संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ७८

तिष्यसन्तानः - अध्यायः ७८

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि समाजोऽनन्तसंख्यकः ।
लक्ष्मीनारायणसंहितायाः कथासमापने ॥१॥
अभवच्छर्करापुर्या सिन्धुतटे समन्ततः ।
महोद्याने विशाले वै दशयोजनविस्तरे ॥२॥
भूतले द्रुमसंकीर्णे गन्धिपुष्पादिशोभिते ।
स्वागतं भोजनं सर्वसमाजस्य व्यधात् प्रभुः ॥३॥
निवासान् पार्षदा दासा दास्यः सेवां प्रचक्रिरे ।
आषाढस्य सिते पक्षे त्वेकादश्यां प्रगे हरिः ॥४॥
अनादिश्रीकृष्णनारायणः श्रीवल्लभः प्रभुः ।
ब्रह्मप्रियाभिः स्नपितः शृंगारितः प्रियाजनैः ॥५॥
विभूषितो वेषितश्च पूजितः साधुमण्डलैः ।
वन्दितो बन्दिसूताद्यैर्नतोऽर्चितश्च राजभिः ॥६॥
वर्धितो वैष्णवीभिश्च स्तुतो भागवतैर्जनैः ।
निरीक्षितः स्त्रीसमाजैः प्रसादितोऽङ्गसेवकैः ॥७॥
राजाधिराजचिह्नाद्यैर्बृंहितो दिव्यपार्षदैः ।
कृतपूजादिसत्कर्मा वाद्यध्वनिं प्रकर्षयन् ॥८॥
आययौ राजचिह्नाढ्यः कथामण्डपमच्युतः ।
गजासने स्वर्णमणिहाराढ्ये संव्यराजत ॥९॥
आययौ भगवान् व्यासः स्वतःप्रकाशकायनः ।
सभाजनैः कृतोत्थानैः सत्कृतश्चासनं स्वकम् ॥१०॥
अलंचकार पुष्पादिपूजितः श्रावितो जयम् ।
लोमशाद्याः ऋषिगणा लालायनादिसाधवः ॥११॥
रमाद्याः शक्तयो मणिमाणिक्याद्या हरिप्रियाः ।
देव्यश्च देवता ईश्वराण्य ईश्वरकोटयः ॥१२॥
विप्रा वेदविदः सर्वे वैष्णवाः पावनाः शुभाः ।
सिद्धाश्च भूपशार्दूलाः प्रजा नार्यो नरास्तथा ॥१३॥
आययुः संहितास्थाने मण्डपे च यथायथम् ।
निषेदुश्च कथारंभो व्यजायत समंगलः ॥१४॥
मुहूर्तान्ते संहितायाः समाप्तौ श्रीहरेस्तथा ।
न्यासस्य पूजनं चक्रुः कृष्णनारायणादयः ॥१५॥
कोटिरायो रायहरिस्तथाऽग्निध्रादयो नृपाः ।
सर्वे नृपाः सर्वदेवाः सर्वर्षयश्च साधवः ॥१६॥
आनर्चुः श्रीसंहितां च व्यासं स्वतःप्रकाशकम् ।
प्रजाजनाः श्रेष्ठिनश्च पत्रपुष्पफलैर्जलैः ॥१७॥
स्वर्णरूप्यकमुद्राभिर्हीरकाद्यैः सुमौक्तिकैः ।
मणिभिः स्वर्णभूषाभिः पुपूजुश्चन्दनाऽक्षतैः ॥१८॥
राजार्हाम्बरवर्यैश्च राजार्हभूषणादिभिः ।
मुकुटाद्यैरमूल्यैश्च पुपूजुर्व्यासमच्युतम् ॥१९॥
स्वायंभुवः क्षितेः राज्यं प्रियव्रतोऽपि वै तथा ।
उत्तानपादः पृथिवीखण्डराज्यं हरे! तव ॥२०॥
इत्यार्पयत् तथाऽऽग्निध्रो हिरण्याद्याः समार्पयन् ।
विमानानि किंपुरुषाद्या आर्पयन् गजाऽश्वकान् ॥२१॥
स्वर्णकोशान्महापद्मान् कच्छपानार्पयन्मुदा ।
असंख्यहीरकमौक्तिकादीन् स्वर्णानि चार्पयन् ॥२२॥
बहून् दासान् दासिकाश्च राजानोऽपि समार्पयन् ।
पार्थिवाः सार्वभौमास्ते स्वस्वखण्डान् समार्पयन् ॥२३॥
इन्द्राद्याः कामधेनूश्च दिव्यवेषान् समार्पयन् ।
सुधाऽमृतान्यसंख्यानि दिव्यभूतीः समार्पयन् ॥२४॥
मानवाश्च यथायोग्यं धनं तत्र समार्पयन् ।
यद्यद् विशिष्टं स्वायत्तं तत्तत् तत्र समार्पयन् ॥२५॥
अमूल्योपकरणानि देहोपकरणान्यपि ।
पर्यंका यत्र तैलोक्यं दृश्यते प्रतिबिम्बितम् ॥२६॥
तानार्पयद् वाचकाय तथा श्रीहरये मुदा ।
चिन्तामणीन् कल्पलताः कल्पपात्राणि चार्पयन् ॥२७॥
कल्पशस्त्राणि दिव्यानि कल्पवेषान् समार्पयन् ।
देहभूषाः समस्ताश्चार्पयन् यानानि वै तदा ॥२८॥
पृथ्व्यां स्वर्गे च पाताले यद्यच्छ्रेष्ठं तदाऽभवत् ।
तत्तदानीय देवाद्यैः स्थानिभिश्चार्पितं तदा ॥२९॥
विष्णुना चार्पितो हारः कौस्तुभानैक्यशोभनः ।
येन सभा कृता दिव्या तेजोभिः सूर्यवर्चसा ॥३०॥
ब्रह्मणा चाऽर्पितं छत्रं यत्र नक्षत्रमण्डलम् ।
दिव्यं प्रकाशते नद्धं दिव्यस्वर्गमिवाऽपरम् ॥३१॥
शङ्करेणाऽर्पितश्चन्द्रो लोकतिमिरहारकः ।
देवीभिश्चापि सर्वाभिः शक्तयश्चार्पिता निजाः ॥३२॥
साधुभिः पुष्पमालाद्यैः पूजितो व्याससत्तमः ।
मुक्तैरीश्वरकोट्याद्यैः पूजितो निजसम्पदा ॥३३॥
जैत्रान् रथान् दिव्यवाहान् प्रददुर्दिक्प्रपालकाः ।
आशीर्वादान् ददुर्दिव्या मातरो लोकमातरः ॥३४॥
गजस्थां संहितां दाने ददुर्यज्वान उत्सुकाः ।
आरार्त्रिकं प्रचक्रुश्च वह्नयो राजभिः सह ॥३५॥
नीराजनोत्तरं बद्रि तत्र भूमौ महत्तमाः ।
वस्तूनामुपदाख्यानां पर्वता अभवँस्तदा ॥३६॥
यद्यद् द्रव्यं ह्यभूद् येषां तत्तत्तत्राऽर्पितं ह्यभूत् ।
पृथिव्यां नामवद् रत्नं दिवि पातालकेऽपि च ॥३७॥
सृष्टौ श्रेष्ठं च पूजार्हं दानार्हं यत् प्रकीर्त्यते ।
तत् सर्वं चार्पितं तत्र सर्वसृष्टिनिवासिभिः ॥३८॥
अमुकं तत्र नास्तीति नाऽभूत् सर्वस्य सम्मतम् ।
आरार्त्रिकोत्तरं पूजा सतां प्राजायतोत्तमा ॥३९॥
विप्रर्षिसुरपूज्यानां लोमशस्य गुरोस्तथा ।
अनादिश्रीकृष्णनारायणपूजोत्तराऽभवत् ॥४०॥
आकाशादभवँस्तत्र पुष्पादीनां सुवृष्टयः ।
चन्दनानां सुधानां च वृष्टयः प्राभवन् दिवः ॥४१॥
अप्सरसां नर्तनानि गीतयो ब्रह्मयोषिताम् ।
नामधुन्यानि भक्तानामभवंश्च समन्ततः ॥४२॥
काव्यानि च तथा व्याख्यानान्यजायन्त वै तदा ।
विदुषां देवगुरूणां कवीनां काव्यकान्यपि ॥४३॥
दानानि सर्वरत्नानामभवँस्तत्र बद्रिके ।
असंख्यवस्तुरूपाणि दीनाऽनाथादिदेहिषु ॥४४॥
अन्नदानानि बहूनि स्वर्णदानानि वै तथा ।
गवाश्वगजदानानि तदानीमभवन् खलु ॥४५॥
कन्यादानानि च श्रेष्ठकुमारदानकान्यपि ।
क्षेत्रवाटीगृहसम्पद्दानानि चाभवँस्तदा ॥४६॥
यज्ञार्थं द्रव्यदानानि राज्ञां तदाऽभवन् क्षणे ।
एवं कथासमाप्तिश्चाऽभवद् बद्रीप्रभे तदा ॥४७॥
लक्ष्मीनारायणो देवः श्रीमत्कृष्णनरायणः ।
राधाकृष्णस्तथा बद्रि नरनारायणोऽप्यहम् ॥४८॥
वासुदेवन्रायणश्च शेषनारायणस्तथा ।
आशीर्वादान् ददुस्तत्र लोकेभ्यो मोक्षदानपि ॥४९॥
लक्ष्मीनारायणसंहिताकथाश्रवणार्थिनः ।
प्राप्स्यन्ति परमं मोक्षं कृपया नोऽक्षरे पदे ॥५०॥
संहितेयं वेदपत्नी महाभागवती सती ।
वैष्णवीश्रीः सात्त्विकी च कार्ष्णनारायणी कथा ॥५१॥
सर्वतीर्थाश्रया सर्वधर्माश्रया प्रवर्तते ।
सर्वदानाश्रया सर्वज्ञानाश्रया प्रमुक्तिदा ॥५२॥
सर्वपुण्याश्रया सर्वसृष्टिसाध्वाश्रया वरा ।
सर्वसाध्व्याश्रया सत्याश्रया कृष्णांगसंगिनी ॥५३॥
सर्वनारायणयुक्ता सर्वावतारधारिणी ।
सर्वदेवमयी सर्वपूजाध्यानमयी कथा ॥५४॥
सर्वस्तोत्रमयी सर्ववेदबीजकथामयी ।
सर्वशक्तिमयी सर्वपुमर्थादिपरायणा ॥५५॥
सर्वसौभाग्यदा सर्वेषणापूरणिका कथा ।
सर्वेष्टसाधिका सर्वरक्षाकरी हितावहा ॥५६॥
सर्वैश्वर्यादिसंजुष्टा सर्वसिद्धिनिषेविता ।
सर्वविघ्नादिहर्त्रीयं कथा विजयते भुवि ॥५७॥
ये श्रोष्यन्ति तदध्यायं ते यास्यन्ति परां गतिम् ।
वाचकं ये जलान्नाद्यैस्तोषयिष्यन्ति चाम्बरैः ॥५८॥
धनाद्यैश्चोपकरणैस्ते यास्यन्त्यक्षरं हि नः ।
इमामाद्यां सृष्टिमूलामाश्रित्य च कथास्ततः ॥५९॥
प्रवर्तिष्यन्त आख्यानोपाख्यानग्रन्थकोटयः ।
वेदश्चैकः परब्रह्मभाषितः संहिता तथा ॥६०॥
परनारायणोक्ता च द्वितीया वेदिनी हि सा ।
व्यासा नवनवा भूत्वाऽऽश्रित्य वेदं च संहिताम् ॥६१॥
लिखिष्यन्ति ग्रन्थकथा रचयिष्यन्ति वार्त्तिकाः ।
तत एषा मोक्षदा वै धृता स्मृता श्रुताऽविता ॥६२॥
इत्युक्त्वा श्रीसंहिताया जयमुच्चार्य संगताः ।
कथासमाप्तिं कृत्वैव सभाविसर्जनं तथा ॥६३॥
कुर्वन् श्रीकृष्णभगवान् बद्रिके पूजनाऽऽगतम् ।
यद्यत् सर्वं च तत् तत्रोत्थाय स्वयं परेश्वरः ॥६४॥
दातृभ्य एव सर्वं वै प्रात्यार्पयत् प्रसादजम् ।
राज्यं भूमिर्गृहक्षेत्रोद्यानवाहनयानकम् ॥६५॥
स्वर्णं रौप्यं विभूषाश्च गवाश्ववाजिमण्डलम् ।
तत्तद्दातृभ्य एवापि दीनेभ्यश्चापि माधवः ॥६६॥
प्रसादं रूपं चाऽऽज्ञयैव प्रात्यर्पयत् प्रदातृषु ।
द्विजेषु दीनवर्गेषु दानं च विधिनाऽकरोत् ॥६७॥
सर्वे प्रसन्नचित्तास्ते कृष्णाज्ञया प्रजगृहुः ।
कृष्णार्थं कृष्णपूजार्थं धर्मार्थं जगृहुश्च ते ॥६८॥
विप्रेभ्यश्चापि साधुभ्यः साध्वीभ्यः प्रददौ हरिः ।
यथापेक्षं समस्तं च ततोऽवशिष्टमेव यत् ॥६९॥
तत्तत्र मन्दिरे नैजे कोटिरायादिनिर्मित्ते ।
सौवर्णे माणिकीलक्ष्मीराधाप्रज्ञादिसेविते ॥७०॥
आर्पयज्जीविकासिद्ध्यै क्षेत्रवाटीधनादिकम् ।
जयकारं ततः सर्वे समुच्चार्य विसर्जनम् ॥७१॥
सभायाः सम्प्रचक्रस्ते तदा नार्यो नरा जनाः ।
सभाधुलिं पत्रपुष्पाऽक्षतान् जगृहुरुत्सुकाः ॥७२॥
पतित्वोपत्य चोत्पत्य प्रसादमृत्तिकां शुभाम् ।
जगृहुश्च जयनादानूचिरे मुक्तकण्ठतः ॥७३॥
परिहारं विधायैव यज्ञभूमिं हरिर्ययौ ।
व्यासश्च लोमशाद्याश्च ययुयज्ञालयं द्विजाः ॥७४॥
राजानोऽपि ययुर्यज्ञस्थलीं योजनवर्तुलाम् ।
यत्र प्रवर्तते विप्रद्वारा यज्ञक्रियादिकम् ॥७५॥
अनादिश्रीकृष्णनारायणः पद्मावतीयुतः ।
प्रज्ञया सहितश्चापि पतिः श्रीवल्लभः प्रभुः ॥७६॥
यज्ञासने स्वर्णमये ह्युपाविवेश कर्मणे ।
संकल्पं लोमशो ब्रह्मा कारयामास वै ततः ॥७७॥
प्रायश्चित्तं प्रधानाख्यसंकल्पं च ततः परम् ।
दिशां रक्षां कलशाराधनं गणेशपूजनम् ॥७८॥
स्वस्तिप्रवाचनं पुण्याहादिप्रवाचनं ततः ।
अभिषेचनमेवाथ मातृकापूजनं तथा ॥७९॥
नान्दीश्राद्धं तथाऽऽचार्यद्विजादिवरणं ततः ।
अर्घदानं वन्दनं च मधुपर्कं चकार च ॥८०॥
वर्धिनीकलशस्थापनां च मण्डपप्रोक्षणम् ।
वास्तुस्थापनमेवापि वास्तुमण्डपपूजनम् ॥८१॥
सर्वतोभद्रदेवानां स्थापनं पूजनादिकम् ।
यत्रदेवस्थापनं च पूजाऽग्न्युत्तारणं ततः ॥८२॥
पीठपूजां कुण्डपूजामग्निस्थापनमाचरत् ।
गृहस्थापनमेवाथ योगिनीस्थापनाऽर्हणे ॥८३॥
क्षेत्रपालस्थापनार्हे कुण्डमेखलिकार्चनम् ।
अग्नेः प्रपूजनं ग्रहार्हणाऽन्वाधानचिन्तनम् ॥८४॥
आघारावाज्यभागादिहोमं चकार विश्वसृट् ।
वास्तुमण्डपदेवादिहोमं चकार माधवः ॥८५॥
योगिनीहोममेवापि प्रधानहोममित्यपि ।
व्याहृतिहोममेवापि बलिदानं ददौ ततः ॥८६॥
यूपारोपणमेवापि चक्रेऽधिवासनं ततः ।
जलमातृप्रपूजां च जलपूजामकारयत् ॥८७॥
शंखघण्टादिपूजां च भूतशुद्धिमकारयत् ।
प्राणप्रतिष्ठां कृष्णस्य षोडशादिप्रपूजनम् ॥८८॥
बलिदानं तथाऽऽहुतीन् सर्वदेवहवाँस्ततः ।
महापूर्णाहुतिहोमं घृतधाराभिराचरत् ॥८९॥
श्रीफलैश्च रसैः सर्वविधैश्च पायसादिभिः ।
चन्दनैः फलपुष्पाद्यैश्चकार परमेश्वरः ॥९०॥
नीराजनं महारार्त्रिकं चकार हरिः स्वयम् ।
पुष्पाञ्जलिं ददौ सर्वयजमानाभिषेचनम् ॥९१॥
ब्रह्मा व्यधात्ततः श्रेयोदानं च दक्षिणाः शुभाः ।
भूयसीः स्वर्णरत्नाढ्या आशीर्वादान् ददौ ततः ॥९२॥
परिहारं सवाद्यं च कारयामास विश्वसृट् ।
फलानां कन्दमूलानां भोजनान्यभवँस्ततः ॥९३॥
पायसादिप्रसादानां भोजनानि शुभानि च ।
मुन्यन्नानां चामृतानां शाकानां पयसां तथा ॥९४॥
भोजनान्यभवँस्तत्र यथायोगं च देहिनाम् ।
व्रतिनां सर्वलोकानां तृप्तिर्यथायथं ह्यभूत् ॥९५॥
ततः श्रीबद्रिके चाऽवभृथं सिन्धुजलेऽभवत् ।
अवभृथमहातीर्थं ख्यातं तत्तु व्यजायत ॥९६॥
अवभृथमहास्नाने महाश्चर्याणि चाभवन् ।
बहूनि स्वर्णदिव्यानि विमानानि समाययुः ॥९७॥
अनादिश्रीकृष्णनारायणाद्यधिष्ठितानि च ।
ये ये त्वासन् शुद्धभावा जना मोक्षाधिकारिणः ॥९८॥
नरा नार्यो निजान्देहान् त्यक्त्याऽथ दिव्यविग्रहाः ।
भूत्वाऽऽरुह्य विमानानि ययुर्धामाऽक्षरं हरेः ॥९९॥
ययुः केचन गोलोकं वैकुण्ठं केचनापि वै ।
अव्याकृतं ययुश्चापि ययुः केचन चामृतम् ॥१००॥
श्रीपुरं चापरे भक्ताः परे सत्यं दिवं ययुः ।
बद्रीनाथं श्वेतधाम क्षीरधाम ययुः परे ॥१०१॥
कैलासं ब्रह्मलोकं च यथाशुद्धि ययुस्तदा ।
महाश्चर्यमभूत्तद्वै बद्रिके मोक्षदायकम् ॥१०२॥
ततः स्वस्वावसथाँश्च ययुः कीर्तनकारिणः ।
पत्तने संहितायाश्च भ्रामणं पूजनादिकम् ॥१०३॥
देशेषु सार्वभौमेषु ततोऽभूत् बद्रिके बहु ।
गृहे गृहे चत्वरादावापणेष्वालयेष्वपि ॥१०४॥
राजद्वारे मन्दिरादौ प्रत्यंगणं प्रपूजनम् ।
व्यासस्य संहितायाश्च प्रस्थापनमभूच्छुभम् ॥१०५॥
आरार्त्रिकानि दानानि पूजनान्युपदास्तथा ।
नैवेद्यानि प्रजायन्ते बद्रिके वै स्थले स्थले ॥१०६॥
महावाद्यानि वाद्यन्ते कीर्त्यन्ते तद्यशांसि च ।
कुमारिकाभिः सौभाग्यवतीभिश्च सतीजनैः ॥१०७॥
पूज्यन्ते नागरिकाभिः राज्ञीभिर्गृहिणीजनैः ।
शर्करानगरे चैवं राजद्वारे च मन्दिरे ।१०८॥
प्रप्रतिष्ठापनं सम्यग् विधाय मण्डपालयम् ।
संहिताया आनयनं जातं महोत्सवेन ह ॥१०९॥
गजवाजिविमानानां वाहनानां च सर्वथा ।
नरयानोत्तमानां च सम्मर्दोऽभूद् दिवं यथा ॥११०॥
दर्शनं पुण्यदं तस्य स्मरणं पुण्यदं ह्यपि ।
चिन्तनं पुण्यदं बद्रि ध्यानं तस्य तु मोक्षदम् ॥१११॥
एवं समुत्सवं सर्वेऽवलम्ब्य भुवि भूमिपाः ।
करिष्यन्ति महायज्ञान् दानविधीन् तथोत्तमान् ॥११२॥
पठनाच्छ्रवणादस्य मोक्षः स्यान्नात्र संशयः ।
सकामानामिष्टलब्धिर्भवेदेव न संशयः ॥११३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने आषाढशुक्लैकादश्यां संहितापारायणसमाप्तौ श्रीकृष्णनारायणेन देवै राजभिः प्रजाभिः सर्वसृष्टिदेहिभिः संहिताया व्यासस्य गुरोः साधूनां साध्वीनां द्विजानां महर्षीणां च कृतपूजनोपदार्पण्याऽऽ-
रार्त्रिकादिकं स्वस्वगृहालयमन्दिरसौधादौ भ्रामणं प्रप्रतिष्ठानं चेत्यादिनिरूपणनामा ऽष्टसप्ततितमोऽध्यायः ॥७८॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP