संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ११९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ११९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११९ Translation - भाषांतर श्रीनरनारायण उवाच-बद्रिके ता या यत्र विमानेन ययुः स्त्रियः ।तत्र तत्रेश्वरलोके प्रतिगृहं हरिं पतिम् ॥१॥व्यलोकयन् स्वर्गलोके सत्यादौ परमेश्वरम् ।वैराजेषु तथा चेश्वराणां लोकेषु सर्वशः ॥२॥धामस्वप्यवताराणां प्रतिमुक्तं हरिं पतिम् ।व्यलोकयन् तथा ताश्चाऽक्षरे धाम्नि गृहे गृहे ॥३॥सर्वदुर्गान्तरसृष्टौ प्रतिमुक्तं हरिं पतिम् ।प्रतिगृहं तथाऽनादिकृष्णनारायणालयम् ॥४॥महोलेषु तथा कृष्णहृदयेऽपि च मन्दिरम् ।प्रतिमुक्तं प्रतिमूर्तिं व्यलोकयन्निजं प्रभुम् ॥५॥विनाऽनादिकृष्णनारायणं तद्धृदयेऽपि च ।मुक्ता नैव हि वर्तन्ते मूर्तौ यत्कोटिमूर्तयः ॥६॥असंख्यमूर्तयस्तत्र प्रतिमुक्तं भवन्त्यपि ।त्वया दृष्टं तदा तत्र मया दृष्टं तथा तदा ॥७॥तादात्म्यतामवाप्स्यन्ति ये ते द्रक्ष्यन्ति तत्तथा ।अन्येषां दर्शनं चापि नैव भवति तादृशम् ॥८॥सर्वोत्कृष्टा मूर्तिगर्भसृष्टिस्तादात्म्यसंज्ञिका ।द्वितीया तु परे धाम्नि रहस्यभावसृष्टिका ॥९॥तृतीया तु परे धाम्नि महामुक्तमयी हि सा ।चतुर्थी तु परे धाम्नि मुक्तसृष्टिः समानिका ॥१०॥अष्टदुर्गमयी सर्वा परब्रह्मपरायणा ।पञ्चमी त्वक्षरे धाम्नि सृष्टिश्चाऽक्षरमुक्तिगा ॥११॥षष्ठी सर्वावताराणां धाममयी तदात्मिका ।सप्तमी चेश्वराणां तु सृष्टिः सत्त्वमयी शुभा ॥१२॥अष्टमी तु त्रिगुणानां सृष्टिर्मायामयी तथा ।नवमी शंकरब्रह्मविष्णूनां सृष्टिरुत्तमा ॥१३॥दशमी सिद्धकोटीनां सृष्टिः साधुमयी शुभा ।एकादशी तु पितॄणां द्वादशी द्युनिवासिनाम् ॥१४॥त्रयोदशी महर्षीणां मानवानां च बद्रिके ।चतुर्दशी तिरश्चां तु पञ्चदशी तु शाखिनाम् ॥१५॥षोडशी गुणधर्माणां सृष्टयः षोडश त्विमाः ।असृष्टिः परमात्माऽसावनादिपुरुषोत्तमः ॥१६॥सर्वसृष्टिधरो नाथः सर्वान्तर्यामिकः प्रभुः ।अन्वितः सर्वसाक्षी चाऽनन्वितस्तु स्वराट् परः ॥१७॥अन्विताऽनन्वितमिश्रोऽवतारादिस्वरूपधृक् ।मोक्षदो भक्तसुखदो धर्मस्थापनविग्रहः ॥१८॥नामिरूपिजगतां स नेता हन्ता तदन्वितः ।इत्येषां सम्प्रविज्ञायोपनिषदं तु षोडशीम् ॥१९॥विरज्येत विमुच्येत प्रयायात् परमं पदम् ।न तस्य पुनरावृत्तिर्य एवं वेद षोडशीम् ॥२०॥श्रीबद्रीप्रियोवाच-कुंकुमवापीमागत्य भगवान् पुरुषोत्तमः ।किं चकार तदाचक्ष्व नरनारायणप्रभो ॥२१॥श्रीनरनारायण उवाच-अनादिश्रीकृष्णनारायणश्चागत्य भूतले ।कुंकुमवापिकाक्षेत्रे चातुर्मास्यव्रतं व्यधात् ॥२२॥अष्टाविंशतितमके निजप्राकट्यकेऽहनि ।ऊर्जकृष्णाष्टमीप्रातःकाले निजोत्सवोत्तरम् ॥२३॥ददौ दानानि भगवान् स्वर्णरत्नगवां तथा ।प्रासादानां रूप्यकाणां रजतानां द्विजातये ॥२४॥पात्राणां चापि रत्नानां मणीनां वाजिनां तथा ।विमानानां च यानानां गजानां विप्रजातये ॥२५॥ददौ दानानि भगवान् वस्त्राणां स्वर्णयोगिनाम् ।भूषणानां समस्तानां पर्यंकानां सुवर्चसाम् ॥२६॥मुकुटानां कटकानां शृंखलानां विशेषतः ।मौक्तिकानां स्फटिकानां गोमेदानां सुतेजसाम् ॥२७॥ददौ दानानि भगवान् पादुकानां स्रजां तथा ।छत्राणां चामराणां च वेत्राणां स्वर्णपत्रिणाम् ॥२८॥सिंहासनानां पेटानां मञ्जुषाणां ददौ हरिः ।कपाटानां वृसीनां च खष्ट्वानां सिंहचर्मणाम् ॥२९॥गजव्याघ्रर्क्षहरिणद्विपिगवयचर्मणाम् ।ददौ दन्तोत्थवस्तूनां दानानि बालकृष्णकः ॥३०॥कम्बलानां कञ्चुकीनां कञ्चुकानां च वर्मणाम् ।शस्त्राणां च वितानानां भूस्तराणां विशेषतः ॥३१॥कौशेयानामम्बराणां धौत्राणां मूर्द्धवाससाम् ।सुकञ्चूना कटिस्थानां रशनानां ददौ प्रभुः ॥३२॥गेन्दुकानां चक्रकाणां कशिपूनां च तूलिनाम् ।तुलानां मुसलानां चोलूखलानां जलभृताम् ॥३३॥प्रेङ्खाणां बालदोलानां घटानां च विशेषतः ।स्थालीनां वाटिकानां च पेषणीनां तथा ददौ ॥३४॥चुल्लीनां व्यजनानां च यन्त्राणां पादरक्षिणाम् ।कवचानामूर्मिकानां बाणानां धनुषां तथा ॥३५॥शराणां चापि खड्गाणां मुद्गराणां प्रविद्युताम् ।रज्जूनां दर्पणानां च केशप्रसाधनार्थिनाम् ॥३६॥ददौ दानानि च गुप्तदोरकाणां जनार्दनः ।क्षेत्राणां वाटिकानां च महिषीणां पयोमुचाम् ॥३७॥सस्यानां च कणानां च शुभान्नानां विशेषतः ।कलभानां शाखिनां च फलिनां पुष्पिणां तथा ॥३८॥धनानां कलशानां च यूपानां चापि सम्पदाम् ।गृहोपकरणानां च शय्यानां परमाऽनसाम् ॥३९॥उद्यामाऽऽरामवापीनां शकटानां ददौ हरिः ।शिबिकानां मण्डपानां पटमण्डपरूपिणाम् ॥४०॥परभित्तिगृहाणां च वरूथानां विशेषतः ।पल्याणानां च दानानि कूपाऽम्बालिकशृंगिणाम् ॥४१॥निःश्रेणीनां चतुष्पादघोटीनां पट्टसेविनाम् ।द्रोणीनां गर्गरीणां च कुसुलानां विशेषतः ॥४२॥तोरणानां प्रदीपानां घण्टानां वाद्यनामिनाम् ।ददौ दानानि च वीणाविपञ्चीनां जनार्दनः ॥४३॥कण्ठीनां कन्यकानां च कोशानां भृत्ययोषिताम् ।दासानां चापि दासीनां ददौ दानानि गोधनो ॥४४॥तालानां पञ्चपात्राणां शाटीनां पयसां तथा ।नक्तकानां प्रगुच्छानां पूगानां मुखवासिनाम् ॥४५॥लेखिनीनां च वेदानां विद्यानां दानकान्यपि ।महानसीयवस्तूनां सभास्थानोपयोगिनाम् ॥४६॥महोत्सवादिवस्तूनां ददौ दानानि वै हरिः ।धातूनां सर्वजातीनां दंशमत्सरनाशिनाम् ॥४७॥वस्त्रशय्यावितानानां ददौ दानोत्तमानि सः ।पिष्टानां पेटिकानां च नावां सौवर्णपक्षिणाम् ॥४८॥आसनानां चतुष्कीणां ददौ दानानि माधवः ।घर्घरीणां झल्लरीणां स्त्रीभूषाणां समस्ततः ॥४९॥मखपात्रोपपात्राणां ददौ दानानि गोपजः ।वृषभाणां वत्सकानां वत्सिकानां विशेषतः ॥५०॥स्थालानां कुण्डिकानां च हीरकाणां ददौ प्रभुः ।शर्कराणां च गूडानां मिष्टानां मधुगन्धिनाम् ॥५१॥मधूनां नवनीतानां घृतानां च ददौ प्रभुः ।द्विदलानां च धान्यानामक्षतानां ददौ तथा ॥५२॥गोधूमानां चणकानां मुद्गानां परमेश्वरः ।मुन्यन्नानां तथा कमण्डलूनां श्रेष्ठरूपिणाम् ॥५३॥दर्वीनां स्रुक्स्रुवादीनां चमचीनां ददौ प्रभुः ।महास्थालाऽतिशालानां शिरस्त्राणादिबन्धिनाम् ॥५४॥राजवेषादिवेषाणां ददौ दानानि बद्रिके ।कार्पासानां शणानां च माषाणां च रमेश्वरः ॥५५॥सक्तूनां राजमाषाणां कङ्गूनां प्रददौ तथा ।रसानां चापि गन्धानां चन्दनानां द्रवात्मनाम् ॥५६॥कस्तूरीणां तथा श्रेष्ठकर्पूराणां ददौ प्रभुः ।एलालवंगजावंत्रीजायफलादिगन्धिनाम् ॥५७॥राजिकाशुण्ठिकातिक्तकटूनां दानकान्यपि ।भक्ष्याणां चापि भोज्यानां लेह्यानां चूष्यतावताम् ॥५८॥चर्वणार्हकणानां च लवणानां ददौ तथा ।वेषवारोत्तमानां च कन्दानां शाकपत्रिणाम् ॥५९॥आरनालादिमूलानामिक्षूणामम्ब्लपुष्पिणाम् ।तक्राणां च चरूणां च क्षीराणां दानकानि च ॥६०॥शुकानां पञ्जरस्थानां मेनकानां च पक्षिणाम् ।सारिकाणां घातकानां गरुडानां ददौ प्रभुः ॥६१॥कोकिलानां तित्तिराणां भारद्वाजादिपक्षिणाम् ।मयूराणां च हंसानां मृगाणां बहुशृंगिणाम् ॥६२॥घोटकानां तथोष्ट्राणां ददौ दानानि दानकृत् ।देवानां च प्रतिमानां जीविकानां तथा ददौ ॥६३॥पुत्तलीनां तथाऽन्येषां पुत्तलानां ददावपि ।ब्रह्माण्डानां घटानां च गुप्तदानानि वै ददौ ॥६४॥शालानां मन्दिराणां च संहितानां ददौ तथा ।शिरस्त्राणोष्णिषां प्रावरणानां कल्पशाखिनाम् ॥६५॥कल्पलतानां दानानि ददौ श्रीपरमेश्वरः ।वज्रमणीन् ददौ मुक्तामणीन् सुपद्मरागकान् ॥६६॥इन्द्रनीलान्मरकतान् वैदूर्यान् प्रददौ हरिः ।कर्केतनान् पुष्परागान् भीष्मकाँश्च मणीन् ददौ ॥६७॥पुलकान् रुधिरान् सर्वान् स्फटिकान् प्रददौ प्रभुः ।विद्रुमान् कौस्तुभान् चिन्तामणीन् ददौ परेश्वरः ॥६८॥माणिक्यान् चन्द्रहासाँश्च पारशान् स्वर्णदाँस्तथा ।सूर्यकान्तान् दिव्यकाचान् काचयन्त्राणि दीपिकाः ॥६९॥तैजसीर्हाण्डिकाश्चापि झुम्भरान् बहुशोभगान् ।प्रददौ सर्वशः कृष्णनारायणो द्विजातये ॥७०॥कन्याभ्यो बहुरत्नानि कुमारेभ्योऽपि वै ददौ ।दीनाऽनाथाऽतिथिभिक्षुसद्भ्यो ददौ प्रभेश्वरः ॥७१॥हिरण्यपर्वतदानं तिलपर्वतमार्पयन् ।सुवर्णमेदिनीदानं कल्पपादपदानकन् ॥७२॥हेमधेनुप्रदानं च स्वर्णलक्ष्मीप्रदानकम् ।तिलधेनुप्रदानं च गोसहस्रप्रदानकम् ॥७३॥हिरण्याऽश्वप्रदानं च चक्रे पद्मावतीश्वरः ।कन्यादानानि दीनानामदापयत् सतीपतिः ॥७४॥हिरण्यवृषदानं च सुवणगजदानकम् ।लोकपालाऽष्टकदानं ब्रह्मविष्णुशिवार्पणम् ॥७५॥चकार स सतां नाथो ह्यश्वपट्टसरस्तटे ।श्राद्धानि विविधान्येषश्चकार तर्पणं ददौ ॥७६॥पितृश्राद्धानि सर्वाणि मातृश्राद्धानि यान्यपि ।नान्दीश्राद्धानि सर्वाणि चकार कृष्ण एव सः ॥७७॥यद्यत् कृष्णेन लोकेभ्यः पूजायां तु समर्पितम् ।राजदेवर्षिपितृभ्यश्चेश्वरेभ्यः समर्जितम् ॥७८॥श्रेष्ठिभ्यश्चापि दैत्येभ्यो दानवेभ्यस्तथाऽर्जितम् ।यक्षेभ्यो राक्षसेभ्यश्च नागेभ्यो यदुपार्जितम् ॥७९॥भक्तेभ्यश्चापि मुक्तेभ्यः स्वभुजाभ्यां समर्जितम् ।तत्सर्वं स्वधनं चापि स्वपत्नीनां धनान्यपि ॥८०॥कोट्यर्बुदाब्जपद्मानि ददौ दाने हरीश्वरः ।प्रासादिकं हरेर्यद्वै सर्वं दिव्यं च मोक्षदम् ॥८१॥मत्वा मत्वा दानपात्रं भूत्वा भूत्वा सुरादयः ।ईश्वराश्चापि मुक्ताश्च ब्रह्मक्षत्राद्विजातयः ॥८२॥अन्यवर्णाश्चापि कृष्णप्रसादमहिमेच्छया ।जगृहुर्भिक्षुका भूत्वा सर्वे यत् कृष्णभिक्षुकाः ॥८२॥यैर्यैः प्राप्तानि दिव्यानि वस्तूनि कृष्णहस्ततः ।ते ते तद्वस्तुयोगेन भूत्वा तु पापवर्जिताः ॥८४॥महापुण्याश्रया भूत्वा भूत्वा दिव्यगुणालयाः ।सत्त्वप्रकर्षवन्तस्ते भूत्वा भक्ता हरेः खलु ॥८५॥देहान्ते ते ययुः स्मृत्वा तद्योगेन परं हरिम् ।परं धाम ययुर्ब्रह्मलोकं लोकं तथाऽऽक्षरम् ॥८६॥वैकुण्ठं चापि गोलोकं श्रीपुरं चाऽमृतं पदम् ।अव्याकृतपदं चापि ययुर्विष्णुपदं ह्यपि ॥८७॥अहो श्रीबद्रिके यैर्येर्गृहीतं तत्प्रसादकम् ।ते ते दारिद्र्यहीनाश्चाऽभवन् पृथ्व्यां समृद्धयः ॥८८॥अन्तेऽभवन् हरेर्योगे परमे मोक्षभागिनः ।येऽपि दानानि कृष्णस्य प्रशशंसुर्मुदान्विताः ॥८९॥गुणं च जगृहुर्येऽपि तेऽपि मोक्षगतिं ययुः ।कृष्णप्रदत्तधेनूनां पीतानि यैः पयांस्यपि ॥९०॥तेऽपि धाम ययुस्तस्य प्रसादस्य प्रतापतः ।हीरकाद्यन्विता मालाः कृष्णप्रसादमूर्तयः ॥९१॥देहे धृताश्च यैर्भूषा वस्त्राण्यपि धृतानि यैः ।पर्यंकाद्या उपभुक्ता वेषा धृताः सुपावनाः ॥९२॥यानवाहनशकटाऽनोविमानानि यैरपि ।अधिष्ठितानि धिष्ण्यानि प्रसादपावनानि वै ॥९३॥गृहाणि च रजांसि श्रीकृष्णपादस्य यैरपि ।याभिश्चापि धृतान्येव देहे ते ता ययुः परम् ॥९४॥कृष्णप्रसादलब्धानि फलान्यत्तानि यैरपि ।बृस्यासनानि कौशेयकम्बलादीनि यान्यपि ॥९५॥अधिष्ठितानि यैस्तेऽपि पूताः परं पदं ययुः ।बद्रिके भगवान्नित्यं चाश्वपट्टसरस्तटे ॥९६॥लक्षविप्रान् लक्षपत्नीयुतान् द्विलक्षबालकान् ।लक्षकन्याकुमाराँश्च लक्षदीनाऽतिथीन् सतः ॥९७॥लक्षसाधुजनान् लक्षसाध्वीर्लक्षाऽधिभिक्षुकान् ।भोजयत्येव भावेन मिष्टान्नानि शुभानि वै ॥९८॥गरिष्टानि सुगन्धानि वंह्वाज्यानि सदा सदा ।क्षीरपायसयुक्तानि लड्डुकैः सहितान्यपि ॥९९॥मेशुभानि च शाकानि सुरम्याण्योदनानि च ।दधिभक्तानि साऽज्यानि भोजयत्येव नित्यशः ॥१००॥पानताम्बूलकाद्यैश्च मुखवासैरनुत्तमैः ।दक्षिणाभिः स्वर्णमुद्राभिश्च तोषयति द्विजान् ॥१०१॥वर्षकाले समायातं चाऽष्टाविंशं महोदिनम् ।स्वजन्मनो हरिस्तत्र पूजितो विप्रभूमिपैः ॥१०२॥देवैर्मुक्तैः पितृभिश्च प्रजाभिर्वैष्णवैस्तथा ।साधुभिः सर्वलोकानां देहिभिः पूजितः प्रभुः ॥१०३॥नित्यं प्रपूज्यते तद्वत् कृष्णनारायणो हरिः ।ददाति पूजकानां च मुक्तिं परं पदे निजम् ॥१०४॥बद्रिके भवने नैजे राजतेऽश्वसरस्तटे ।सर्वदुःखहरः स्वामीश्रीकृष्णो वल्लभः प्रभुः ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने भगवान् स्वोपार्जिताऽसंख्यसमृद्धीनां दानानि चकारेत्यादिनिरूपणनामा नवदशाऽधिकशततमोऽध्यायः ॥११९॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP