संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
ऋक्चवेत्यादि अक्षतारोपणमंत्रा:

ऋक्चवेत्यादि अक्षतारोपणमंत्रा:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ ऋक्चवाइदमग्रेसामचास्तांसैवनामऋगासीदमोनामसा मसावाऋक्सामोपावदन्मिथुनंसंभववप्रंजात्याइतिनेत्यब्रवीत्सामज्यायान्वाsअतोमममहिमेतितेद्वेभूत्वोपावदतां तेनप्रतिचनसमवदततास्तिस्रोभूत्वोपावदंस्तत्तिसृभि:समभवद्यत्तिसृभि:समभवत्तस्मात्तिसृभि:स्तुवंतितिसृभिरुद्नायंतितिसृभिर्हिसामसंमितं तस्मादेकस्यबह्वयोजायाभवंतिनैकस्यैबहव:सहपतयोयद्वैतत्साचामश्चसमभवतांतत्सामाभवत्तत्साम्र:सामत्वंसामन्भवतियएवंवेद योवैभवतिय: श्रेष्ठतामश्नुतेससामन्भवत्यसामन्यइति हिनिंदंतितेवैपंचान्यद्भूत्वापंचान्यदूभूत्वाकल्पेतामाहावश्चहिंकारश्चप्रस्तावश्चप्रथमाचऋगुद्रीथश्चमध्यमाचप्रतिहारश्चोत्तमाचनिधनंचवषट्कारश्चतेयत्पंचान्यद्भूत्वापंचान्यद्भूत्वाकल्पेतातस्मादाहु:पांक्तोयज्ञ:पांक्ता: पशवैतियदुविराजंदशिनीमभिसमपद्येतां तस्मादाहुर्विराजियज्ञोदशिन्यांप्रतिष्ठितइत्यात्मावैस्तोत्रिय: प्रजानुरूप: पत्नीधाय्यापशव: प्रगाथोगृहा: सूक्तं सवाअस्मिंश्चलोकेsमुष्मिंश्चप्रजयाचपशुभिश्चगृहेषुवसतियएवंवेद ॥१॥ स्तोत्रियंशंसत्यात्मा वैस्तोत्रियस्तंमध्यमयावाचाशंसत्यात्मानमेवतत्संस्कृरुतेनुरुपंशंस्तिप्रजावाअनुरूप: सउच्चैस्तरामिवारुरूप: शंस्तव्य: प्रजामेवतच्छ्रेयसीमात्मन: कुरुतेधाय्याशंसतिपत्नीवैधाय्यासानीचैस्तरमिवधाय्याशंस्तव्याप्रतिवादिनीहास्यगृहेषुपत्नीभातियत्रैवंविद्वान्नीचैस्तरांधाय्याशंसतिप्रगाथंशंसतिसस्वरवत्यावाचाशंस्तव्य: पशवोवैस्वर:पशव:प्रगा थ:पशूनामवरुध्याइंद्रस्यनुवीर्याणिप्रवोचमितिसूक्तंशंसतितद्वाएतत्प्रियमिंद्रस्यसूत्कंनिष्कैवल्यंहैरण्यस्तूपमेतेनवैसूक्तेनहिरण्यस्तूपआंगिरसइंद्रस्यप्रियंधामोपागच्छत्सपरमंलोकमजयदुपेंद्रस्यप्रियंधामगच्छतिजयतिपरमंलोकं यएवंवेद गृहावैप्रतिष्ठासूक्तंपत्प्रतिष्ठिततमयावाचाशंस्तव्यं तस्माद्यद्यपिदूर इवपशूंल्लभतेगृहानेवैनानाजिगमिषतिंगृहाहिपशूनांप्रतिष्ठाप्रतिष्ठा ॥२॥  
उत्तमाप्रतिष्ठातद्दैवंक्षत्रंसाश्रीस्तदाधिपत्यंतद्ब्रध्नस्यविष्टपं तत्प्रजापतेरायतनं तत्स्वराज्यमृघ्नोत्येतमेवैताभिरेकविंशत्यैकविंशत्या ॥३॥ याज्ययायजतिप्रतिर्वैयाज्यापुण्यैवलक्ष्मीसंभावयति पुण्यांलक्ष्मींसंस्कुरुते ॥४॥ यच्चावांचोद्यावापृथिवीयंशंसतिद्यावापृथिवीवैप्रतिष्ठेइयमेवेहप्रतिष्ठासावमुत्रतद्यद्दयावापृथिवीयंशंसतिप्रतिष्ठयोरेवैनंतत्प्रतिष्ठापयति ॥५॥ द्वंद्वमिंद्रेणदेवता: शस्यंतेद्वंद्वंवैमित्य्नंतस्मादूद्वंद्वान्मिथुनंप्रजायतेप्रजात्यैप्रजायतेप्रजयापशुभिर्यएवंवेद अथहैतेपोत्रियाश्चनेष्ट्रीयाश्चचत्वारऋतुयाजा:षळृच:साविराड्दशिनीतद्विरजियज्ञंदशिन्यांप्रतिष्ठापयंतिप्रतिष्ठापयंति ॥६॥ महीद्यौ:पृथिवीचनस्तेहिद्यावापृथिवी विश्वशंभुवेतिद्यावापृथिवीयेशंसतिद्यावापृथिवीवैप्रतिष्ठेइयमेवेहप्रतिष्ठासावमुत्रतद्यद्दयावापृथिवीयेशंसतिप्रतिष्ठयोरेवैनंतत्प्रतिष्ठापयति ॥७॥ धारयन्धारयन्नितिशंसतिप्रस्रंसाद्वाअंतस्यविभायतद्यथापुनराग्रंथपुंनर्निग्रंथमंतंबध्नीयान्मयूखंवां ततोधारणायनिहन्यात्तादृक्तद्यद्धारयन्धारयन्नितिशंसतिसंतत्यैसंततैस्त्र्यहैरव्यवच्छिनैर्यंतियएवंविद्वांसोयंतियंति ॥८॥ दक्षिणाअनुसुब्रह्मण्या संतिष्ठतेवाग्वैसुब्रह्मण्यान्नंदक्षिणान्नाद्यएवतद्वाचियज्ञमंतत:प्रतिष्ठापयंतिप्रतिष्ठापयंति ॥९॥ हिरण्यकशिपावासीनआचष्टेहिरण्यकशिपावासीन: प्रतिगृणातियशोवैहिरण्यंयशसैवैनंतत्समर्धयत्योमित्यृच: प्रतिगरएवंतथेतिगाथायाsओमितिवैदैवंतथेतिमानुषं दैवेनचैवैनंतन्मानुषेणचपापादेनस: प्रमुंचतितस्माद्योराजाविजितीस्यादप्ययजमान आख्यापयेतेवैतच्छौन:शेप माख्यानं नहास्मिन्नल्पंचनैन:परिशिष्यते सहस्रमाख्यात्रेदद्याच्छतं प्रतिगरित्रएतेचैवासनेश्वेतश्चाश्वतरीरथोहोतु: पुत्रकामाहाप्याख्यापयेरंल्लभंतेहपुत्रान्लंभातेहपुत्नान् ॥१०॥ देवसतितर्देवयजनंमेदेहिदेवयज्यायाsइति देवयजनंयाचतिसयत्तत्रयाचित उत्तरांसर्पत्योंतथाददामीतिहैवतदाहतस्य हनकाचनरिष्टिर्भवतिदेवेनसवित्राप्रसूतस्योत्तरोत्तरिणींहश्रियमश्नुतेश्नुते हप्रजानामैश्वर्यमाधिपत्यें ॥११॥ साम्राज्यं० एकराळिति ॥ तदस्तु० ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP