संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ कुंडमंडपवेदी लक्षणम्

अथ कुंडमंडपवेदी लक्षणम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


कुंडलक्षणम् - भविष्यपुराणे - मुष्टिमानं शतार्धंतुशतेचारत्निमात्रकम् ॥ सहस्त्रेत्वथहोतव्यं कुंडम कुर्यात्करात्मकम् ॥ विश्वकर्मा - व्यासात्खातपर: प्रोक्तो निम्नंतिथ्यंगुलेनतु ॥ कंठात्परं मेखलातुउन्नतास्यान्नवांगुलै: ॥ चतुस्त्रिद्व्चंगुलव्यासो मेखला त्रितयस्यतु ॥ सिद्धांतशेखरे - एकाषडंगुलोत्सेधा विस्तारा मेखला मता ॥ त्रैलोक्यसारे - दीर्घा सूर्यांगुलायोनिस्त्र्यंशेन विस्तरेणतु ॥ एकांगुलोच्छ्रिता सातु प्रविष्टाभ्यंतरे तथा ॥ कुंभद्वयात्ध संयुक्ता चाश्चत्थदलवन्मता ॥ अंगुष्ठमेखलायुक्ता मध्येत्वाज्यधृतिस्तथा ॥ कुंडानां कल्पयेदंतर्नाभिमंबुज सन्निभं ॥ तत्तत्कुंडानुकारावा मानमस्य निगद्यते ॥ द्वितीयमेखलायां परिधि - परिस्तरणार्थमंतरंरक्षेत् ॥ यावान् कंडस्यविस्तार: खननं तावदीरितं ॥ पश्चिम मेखलोपरि कुंडविस्तारार्धं दीर्घां कुंडविस्तारतृतीयांशविस्तृतां योनिं भूमितो रचयेत् ॥ शारदायां - सर्व सिद्धिकरं कुंडं चतुरस्त्रमुदाहृतम् ॥ मात्स्ये - मानहीनाधिकं कुंडमनेकभयदं भवेत् ॥
औपासन - कुंडलक्षणम् - स्मृतिसारे - अरित्निमात्रं विज्ञेयमग्नेरायतनंशुभं ॥ श्रोते चौपासने कुंडखातयोनिविवर्जितम् ॥ मेखलाद्वितयंकार्यं रेखालग्नंतुबाह्यत: ॥ बाह्या द्वयंगुकविस्ताराsभ्यंतरा चतुरंगुला ॥ बाह्याषडंगुलोत्सेधाsभ्यंतरा द्वादशांगुला ॥ चतुर्विंशत्यंगुलयोsरत्निस्तदर्धंप्रादेश: ॥ प्रयोगरत्ने - चतुर्विंशत्यंगुलं सार्धंद्वाविशत्यंगुलप्रमाणंवा षोडशांगुलप्रमाणंवा चतुरस्त्रं प्रत्येकं चतुरंगुलोत्सेधमेखलात्रययुक्तमायतनम् ॥
वैश्वदेव - कुंडलक्षणम् - षडंगुलमितोsच्छ्रायंगर्तेच चतुरंगुलम् ॥ द्वादशांगुलविस्तीर्णं कुंडं तद्वैश्चदेविकम् ॥१॥
मंडपलक्षणम् - हेमाद्रौमात्स्यपुराणे - गृहस्योत्तरपूर्वेण मंडपं कारयेद्बुध: ॥ रुद्रायतनभूमौ बा चतुरस्रमुद्रकप्ल्वम् ॥ दशहस्तानथाष्टौवा हस्तान्कुर्याद्विधानत: ॥ तस्यद्वाराणि चत्वारि कर्तव्यानि विचक्षणै: ॥
ग्रहवेदीलक्षणम् - मत्स्यपुराणे - त्रिवप्रचतुरस्त्रंच वितस्त्युछ्रायसंमितम् ॥ द्विरंगुलोच्छ्रितो वप्र: प्रथम: समुदाहृत: ॥ अंगुल्युछ्रय संयुक्तं वप्रद्वयमथोअपरि ॥ द्वयंगुलस्तत्र विस्तार: सर्वेषां कथितो बुधै: ॥
स्थंडिलम् - स्मृतिसारे - कुंडेवा स्थंडिलेवाsपि होमकर्म समाचरेत् ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP