संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ वर्धापन संस्कार:

अथ वर्धापन संस्कार:

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥ श्री: ॥ यजमान: आचम्यप्राणानायम्यदेशकालौस्मृत्वामम सूनोबा अद्विपूर्तिजन्मदिवसे आयुरभिवृद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थंदूर्वाहोमंकरिष्ये इतिसंकल्प्यविधिवदग्निं ( बलवर्धननामकं ) प्रतिष्ठाप्यपुनर्देशकालौसंकीर्त्य समिधावादायाsस्मिन्दूर्वाहोमेदेवतापरिग्रहेत्यादि चक्षुषीआज्येनेत्यंतमुक्त्वाप्रधानदेवतांमृत्युंजयमष्टोत्तरशतंदूर्वाद्रव्येणशेषेणस्विष्टकृतमित्याद्याज्यभागांतंकृत्वादधिमधुघृताक्तंकेवलाज्याक्तंवादूर्वात्रयंत्रयं ॥ त्र्यंबकमित्यस्यवसिष्ठोमृत्युंजयस्त्र्यंबकोनुष्टुप् ॥ दूर्वाहोमेविनियोग: ॥ ॐ हौंजूंस: ॐ भूर्भुव:स्व: ॥ ॐ त्र्यंबकं० ॐ स्व:भुव:भू: ॐ स:जूंहौं ॐ ॥ इत्यनेनमंत्रेणाष्टोत्तरशतंहुत्वास्विष्टकृदादिहोमशेषंसमापयेत् ॥ ततोविधिवदूग्रहयज्ञं कृत्वाआयुष्यचरुहोमंसंकल्पपूर्वकंकुर्यात् ॥ तत्रायंक्रम: ॥ देशकालौसंकी र्त्यआयुरभिवृद्धिद्वाराश्रीपरमेशवर्प्रीत्यर्थंआयुष्य चरुहोमंकरिष्ये ॥ इतिसंकल्प्यस्थंडिलेबलवर्धननामानमग्निंप्रतिष्ठाप्य आयुष्यचरुहोमेदेवता परिग्रहार्थमित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा विश्वान् देवान्दशवारमग्निं षोडशवारंजातवेदसमग्निमेकवारंचरुद्रव्येणशेषेणेत्याद्याज्यभागांतंकृत्वा ॥ आनोभद्राइतिदशर्चस्यसूक्तस्यगौतमोविश्वेदेवा आद्या:पंचसप्तमीच जगत्य:षष्ठीविराटस्थानाअष्टम्याद्यास्तिस्रास्त्रिष्टुभ: ॥ इमंस्तोममित्यस्य षोडशर्चस्यांगिरस:कुत्सोग्निरादितश्चतुर्दशजगत्य:अंत्येद्वोत्रिष्टुभौ ॥ पूर्वो देवाभवत्वित्यादित्रय:पादादेवदेवत्या: ॥ तन्नोमित्रोर्धर्चोलिंगोक्तदेवतोग्नि देवतश्च ॥ जातवेदसइत्यस्यमारीच:कश्यपोजातवेदा अग्निस्त्रिष्टुप् ॥ सर्वे षांचरुहोमेविनियोग: ॥ ॐ आनोभद्रा:क्रतवोयंतुविश्वतोदब्धासोअपरीतसउद्भिद: ॥ देवानोयथासदमिद्वृधेअसन्नप्रायुवोरक्षितारोदिवेदिवे ॥ स्वाहा० ॥ देवनांभद्रासुमतिरृजूयतांदेवानांरातिरभिनोनिवर्तता ॥ देवांना सख्यमुपसेदिमावयंदेवानआयु:प्रतिरंतुजीवसे० ॥२॥ तान्पूर्वयानिविदाहूमहेवयंभगंमित्रमदितिंदक्षमस्तिधं० ॥ अर्यमणवरुणंसोममश्विनासरस्वतीन:सुभगमयस्करत्० ॥३॥ तन्नोवातोमयोभुवातुभेषजंतन्मातापृथिवीतत्पिताद्यौ: ॥ तद्ग्रावाण:सोमसुतोमयोभुवस्तदश्विनाशृणुतंधिष्ण्यायुवं० ॥४॥ तमीशानंजगतस्तस्थुषस्पतिंधियंजिन्वमवसेहूमहेवयं ॥ पूषानोयथावेदसामसदवृधेरक्षितापायुरदब्ध:स्वस्तये० ॥५॥ स्वस्तिनइंद्रोवृद्धश्रवा: स्वस्तिन:पूषाविश्ववेदा: ॥ स्वस्तिनस्तार्क्ष्योअरिष्टनेमि:स्वस्तिनोबृहस्पतिर्दधातु० ॥६॥ पृषदश्वामरुत: पृश्निंमातर:शुभंयावानोविदथेषुजग्मय: ॥ अग्निजिव्हामनव:सूरचक्षसोविश्वेनोदेवाsअवसागमन्निह० ॥७॥ भद्रंकर्णेभि:शृणुयामदेवभद्रंपश्येमाक्षभिर्यजत्रा: ॥ स्थिररंगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितंयदायु:० ॥८॥ शतमिन्नुशरदोअंतिदेवायत्रानश्चक्राजरसंतनूनां ॥ पुत्रासोयत्रपितरोभवंतिमानोमध्यारीरिषतायुर्गंतो: ॥९॥ अदितिर्द्यौरदितिरंतरिक्षमदितिर्मातासपितासपुत्र: ॥ विश्वेदेवादिति: पंचजनाअदितिर्जातमदितिर्जनित्वं० ॥१०॥ विश्वेभ्योदेवेभ्यइदंनमम ॥ ॐ इमंस्तोममर्हतेजातवेदसेरथमिवसंमहेमामनीषया ॥ भद्राहिन:प्रमतिरस्यसंसद्यग्नेसख्येमारिषामावयंतव स्वाहा ॥१॥ ॐ यस्मैत्वमायजसेससाधत्यनर्वाक्षेतिदधतेसुवींर्य ॥ सतूतावनैनमश्नोत्यंहतिरग्नेसखेमारिषामावयं० ॥२॥ ॐ शकेमतवसमिधंसाधयाधियस्त्वेदेवाहविरदंत्याहुतं ॥ त्वमादित्यॉंआवहतान्ह्यू१ हमस्यग्नेसख्ये० ॥३॥ ॐ भरामेध्मंकृणवामाहवींषितेचितयंत:पर्वणापर्वणावयं ॥ जीवातवेप्रतरं साधयाधियोग्नेसख्ये० ॥४॥ ॐ विशांगोपाsअस्यचरंतिजंतवोद्विपच्चयदुतचतुष्पदस्तुभि: ॥ चित्र:प्रकेतsउषसोमहॉंsअस्यग्नेसख्ये ॥५॥  
ॐ त्वमध्वर्युरुतहोतासिपूर्व्य:प्रशास्तापोताजनुषापुरोहित: ॥ विश्वाविद्वॉंs आर्त्विज्याधरिपुष्यस्यग्नेसख्ये० ॥६॥ ॐ योविश्वत:सुप्रतीक: सदृड्ङसिदूरेचित्संतळिदिवातिरोचसे ॥ रात्र्याश्चिदंधोsअतिदेवपश्यस्यग्नेसख्ये० ॥७॥ ॐ पूर्वोदेवाभवतुसुन्वतोरथोस्माकंशंसोsअभ्यस्तुदूढ्य: ॥ तदा जानीतोतपुष्यतावचोग्नेसख्ये० ॥८॥ ॐ वधैर्दु:शंसॉंsअपदूढयोजहिदूरेवायेsअंतिवाकेचिदत्रिण: अथायज्ञायगृणतेसुगंकृध्यग्नेसख्ये० ॥९॥ ॐ यदयुक्ताsअरुषारोहितारथेवातजूतावृषभस्येवतेरेव: ॥ आदिन्वसिव निनोधूमकेतुनाग्नेसख्ये० ॥१०॥ ॐ अधस्वनादुतविभ्यु:पतत्रिणो द्रप्सयत्तेयवसादोव्यस्थिरन् ॥ सुगंतत्तेतावकेभ्योरथेभ्योग्नेसख्ये० ॥११॥ ॐ अयंमित्रस्यवरुणस्यधायसेवयातांमरुतांहेळोsअद्भुत: ॥ मृळासुनोभूत्वे षांमन: पुनरग्नेसख्ये० ॥१२॥ ॐ देवोदेवानामसिमित्रोअद्भुतोवसुर्वसू नामसिचारुरध्वरे ॥ शर्मन्त्स्यामतवसप्रथस्तमेग्नेसख्ये० ॥१३॥ ॐ तत्ते भद्रंयत्समिद्ध:स्वेदमेसोमाहुतोजरसेमृळयत्तम: ॥ दधासिरत्नंद्रविणंचदा शुषेग्नेसख्ये० ॥१४॥ ॐ यस्मैत्वंसुद्रविणोददाशोनागास्त्वमदितेसर्वताता ॥ यंभद्रेणशवसाचोदयासिप्रजावताराधसातेस्याम० ॥१५॥ ॐ सत्त्व मग्नेसौभगत्वस्यविद्वानस्माकमायु:प्रतिरेहदेव ॥ तन्नोमित्रोवरुणोमामहं तामदिति:सिंधु:पृथिवीउतद्यौ:स्वाहा ॥१६॥ अग्नयइदंनमम ॥ इति १६ ऋ० र्हुत्वा ॥ ॐजातवेदसेसुनवाय० ग्नि:स्वाहा ॥ जातवेदसेग्नयइदंनमम ॥ एतै:सप्तविंशतिमंत्रैरवदानधर्मेणहुत्वास्विष्टकृदादिहोमशेषंसमाप्य ॥
वासुदेवं नक्षत्रदेवतां चंद्रं स्वनक्षत्रं वरुणंच षोडशोपचारैरभ्यर्च्यतत्प्रकाशकमंत्रैर्घृतेनतेभ्योयथाशक्तिहोमंकृत्वा ग्रहयज्ञोक्तविधिनाभिषिक्तो यथाशक्तिगोभूहिरण्यादिदत्वा देवगुरुब्राह्मणसुहृद्बंधुजनपूजांस्ववाहनायुधपीठछत्रपूजांकृत्वा विधिवन्नांदीश्राद्धंचकृत्वाब्राह्मणान्भोजयित्वा शुभमुर्हूर्तेगंधादिभिरलंकृत्यस्रग्भूषणधारणपूर्वकंसुवर्णमयकटिसूत्रंनूतनवस्त्रंचधृत्वा पतिपुत्रवतीभि:स्त्रीभिर्नीराजितोब्राह्मणाशिषोगृहीत्वास्वयंहविष्याशीजितेंद्रियोवर्तेतेति ॥ इदंसर्वंयावद्बाल्यंपित्रादिभि:कार्यम् ॥ पश्चात्तुप्रतिवर्षंस्वयमेवेति ॥ इतिअद्बपूर्तिविधि: ॥
अन्यत्रतु ॥ वर्षपर्यंतंप्रतिमासंतत:प्रतिवर्षंमांगल्यस्नानंकृत्वाकुमुदादिदेवता:संपूज्ययथाशक्तिब्राह्मणभोजनंदक्षैणांचदत्वा सुवासिनीभिनींराजितोधृतनूतनवस्त्रोब्राह्मणेभ्य:शिशुभ्यश्चापूपपूरिका: साज्या: कुमुदादि प्रीतये आयुर्वृद्धयेचवायनानिदद्यात् ॥ जन्मर्क्षदेवताप्रीत्यैचदद्यात् ॥ वर्षांते तुसुदृढद्वादशवंशपोटिकासुमोदकादिखाद्यंनिधायनूतनवस्त्राच्छादिता: पेटिकाजीवत्पतिपुत्राभ्योदत्वातदाशिषोगृह्णीयात् ॥ इदंसर्वंजीवंतीमातैवापत्यायुषेकुर्यात् ॥ ग्रंथांतरेतु ॥ गणेशंग्रहानिष्टदेवतांमार्कंडेयंचप्रपूज्यप्रार्थयेत् ॥ चिरंजिवीयथात्वंभोभविष्यामितथामुने ॥ रूपवान्वित्तवांश्चैवश्रियायुक्तश्चसर्वदा ॥ मर्कंडेयनमस्तेस्तुसप्तकल्पांतजीवन ॥ आयुरारोग्युसिद्धयर्थं प्रसीदभगवन्मुने ॥ चिरंजीवीयथात्वंतुमुनीनांप्रवरद्विज ॥ कुरुत्वंमुनि शार्दूलतथामांचिरजीविनं ॥ मार्कंडेयमहाभागसप्तकल्पांतजीवन ॥ आयुरारोग्यसिद्धयर्थमस्माकंवरदोभव ॥ तत:सतिलंगुडसंमिश्रमंजल्यर्धमितंपय: ॥ मार्कंडेयाद्वरंलब्ध्वापिबाम्यायुर्विवृद्धये ॥ इति सतिलगुडमंजल्यर्धमितंदुग्धंपिबेत् ॥ अश्वत्थामाबलिर्व्यासोहनूमांश्चबिभीषण: ॥ कृप:परशुरामश्च सप्तैतेचिरजीविन: ॥ सप्तैतान्य;स्मरेन्नित्यंमार्कंडेयमथाष्टमम् ॥ जीवेद्वर्षशतं साग्रंसर्वव्याधिविवर्जित: ॥ इतिवचनादश्वत्थामादीन्मार्कंडेयान्तानष्टौस्मरेदिति ॥ इदंचवर्धापनंयदिजन्ममासsसंक्रांतस्तदाशुद्धमासएवकार्यंनत्वधिके ॥ विशेषशास्त्रार्थ:कौस्तुभाद्याकरेभ्योवगंतव्य: ॥ इतिवर्धापनसंस्कार: ॥


Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP