संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
प्रयोग:

विवाहहोम - प्रयोग:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ वरोवेद्यांप्राङमुखउपविश्य स्वदक्षिणतोनियमितवाचं वधूंच उपवेश्य दिराचम्यप्राणानायम्य देशकालौसंकीर्त्य प्रतिगृहीतायामस्यांवध्वांभार्यात्वसिद्धये गृह्याग्निसिद्धयेच विवाहहोमंकरिष्ये ॥ तदंगस्थंडिलोल्लेपनादियोजकनामाग्निप्रतिष्ठापनांतंकृत्वा अग्ने:प्रत्यग्दृषदंसोपलांप्रतिष्ठाप्य प्रागुदीच्यांधान्यराशेरुपर्युकपूर्णंकुंभंनिधाय तंपल्लवैरपिधाय गंधपुष्पैरलंकृत्य उदगग्ने:प्राक्संस्थंसप्ततंडुलराशीनुपकल्प्य समिदूद्वयमादाय क्रियमाणेविवाहहोमे देवतापरिग्रहार्थमित्याद्याघारावाज्येन ॥ अत्रप्रधानं त्निरग्निंपवमानं सकृदग्निं प्रजापातचाज्यन अर्यमाग्निं वरुणाग्निं पूषाग्निं प्रजापतिंच लाजद्रव्येण शेषेणस्विष्टकृतमित्याद षट्पात्रासादनांतं कृत्वा पात्रपश्चिमतोलाजशूर्पमासाद्य आज्याधिश्रपणांतं कृत्वाज्यं लाजै: सह त्रि: पर्यग्निकृत्वाज्योत्पवनेकृतेलाजांस्त्रि: प्रोक्ष्यवध्वान्वारब्धवर्हिरास्तरणाद्याघारहोमांतंकृत्वा ॥ आज्यभगौनस्त: ॥ अथप्रधानहोम: ॥ अग्नआयूंषीतितिसृणांशतंवैखानसाऋषय: अग्नि: पवमानोदेवतागायत्रीछंद: विवाहप्रधानाज्यहोमेविनि० ॥ ॐ अग्नआयूंषिपवस आसुवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनांस्वाहा ॥ अग्नयेपवमानायेदं० ॥२५॥ एवंप्रत्येकंत्याग: ॥ ॐ अग्निरृषि:पवमान: पांचजन्य:पुरोहित: ॥ तमीमहेमहागयस्वाहा ॥२६॥ ॐ अग्नेपवस्वस्वपाअस्मेवर्च:सुवीर्य ॥ दधद्रयिमयिपोषं स्वाहा ॥२७॥ त्वमर्यमावसुश्रुतोग्निस्त्रिष्टुप् ॥ विवाहप्रधा० । ॐ त्वमर्यमाभवसियत्कनीनांनामस्वधावनगुह्यंबिभर्षि ॥ अंजंतिमित्रंसुधितंनगोभिर्यद्दंपतीसमनसाकृणो षिस्वाहा ॥२८॥ अग्रयइदं० ॥ प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् ॥ विवाहप्रधा० ॥ ॐ प्रजापतेन० स्वाहा ॥२९॥ प्रजापतयइदं० ॥ एवंपंचाज्याहुतीर्हुत्वा ॥
पाणिग्रह :- प्राङमुखोपविष्टाया:प्रत्यङमुखस्तिष्ठन् ॥ गृभ्णामीतिसूर्यासावित्री सूर्यासावित्रीत्रिष्टुप् ॥ वधूपाणिग्रहणेविनियोग: ॥ ॐ गृभ्णामितेसौभगत्वायहस्तंमयापत्याजरदष्टिर्यथास: ॥ भगौअर्यमासवितांपुरंधिर्मह्यंत्वादुर्गार्हपत्यायदेवा: ॥३०॥ इतिमत्रेणभार्यायाउत्तानंसांगुष्ठं दक्षिणपाणिमुक्तानेन दक्षिणहस्तेन गृह्णीयात् ॥
लाजहोम :- परिणयनम् - अश्मारोहश्च - ततोवधूमुत्थाप्यतयाकरौक्षालयित्वा अंजलिंकारयित्वाप्राङमुख्यातस्या अंजलौवर:स्रुवेणाज्यमुपस्तीर्यवधूभ्रात्रातत्स्थानीयेनपितृव्यपुत्रादिनावा तिष्ठताशूर्पस्थान्लाजान्मुष्टयाद्विरोप्य स्वयंपंचावत्तीचेत्त्रिवारमोप्यशूर्पस्थानभिघार्यांजलिस्थानपिसकृदभिघार्य ॥ अर्यमणनुवामदेवोर्यमाग्निरनुष्टुप् विवाहप्रधानलाजहोविनियोग: ॥ ॐ अर्यमणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेवोअर्यमाप्रेतोमंचातुनामुत स्वाहा ॥३१॥
इति मंत्रं पठन् तिष्ठंन् तिष्ठंया धृतांजलिरंजल्यविच्छेदेनांगुल्यग्रैरंगुलिपार्श्वेणवा हावयेत् ॥ वर:अर्यम्णेग्नयइदं० ॥ ततोदृषदुपलवर्जमग्नि मुदकुंभपात्राणिचवधूंप्रदक्षिणं प्ररिणयन्स्वयमग्रेगच्छन्जपेत् ॥ ॐ अमोहमस्मिसात्वंसत्वमस्यमोहंद्यौरंपृथिवीत्वंसामाहमृक्वंतावेहविवहावहै ॥ प्रजांप्रजनयावहैसंप्रियौरोचिष्णूसुमनस्यमानौजीवेवशरद:शतं ॥३२॥ ततोवधूं प्राङमुखींद्वाभ्यामपिपादाभ्यांदृषदं ॥ इमश्मानंवामदेवोवधूर नुष्टुप् ॥ अश्मारोहणेविनियोग: ॥३३॥ ॐ इममश्मनमारोहाश्मेवत्वंस्थिराभव ॥ सहस्वपृतनायतोभितिष्ठपृतन्यत: ॥ वरुणंनुवामदेवोवरुणाग्निरनुष्टुप् विवाहप्रधानलाजहो० ॥ ॐ वरुणंनुदेवंकन्याअग्निमयक्षत ॥ सडमांदेवोवरूण:प्रेतोमुंचातुनामुतस्वाहा ॥३४॥ इतिपूर्ववद्धावयित्वा वरुणाग्नयइदं० ॥ पुनरमोहमस्मीतिपूर्वत्परिणीयइमश्मानमित्यश्मानमारोहयेत् ॥ पुन: पूर्ववदंजल्युस्तरणादि ॥ पूषणंनुवामदेव:पूषाग्निरनुष्टुप् ॥ विवाहप्रधानलाजहो० ॥ ॐ पूषणंनुदेवंकन्या अग्निमयक्षत ॥ सइमांदेव:पूषाप्रेतोमुंचातु नामुतस्वाहा ॥३५॥ इतिपूर्ववद्धावयित्वा पूष्णेग्नयइदं० ॥ पूर्ववदमोहमस्मीत्याद्यश्मारोहणंच ॥ इतिपूर्ववद्धावयित्वा पूष्णेग्नयइदं० ॥ पूर्ववदमोहनामुतस्वाहा ॥३५॥ इतिपूर्ववद्धावयित्वा पूश्णेग्नयइदं० ॥ पूर्ववदमोहमस्मीत्याद्यश्मारोहणंच ॥ ततोवरोs वशिष्टांल्लाजानात्माभिमुखंशूर्पंकोणेन जुहुयात् प्रजापतये इतिस्मृत्वा स्वाहा इत्युच्चार्य प्रजापतयइदंनमम इत्युक्त्वा ॥ अत्र परिणयनाश्मारोहणे न स्त: ॥
सप्तपदी :- अथाग्नेरुदीच्यांसप्ततंडुलराशीन्पश्चिमतोवध्वादक्षिणपादेनवर:क्रमेणाभ्युत्क्रामयेन्मंत्रै: ॥ ॐ इष एकपदी भव ॥ सामामनुव्रताभव ॥ पुत्रान्विंदावहैबहूंस्तेसंतुजरदष्टय: ॥ इतिप्रथमं ॥३६॥ ऊर्जे द्विपदी भव इत्यादिद्वितीय ॥३७॥ रायस्पषाय त्रिपदीभव इत्यादितृतीयं ॥३८॥ मायोभव्याय चतुष्पदी भव इत्यादिचतुर्थं ॥३९॥ प्रजाभ्य: पंचपदी भव इत्यादि पंचमं ॥४०॥ ऋतुभ्य: षट्पदी भव इत्यादि षष्ठं ॥४१॥ सखा सप्तपदी भव इत्यादिं सप्तमंराशिं ॥४२॥ भवेत्यादे:सर्वत्रानुषंग: ॥
अभिषेक :- ध्रुवारुंधतीसप्तर्षिदर्शनम्: - तत: पूर्वस्थापितमुदकुंभं केनचिदानाय्य व्रतस्थएव वर: स्वशिरसा वधूशिर: संयोज्यकलशस्थमुदकमादायादावात्मशिर:पश्चादूवधूशिरश्च शांतिरस्त्वित्यादि पंचदशमंत्रैरभिषिच्या स्वासने उपविश्य आज्येनस्विष्टकृदादिहोमशेषं समाप्य पूर्वबद्धोत्तरीयांतौ तूष्णीं विस्रस्य ध्रुवारुंधतीसप्तर्षिप्रभृतीन्वध्वासह दृष्ट्वा ॥ जीवपत्नीप्रजांविंदेय ॥४३॥ इति वध्वा वाचयेत् ॥ ततोवधूर्वाङनियमंविसृजेत् ॥ दिनविवाहे सायंसंध्यामुपास्य रात्रिविवाहे सांसंध्यामनुपास्यैवध्रुवादिदर्शनं ॥ एतदादिविवाहाग्निंरक्षेत् ॥ इति विवाहहोम: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP