ तत:कटिदेशस्थंसूत्रमुपरिनिष्कास्य तादृशंकृत्व वरदक्षिणहस्तप्रकोष्ठेवधू र्बध्नीयात्तेनैवमंत्रेण ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP