संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ५३

तिष्यसन्तानः - अध्यायः ५३

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि राजाऽऽसीत् शालमित्रकः ।
क्षत्रियो धर्मनिष्ठश्च प्रजापालनतत्परः ॥१॥
दानधर्मरतो नित्यं गोविप्रसाधुपूजकः ।
अन्नसत्रं गृहे यस्य वस्त्रसत्रं महत्तथा ।
धनसत्रं तथा यस्य कोशेऽभूद् दीनरक्षकम् ॥२॥
यस्य ग्रामे दिव्यदेवालयाः सन्ति सुशोभिताः ।
विप्राश्च साधवः साध्व्यो देवसेवापरायणाः ॥३॥
वर्तन्ते 'यस्य नगरे राष्ट्रग्रामेषु वै तथा ।
जीविकाजीवनाः सर्वे राज्ञा दत्तार्थवृत्तिकाः ॥४॥
प्रतिदेवालयं क्षेत्रं सस्यानां जनकं महत् ।
महती वाटिका चापि गोधनं दांसदासिकाः ॥५॥
अन्नवस्त्रप्रदानं च प्रतिवर्षं पृथक् तथा ।
धनदानं पृथक् चापि जीविका प्रतिमन्दिरम् ॥६॥
एवं राज्ये सर्वतोऽस्य धर्मशालास्तथाऽभवन् ।
वृक्षच्छायाश्च मार्गेषु तथोद्यानानि मन्दिरे ॥७॥
वर्तन्ते दैवपुष्पार्थं जलकूपाः प्रतिस्थलम् ।
देवपूजाप्रवाहाश्च चन्दनाक्षतकुंकुमम् ॥८॥
धूपदीपसुनैवेद्यफलताम्बूलकानि च ।
राजकोशात् प्रपद्यन्ते प्रतिदेवालयं सदा ॥९॥
एवं पूर्वैः पूर्वतरैः पूर्वतमैः सुजीविकाः ।
बद्धा देवार्हणार्थं वै सर्वथा पूर्वजीविकाः ॥१०॥
अथ राजा वर्तमानः शालामित्रस्तदा स्वयम् ।
भक्तो भूत्वा परीक्षार्थं पूजाकालेऽन्वहं द्रुतम् ॥११॥
प्रत्येकं मन्दिरं याति यात्राक्षुर्भिक्षुको यथा ।
विलोकयति बद्धां तां व्यवस्थां पूजकैः कृताम् ॥२॥
पूजका नैव कुर्वन्ति पूजां पूर्वैर्यथाऽर्पिताम् ।
यथाक्लृप्तां न कुर्वन्ति सेवानैवेद्यकं ह्यपि ॥१३॥
आरार्त्रिकं न कुर्वन्ति क्वचित् क्वचिन्न वन्दनम् ।
कुत्रचिद्धूपनं नैव कुत्रचिन्नैव दीपनम् ॥१४॥
कुत्रचिच्चन्दनं नैव कुत्रचिन्नैव तूलसी ।
कुत्रचिन्न महादेवे स्नानपुष्पाम्बरादिकम् ॥१५॥
कुत्रचिन्न हरौ कृष्णे भूषाम्बरनिवेदनम् ।
कुत्रचिन्न रवौ देव्यां पूजाशृंगारतर्पणम् ॥१६॥
कुत्रचिन्न नरे नारायणे नैवेद्यकार्पणम् ।
कुत्रचिन्नैव पूजाऽस्ति नीराजनं न जायते ॥१७॥
पूजकेषु व्यसनानि प्रत्यक्षं स व्यलोकयत् ।
नरानार्यो धर्महीना वर्तन्ते मन्दिरादिषु ॥१८॥
स्नानसत्कर्महीनाश्च पूजका मलिनास्तथा ।
स्वार्थमात्रपरा नैजोदरंभरा वसन्ति च ॥१९॥
क्वचित्तु मन्दिरे भ्रष्टाचारा मद्यपरायणाः ।
वर्तन्ते पूजकाश्चेति प्रत्यक्षं स व्यलोकयत् ॥२०॥
वीक्ष्यैवं निजराज्ये वै मन्दिरेषु घृणास्थितिम् ।
विचारमकरोद् राजा बुद्ध्या विवेकमिश्रया ॥२१॥
मम ये पूर्वजा दत्तवन्तो दानानि जीविकाः ।
धर्मार्थं देवपूजार्थं दैवकार्यार्थमन्वहम् ॥२२॥
मन्दिरेषु पूजका ये पूजिका याश्च सन्ति वै ।
न कुर्वन्ति यथार्थं ते पूजनं देवतार्चनम् ॥२३॥
वृथा खादन्ति ते सर्वे घसाशिनो वृषोज्झिताः ।
येन ध्येयेन तेभ्यो वा देवेभ्यो दत्तजीविकाः ॥२४॥
तद्ध्येयं जायते नैव देवपूजा न जायते ।
व्यसनानि पूजकास्ते समाचरन्ति सर्वथा ॥२५॥
न तेजो विद्यते तेषामाननेषु मनागपि ।
निस्तेजसो विलोक्यन्ते पूजका मन्दिरेषु वै ॥२६॥
भ्रष्टाचारा भ्रष्टधर्माः कदर्या इव धूम्रिणः ।
यत्र पूजाकरा भ्रष्टाचाराः स्वोदरपूर्त्तिकाः ॥२७॥
व्यसनाभिभूतचित्ता देवास्तत्र वसन्ति न ।
यत्र वै पूजकाः स्नानहीनाश्च मलिनान्तराः ॥२८॥
मलिवस्त्रा मलिदेहा देवास्तत्र वसन्ति न ।
यत्र वै पूजकाः कामिक्रोधिलोभिप्रतारिणः ॥२९॥
असत्याऽनृतमिथ्याढ्या देवास्तत्र वसन्ति न ।
सतृष्णाः पूजका यत्र प्रमादाऽऽलस्यसंभराः ॥३०॥
निस्त्रपाः स्वाध्यायहीना देवास्तत्र वसन्ति न ।
पूजकाः स्नेहहीनाश्च भक्तिसेवोज्झताः खलाः ॥३१॥
देवगौरवहीनाश्च देवास्तत्र वसन्ति न ।
यत्राऽर्चका व्रतहीना नास्तिक्याडम्बरान्बिताः ॥३२॥
मृषावादा मृषाकार्या देवोत्सवादिवर्जिताः ।
पूजाप्रकारशून्याश्च देवास्तत्र वसन्ति न ॥३३॥
यत्र गन्धः सुगन्धो न धूपो दीपो न विद्यते ।
यत्र नीराजनं नास्ति देवास्तत्र वसन्ति न ॥३४॥
यत्र शुद्धिर्न पात्राणां जलशुद्धिर्न विद्यते ।
नैवेद्यस्य न वै शुद्धिर्देवास्तत्र वसन्ति न ॥३५॥
देवगृहस्य शुद्धिर्न शुद्धिः सिंहासनस्य न ।
देवशय्यादिशुद्धिर्न देवास्तत्र वसन्ति न ॥३६॥
मन्दिरे मार्जनं नास्ति प्रक्षालनं न वा क्वाचित् ।
धूलिनिष्कासनं नास्ति देवास्तत्र वसन्ति न ॥३७॥
निर्माल्यदूरता नास्ति नूत्नपुष्पार्पणं न च ।
नूत्नशृंगारभूषा न देवास्तत्र वसन्ति न ॥३८॥
नूत्नवेषार्पणं नास्ति नूत्नजलार्पणं न च ।
नूत्नचन्दनचर्चा न देवास्तत्र वसन्ति न ॥३९॥
नूतनाऽक्षतकुंकुमतुलसीफलशर्कराः ।
मध्वाज्यादि नूतनं न देवास्तत्र वसन्ति न ॥४०॥
यत्रोपकरणौज्ज्वल्यं वस्त्रौज्ज्वल्यं न विद्यते ।
भूषौज्ज्वल्यं बिम्बौज्ज्वल्यं देवास्तत्र वसन्ति न ॥४१॥
अन्धकारो यत्र शैत्यं महौष्ण्यं दुष्टवायवः ।
क्लेशाः कलहा यत्स्थाने देवास्तत्र वसन्ति न ॥४२॥
पूजको ब्रह्मचारी न पाचकः शुद्धिवर्जितः ।
स्तावको भावशून्यश्च देवास्तत्र वसन्ति न ॥४३॥
यद्देवाऽग्रे सोपानत्का मानवा यान्ति सन्निधौ ।
सशस्त्रा गर्वयुक्ताश्च देवास्तत्र वसन्ति न ॥४४॥
मद्यमांसाशनं यत्र दुर्गन्धिभक्षणादिकम् ।
दुष्टपानादिकं यत्र देवास्तत्र वसन्ति न ॥४५॥
निषिद्धाचरणं यत्र विहितत्यजनं तथा ।
पूजाकालनियमो न देवास्तत्र वसन्ति न ॥४६॥
देववाद्यानि पात्राणि चामरादीनि सन्ति न ।
मन्त्रा यत्र न विद्यन्ते देवास्तत्र वसन्ति न ॥४७॥
मानवा मन्दिरे देवगृहे स्वपन्ति यत्र च ।
सहनिवासनं नित्यं देवास्तत्र वसन्ति न ॥४८॥
देवानां गौरवं यत्र पाल्यते मानवैर्नहि ।
पृष्ठे देवा मनुष्याणां देवास्तत्र वसन्ति न ॥४९॥
श्वानश्च शूकरा यत्र गृहे भ्रमन्ति वानराः ।
भ्रष्टजीवा यत्र सन्ति देवास्तत्र वसन्ति न ॥५०॥
पापिनां पादसञ्चारः स्पर्शो देवस्य सर्वदा ।
भ्रष्टवस्त्वर्पणं यत्र देवास्तत्र वसन्ति न ॥५१॥
आदरो भावना नास्ति प्रेम स्नेहो न विद्यते ।
पूजकस्यां न चाऽऽस्तिक्यं देवास्तत्र वसन्ति न ॥५२॥
यद्देवाग्रे ग्राम्यवार्ता देहकार्याणि यत्पुरः ।
यदग्रे चित्तमालिन्यं देवास्तत्र वसन्ति न ॥५३॥
विधिहीना प्रतिष्ठा चाऽजलपुष्पं प्रपूजनम् ।
स्तुतिहीनः प्रवेशश्च देवास्तत्र वसन्ति न ॥५४॥
पूजकस्य तपो यत्र पूजा श्रेष्ठा प्रजायते ।
आभिरूप्यं यत्र मूर्तेर्देवास्तत्र वसन्ति वै ॥५५॥
साधवः पूजका यत्र ब्रह्मचर्यपरायणाः ।
साध्व्यो वा दीक्षिताः शीतव्रतास्तत्र हि देवताः ॥५६॥
आत्मशुद्धिर्भावशुद्धिर्द्रव्यशुद्धिः समस्तिका ।
पूजाशुद्धिर्भक्तशुद्धिर्देवास्तत्र वसन्ति वै ॥५७॥
विद्यमानासु सर्वासु जीविकास्वपि ये नराः ।
पूजोत्सवान्न कुर्वन्ति देवास्तत्र वसन्ति न ॥५८॥
अपूजा वा न्यूनपूजा भ्रष्टपूजास्तु देवताः ।
रुष्टा खनन्ति वंशान् वै स्थापकस्य नृपस्य च ॥५९॥
विलोक्यन्ते मया सर्वदेवालयेषु राष्ट्रके ।
पूजका भ्रष्टपूजास्ते दोषं कुर्वन्त मन्दिरे ॥६०॥
दोषभागो भवेऽन्यस्मिन् नृपतेः शासकस्य च ।
तस्मात्ते शिक्षणीया वै राजाज्ञया मयाऽधुना ॥६१॥
विचार्येत्थं नवं कृत्वा नियमं सप्रकाशकम् ।
श्रावयामास सर्वत्र देवार्चनार्थमन्वहम् ॥६२॥
अद्याऽऽरभ्य तु देवानां पूजनं विधिना तु ये ।
सर्वथा न करिष्यन्ति राजा वृत्तिं हरिष्यति ॥६३॥
इत्येवं निजराष्ट्रे वै श्रावयामास सर्वथा ।
भूत्वा श्रीबद्रिके वृत्तिहानेर्भयात्तु केचन ॥६४
विधिवत् पूजनं चारेभिरे भक्तियुता नराः ।
ये खलाश्च शठाश्चासन् प्रमादमोहगर्विताः ॥६५॥
नास्तिक्यमिथ्यावादाश्च मृषादेवादिवादिनः ।
ते तु चित्तं ददुर्नैव पूजादौ परमात्मनः ॥६६॥
राज्ञा निरीक्षकेनैषां वृत्तयः संहृतास्ततः ।
दण्डिताः केचन दुष्टा निष्कासिताश्च केचन ।६७॥
उत्थापिता भग्नबिम्बा अपहृताश्च जीविकाः ।
जीर्णदेवालयास्तेन नीता वै शून्यतां तदा ॥६८।
एवं कृतवता साङ्गा वृत्तिहर्तृत्वपातकम् ।
पूजकानां कुटुम्बानां निःश्वासाः शपथानि च६९॥
उत्पादितानि भागेन भागेन पुण्यमर्जितम् ।
शापस्तु सहसा हन्ति पुण्यं चिरेण रक्षति ॥७०॥
जीविकाहरणे पापं जायते सर्वनाशकम् ।
जीर्णस्य जीविका नैव हर्तव्या वै कदाचन ॥७१॥
जीर्णोद्धारः प्रकर्तव्यः कर्तव्या रिक्तता न तु ।
शून्यतायाः फलं शून्यं कर्तुस्तत्र प्रजायते ॥७२॥
बद्रिके तस्य भूपस्य जीविकाहरणस्य वै ।
पापं शापस्य चायातं तूर्णं दुःखप्रदं तदा ॥७३॥
राजा रोगेण संव्याप्तो जलोदरेण सर्वथा ।
अजीर्णेन च रोगेण ह्यतिसारेण वै रुजा ॥७४॥
अभिभूतोऽभवन्मन्दाग्निना जाठरवर्तिना ।
भोजनं नाऽस्य पचति वमनं वै प्रजायते ॥७५॥
जलोदरं वर्धते च रक्तं जले विवर्त्तते ।
शुष्कायन्तेऽस्य मांसानि रक्तोत्सर्गो भवत्यपि ॥७६॥
उदरं गर्भिणीतुल्यं गलितौ पादहस्तकौ ।
पिंगताऽस्याऽभवद्देहे शक्तिहासोऽभवत्तथा ॥७७॥
अपाचनं महारोगो बद्रिके मरणान्तकः ।
शालमित्रो भूपतिस्तु श्रेष्ठौषधान्यकारयत् ॥७८॥
तथापि दैवरोषेण शापेनाऽऽप्ता हि रुग्णता ।
मनागपि न नष्टा सा वृद्धिं गता दिने दिने ॥७९॥
जीविकाहरणं सर्वपापाधिकं हि पातकम् ।
अत्रैव भुज्यते बद्रि हर्तव्या नैव जीविका ॥८०॥
राज्ञः पत्नी जयालक्ष्मीर्नाम्ना सापि तथा रुजा ।
रक्तस्राववती नित्यं जाता च दुर्बला सती ॥८१॥
राजा शोकं समापन्नश्चौषधं न गुणायते ।
शुश्राव संहितावार्ताचमत्कारं तदा क्षणे ॥८२॥
जना ये तीर्थयात्रार्थं यान्ति वै शर्करापुरम् ।
संहितायाश्चमत्कारं वर्णयन्ति तु ते कथाम् ॥८३॥
पापिनां मोक्षणं चापि साक्षाच्च दर्शनं हरेः ।
शुश्राव वर्णितं सर्वं जनैर्माहात्म्यमुत्तमम् ॥८४॥
तूर्णं सज्जोऽभवद् गन्तुं संहिताश्रवणाय सः ।
परिमेयाऽनुगो राज्ञ्या समं श्रोतुं कथां ययौ ॥८५॥
बहुभिर्दक्षिणाभिश्चोपदाभिर्वाचकं मुनिम् ।
पूजयामास नृपतिर्गत्वा कथास्थलं द्रुतम् ॥८६॥
आशीर्वादान् समगृह्य राज्ञ्या समं च लोमशम् ।
पुपूज भावतो राजा लोमशो वीक्ष्य दुर्बलम् ॥८७॥
नीरुग्णो भव नृपते नीरुग्णा पत्निका तव ।
पापशून्यावुभौ भूत्वा यातं कार्ष्णं परं पदम् ॥८८॥
असारः खलु संसारः सारस्तस्मात्तु मोक्षणम् ।
जीवनं सर्वथा पापं पुण्यं संसारमोक्षणम् ॥८९॥
एवमाशीर्वचनैस्तौ द्रुतं दुरितवर्जितौ ।
सञ्जातौ तद्वर्ष्मणोश्च रोगौ तत्रैव निर्गतौ ॥९०॥
मूर्तिमन्तौ जगदतुर्जीविकाहरणोत्थितौ ।
आवां रोगौ चातिसारौ प्राणहरौ द्वयोरपि ॥९१॥
स्वस्ततोऽद्य युवयोरायुष्यं शेषं न विद्यते ।
लोमशस्य संहिताया वाचकस्य हरेर्बलात् ॥९२॥
निर्गतौ युवयोर्देहाभ्यां तथापि मृतिध्रुवा ।
ततो दानानि सर्वाणि दत्वा लब्ध्वा मनुं हरेः ॥९३॥
भक्तिं कृत्वा यातमेवाऽक्षरं पदं प्रभोर्हरेः ।
इत्युक्त्वा ययतू रोगौ राजा राज्ञी द्रुतं तदा ॥९४॥
राज्यार्पणं कुमारे च कृत्वा पत्रेण वै तदा ।
दत्वा दानानि सर्वाणि प्रदत्वा जीविका पुनः ॥९५॥
नैर्ऋण्यं सर्वथा कृत्वा प्राप्य मन्त्रं तु लोमशात् ।
भक्तिं कृत्वा मासमात्रमुषित्वा तौ कथान्तिके ॥९६॥
शोधयित्वा निजात्मानौ साधून् संसेव्य भावतः ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥९७॥
 'प्रभोनारायण श्रीशवेदीनारायण प्रभो ।
अनादिश्रीकृष्णनारायण श्रीकान्त सद्विभो ॥९८॥
एवं मन्त्रं च भजनं चक्रतुर्भृत्यसंघिनौ ।
एकाग्रमानसौ भूत्वा क्षपयित्वा तु वासनाः ॥९९॥
हरेः प्रासादिकं जग्ध्वा पावयित्वा समस्तकम् ।
सज्जौ बभूवतुर्गन्तुं मोक्षे धामाऽक्षरं हरेः ॥१००॥
फाल्गुनस्याऽसिते पक्षे त्वेकादश्यां कथोत्तरम् ।
प्रगे दिव्यं विमानं वै सौवर्णं परमात्मनः ॥१०१॥
व्योम्नश्चावातरत् तत्र सर्वेषां पश्यतां शुभम् ।
बद्रिके श्रीकृष्णनारायणस्तस्माद्विनिर्ययौ ॥१०२॥
पस्पर्श तौ पाणिना च विमुच्य देहतः पृथक् ।
दिव्यमुक्तौ दिव्यदेहौ विधाय सहसा प्रभुः ॥१०३॥
निधाय स्वविमाने तौ ययौ धामाऽक्षरं निजम् ।
एवं तौ वृत्तिहर्तारौ तथापि पुण्यकारिणौ ॥१०४॥
देवार्थं कृतसर्वस्वौ पावयित्वा प्रभुः पुनः ।
श्रावयित्वा कथां नैजां निन्ये मोक्षदं निजम् ॥१०५॥
बद्रिके जयकारोऽभूत्तदा सर्वत्र भूतले ।
राजा राज्ञी गतौ मोक्षं संहितायाः कथाबलात् ॥१०६॥
कथां श्रोतुं समायान्ति समन्ततोऽयुताऽयुतम् ।
मनुष्याः कृष्णचित्तास्ते लभन्ते स्वेष्टमुत्तमम् ॥१०७॥
पठनाच्छ्रवणादस्य स्मरणादपि बद्रिके ।
भुक्तिर्मुक्तिश्चेष्टसिद्धिः स्वर्गं दीर्घं च लभ्यते ॥१०८॥
वासनानां क्षयश्चापि शुद्धिर्निजात्मनस्तथा ।
धाम्न्यक्षरे गतिः स्थानं शाश्वतं सुखमाप्यते ॥१०९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शालमित्रनृपतेर्देवजीविकाऽपहरणेन तद्राज्ञ्याश्च महातिसाररुग्णताऽऽयुर्नाशश्चेति वेदनोत्तरं संहिताकथाश्रवणार्थं गतयोस्तत्र मुक्तिरित्यादिनिरूपणनामा त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP