संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ७७

तिष्यसन्तानः - अध्यायः ७७

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि यथा यथा दिनात्ययः ।
कथाया जायते लोका लक्षशो यान्ति तत्र वै ॥१॥
मासमात्रं कथा चास्ति पक्षमात्रमतः परम् ।
सप्ताहमात्रमेवेति ज्ञात्वा चायान्ति लक्षशः ॥२॥
नरा नार्यो बालबालायुता वृद्धा युवात्मकाः ।
सोत्साहा पापनाशार्थं कृष्णदर्शनलालसाः ॥३॥
मोक्षवाञ्च्छायुताश्चाऽन्ये बहवस्तत्र चाययुः ।
नित्यं यथा तु गोलोको वैकुण्ठो द्यौर्यथा च वा ॥४॥
तथा श्रीशर्कराभूमिर्दिव्या भक्तैर्विभाति हि ।
पूजयन्ति जना व्यासं कृष्णमूर्तिं च संहिताम् ॥५॥
लोमशादीन् गुरुन् साधून् विप्रान् प्रवैष्णवान् सतीः ।
साध्वीश्च योगिवर्यांश्च यतिनीः सांख्ययोगिनीः ॥६॥
उपदाः प्रददू रत्नमणिस्वर्णाम्बरादिकम् ।
शुश्रुवुः सेवयामासुर्ददुर्दानानि मुक्तये ॥७॥
शुद्धाः प्रसादं भुक्त्वाऽऽपः पीत्वा भक्तिसमन्विताः ।
ययुः प्रसाद्य साधूँश्च हरिं धामाऽक्षरं हरेः ॥८॥
आषाढे शुक्लपक्षे तु दाक्षिणात्या नृपादयः ।
उष्णालयनिवासाश्च प्राग्ज्योतिर्भूनिवासिनः ॥९॥
ब्रह्मदेशनिवासाश्च श्यामशंभुनिवासिनः ।
प्राचीनवासिनश्चापि शिबिराज्यनिवासिनः ॥१०॥
आययू राशियानानां मानवाश्च नृपेश्वराः ।
केतुमालनिवासाश्च किम्पुरुषनिवासिनः ॥११॥
हारिताश्च परीदेशनिवासाश्चाययुर्मुदा ।
अब्रिक्तानां मानवाश्च नृपास्तत्र समाययुः ॥१२॥
अमराणां जना भूपा विमानैः समुपाययुः ।
यावद्भूस्तरवासाश्च नरा नार्यः समाययुः ॥१३॥
भूगर्भान्त्रप्रदेशाना नरा नार्यः समाययुः ।
कथाश्रवणलाभार्थं कृष्णेक्षार्थं विशेषतः ॥१४॥
कीर्तयन्तः प्रभुं कृष्णं राधापतिं सतीपतिम् ।
अनादिश्रीकृष्णनारायणं सर्वावतारिणम् ॥१५॥
तेषां स्वागतसम्मानं मधुपर्कं जलं गृहम् ।
कोटिरायो रायहरिश्चक्रुः श्रीलोमशादयः ॥१६॥
ययाव्यक्ति यथायोग्यं स्वर्ग्यं निर्मिमिरे सुखम् ।
यानभोजनपानार्हाऽऽवासान् दिव्यान् ददुस्तदा ॥१७॥
तोषयामास सर्वांस्तान् श्रीकृष्णोऽसंख्यरूपधृक् ।
निजभक्तान् सिषेवेऽपि सर्वेष्टपूरकोऽभवत् ॥१॥
लक्ष्मी राधा रमा श्रीर्भूः माधवी माणिकी प्रिया ।
मंगला मञ्जुला रेवा सुगुणा च सरस्वती ॥१९॥
गंगा भक्तिः सती मुक्तिरेकादशी रतिर्दया ।
तुलसी कामगौः शान्ता कमला विरजा हिमा ॥२०॥
हंसा मूर्तिर्गोमती कुंकुमवाप्यन्नपूर्णिका ।
जया दुर्गा ललिता सावित्री सन्तोषिणी कला ॥२१॥
बद्री चम्पा मौक्तिका च विद्युत् षष्ठी ऋतम्भरा ।
श्वेता रक्ता सिद्धयश्च कृष्णाऽथ निधयोऽपि च ॥२२॥
शक्तयोऽनेकरूपादिधारिण्यो जनसेवनम् ।
यथायोग्यं प्रचक्रुस्ते कृष्णाज्ञया ह्यनन्तशः ॥२३॥
चतुर्दशभुवनानां देहिनः क्रमशः क्रमात् ।
आययुः श्रीकथाकृष्णलाभार्थं शर्करापुरीम् ॥२४॥
कृतकृत्या बभूवुस्ते पुमांसो योषितोऽखिलाः ।
दिव्यभावं प्रपन्ना ये प्रपन्नाः पुरुषोत्तमम् ॥२५॥
शृणु बद्रिप्रिये देवि महोत्सवस्तदाऽभवत् ।
आषाढशुक्लपक्षे वै पारायणान्तिमे दले ॥२६॥
आययुः श्रीकृष्णनारायणाद्याः कुंकुमस्थलात् ।
ये त्वासन् तत्र वै रूपान्तरैर्भक्तार्थमास्थिताः ॥२७॥
श्रीमद्गोपालकृष्णाद्या वृद्धा महर्षयस्तथा ।
तथाश्रीकम्भरालक्ष्मीसहिता ब्रह्मयोषितः ॥२८॥
पार्षदाः पावनाद्याश्च देवा महर्षयोऽपरे ।
राजानश्च प्रजाश्चापि कथायज्ञे समाययुः ॥२९॥
श्रीबद्रीप्रियोवाच-
के के समागतास्तत्र श्रोतुमिच्छामि नामतः ।
देवा महर्षयो ये च गन्धर्वाऽप्सरसस्तथा ॥३०॥
पार्षदा ये च राजानस्तान् सर्वान् श्रावय प्रभो ।
पारायणे प्रसक्तानामागतानां टलेऽन्तिमे ॥३१॥
नाम्नां श्रवणमात्रेण वैष्णवानां सतां तदा ।
पापनाशो भवेदेव पुण्यं भाग्यं प्रवर्धते ॥३२॥
धन्यास्ते श्रीकृष्णनारायणयोगमुपागताः ।
येषां स्मरणमात्रेण मायाबन्धः प्रणश्यति ॥३३॥
श्रीनरनारायण उवाच-
शृणुबद्रीप्रिये देवि दले पारायणान्तिमे ।
आषाढे शुक्लपक्षे वै ये ये तत्र समागताः ॥३४॥
एकादश्यां समाप्तौ चोपस्थिता येऽभवँस्तदा ।
तान् सर्वान् सम्प्रवच्म्यत्र महाभागवतान् शृणु ॥३५॥
आययुरानन्ददेवा भुवर्देवाः समाययुः ।
भावदेवा रांभदेवास्तथा तापसदेवताः ॥३६॥
आर्तवदेवा आध्वरदेवाः पावकदेवताः ।.
सावित्रा हव्यवाहाश्च भूमदेवास्तथाऽऽययुः ॥३७॥
औशिकाः कौशिका देवास्तथा गान्धारदेवताः ।
आर्षभाः षड्जना मार्जालीयदेवास्तथाऽऽययुः ॥३८॥
वैराजका माध्यमाश्च निषादाः प्राणदेवताः ।
आकूतिकाश्चिन्तकाश्चाऽऽययुश्च मेघवाहनाः ॥३९॥
विज्ञातिका मानसाश्च भावा राथन्तराः सुराः ।
सद्योजाता वामदेवा वीराः पीताः कुमारकाः ॥४०॥
सत्याद्या व्यासदेवाश्च सुताराद्याश्च शंभवः ।
स्वायम्भुवाद्या मनवः पूर्णाहुतौ समाययुः ॥४१॥
वैमानिकाः समस्ताश्च सहस्राक्षाः समाययुः ।
नारायणास्तथाऽऽदित्याः प्राजापत्याः समाययुः ॥४२॥
आमृता ब्राह्मदेवाश्च कल्पावसानिकास्तथा ।
पितरो मुनयश्चापि कथायां समुपाययुः ॥४३॥
धर्मो रुचिश्च दक्षश्च मरीचिर्भृगुराययुः ।
अत्र्यंगिरःपुलस्त्याश्च वसिष्ठः पुलहः क्रतुः ॥४४॥
नारदश्च ऋभुः सनत्कुमाराद्याः समाययुः ।
गन्धर्वाः सिद्धपूर्णौ च बह्वी पूर्णाश इत्यपि ॥४५॥
शतगुणो ब्रह्मचारी विश्वावसुः सुपर्णकः ।
भानुः सुचन्द्रो वरुणो भीमसेनोग्रसेनकौ ॥४६॥
सुपर्णो धृतराष्ट्रश्च सूर्यवर्चाश्च तुम्बुरुः ।
गोमान् सुबाहुः प्रयुतः पत्रवानर्कपर्णकः ॥४७॥
भीमश्चित्ररथः शालिशिराः पर्जन्य इत्यपि ।
हाहा हूहूः कलिर्हंसो ज्योतिष्टोमश्च मध्यमः ॥४८॥
आचारो दारुणश्चापि वरेण्यो वरुणस्तथा ।
सुरुचिः सुमनाश्चापि वसुरुच्यादयोऽपि च ॥४९॥
आययुस्ते तु गन्धर्वाः कृष्णदर्शनलालसाः ।
अप्सरसश्चाययुश्च बद्रिके उर्वशी तथा ॥५०॥
अरुणा विमनुष्या चाऽनपाया च वराम्बरा ।
असिपर्णा मिश्रकेशी शुचिकाऽलम्बुषा तथा ॥५१॥
विद्युत्पर्णा लक्ष्मणा च तिलोत्तमाऽर्द्रिका तया ।
रम्भा क्षेमाऽसिता मारीचिका मनोभवा तथा ॥५२॥
सुबाह्वी सुप्रिया पुण्डरिका च सुदती तथा ।
सुरसा सुभुजा चाऽजगन्धा हंसा सरस्वती ॥५३॥
अजया कमला सूता सुमुखी हंसपादिका ।
अरूपा सुभगा भासी मनुवन्ती सुकेशिनी ॥५४॥
मेनका सहजन्या च पर्णिनी पूर्वचित्तिका ।
कृतस्थली घृताची च प्रम्लोचास्तत्र चाययुः ॥५५॥
अनुम्लोचा तथा तन्वी पूञ्जिकस्थलिनी उषा ।
पुत्र्यस्तासां प्रपौत्र्यश्च सहस्रशः समाययुः ॥५६॥
अनादिश्रीकृष्णनारायणदर्शनलालसाः ।
सर्वा दास्यस्तथा तासां पारायणे समाययुः ॥५७॥
बद्रिके पार्षदाश्चापि बालकृष्णस्य चाययुः ।
पावनो वृषभो गोपो वत्सलश्च कुमारकः ॥५८॥
सिद्धोऽरुणो हारितश्च विश्वो विप्रश्च कुण्डल ।
सहस्राक्षः सुयोगश्च महीमानो वसन्तकः ॥९९॥
सहस्रशिरा मध्वश्चोरुक्रमो विक्रमस्तथा ।
विश्वाक्षश्चोरुगायश्च विश्वात्मा जातवेदकः ॥६०॥
आनन्दश्चिक्लीतदेवो देवत्रा विजयो जयः ।
नन्दः सुनन्दश्च वसुवनो जयन्त आययुः ॥६१॥
श्रुतदेवः प्रचण्डश्च चण्डः सात्त्वत आययुः ।
विश्वक्सेनः पुष्पदन्तः सुपर्णः प्रबलो बलः ॥६२॥
कुमुदः कुमुदाक्षश्च चिदात्मा गरुडस्तथा ।
कैवल्यबोधो हंसश्च स्वप्रकाशश्च चिन्मयः ॥६३॥
प्रपूरुषश्च कल्याणः पद्मधरः सूमूर्तकः ।
प्रभोगः श्रीप्रसादश्च श्रीप्रकाशोऽक्षरो नयः ॥६४॥
सन्तोषो ब्रह्मदृक् प्रध्यानश्चिदानन्द ऊर्जकः ।
परमज्ञः सुनयश्च विनयश्च प्रभञ्जनः ॥६५॥
अचिन्त्योऽनन्तः प्रशमोऽमोघश्च दहरस्तथा ।
विश्वरूपश्च वैकुण्ठः प्रज्ञानौंकारकौ तथा ॥६६॥
प्रतत्त्वो निजबोधश्च पुण्डरीकस्तथोत्तमः ।
उद्धवः शाश्वतश्चापि पूर्णभद्रः प्रभूतकः ॥६७॥
ऋषभश्च सुभद्रश्च निरालम्बो विदेहकः ।
सालम्बनस्तथाऽऽनन्दः द्युकण्ठश्च प्रसत्तकः ॥६८॥
हंसः प्रहंसो भद्राक्षो मञ्जुलश्च प्रधन्यकः ।
प्रबोधश्च सुज्योतिश्च सत्येशश्च सवित्रकः ॥६९॥
अव्ययो मंगलश्चापि तापसः सुव्रतस्तथा ।
सुशीलश्च प्रतुर्यश्च प्रविष्णुर्वरदस्तथा ॥७०॥
प्रजिष्णुर्वल्लभश्चापि प्रसादः प्रधनस्तथा ।
अवदातोऽमृतश्चापि प्रभवोऽध्वर इत्यपि ॥७१॥
उत्सवश्च हिरण्यश्चाऽनघो विश्रुत आययुः ।
निर्देशो भूषणश्चापि निवृत्तश्च प्रवर्धनः ॥७२॥
संवृतश्च बृहद्रूपः प्रभावोऽशोक आययुः ।
अकामश्चापि निष्कामः श्रीगर्भश्च सुदर्शनः ॥७३॥
निर्वाणश्च विरामश्च धर्मयूपो विशालकः ।
पुरातनः प्रमोदश्चाऽऽमोदः सुपुण्य आययुः ॥७४॥
आदित्यश्च विशुद्धश्चोद्भवो नेत्रज्ञ आययुः ।
श्रीवासः कृष्णपादश्च पार्षदास्ते समाययुः ॥७५॥
स्वस्तिकाः शेषसंज्ञाद्या नागा ये वैष्णवोत्तमाः ।
अनन्ताद्या आययुश्च पारायणान्तिमोत्सवे ॥७६॥
राजानश्चापि भूमिस्था बद्रिके ते समाययुः ।
शावदीनो लक्ष्मणश्च जुम्मसेम्लश्च भूपतिः ॥७७॥
दक्षजवंगरश्चापि शिबिदेवः समाययुः ।
थर्कूटस्थो वीरजारः शक्त्यक्षिकः समाययुः ॥७८॥
कालिमाशो बालकाशः कथकश्च समाययुः ।
पृथुराजस्तथोरलकेतुरुष्ट्रालराजकः ॥७९॥
तीराणश्चापि हंकारो जयकाष्ठल आययुः ।
अल्वीनरो जीनवर्द्धिरल्पकेतुः समाययुः ॥८०॥
जयकृष्णवनृपतिः परीशाननृपस्तथा ।
इन्दुरायश्च मुद्राण्डो गण्डराजः समाययुः ॥८१॥
वृहच्छरश्च लीनोर्णो बललीनः समाययुः ।
रायगानलभूपश्च वरसिंहो नृपस्तथा ॥८२॥
फेनतन्तुनृपः स्तोकहोमः कोलक आययुः ।
काष्ठयानो दिनमानार्कश्च वै रायकिन्नटः ॥८३॥
रायरोकीश्वरो रायरणजीवः समाययुः ।
रायवाकक्षकश्चापि रायमारीश इत्यपि ॥८४॥
रायबलेश्वरो रायलम्बारभूप आययुः ।
रायनवार्कभूपश्च रायहुण्डेशभूपतिः ॥८५॥
रायकूपेशभूपश्च कालीमण्डलिकेश्वरः ।
वनजेलेशभूपश्च पारावारपिबो नृपः ॥८६॥
कोटीश्वरः श्रीसतीशः त्रेताकर्कशभूपतिः ।
आण्डजरो बाल्यरजो रायसोमनभूपतिः ॥८७॥
उरुगवाक्षकः पराङ्व्रत ईशानपानकः ।
राजारायपतिश्चापि पारायणे समाययुः ॥८८॥
स्वायम्भुवो मनुः प्रियव्रतोत्तानपदावुभौ ।
यज्ञस्तत्राऽऽययौ धर्मश्चाययौ स्त्रीगणान्वितः ॥८९॥
देवौ धाताविधातारौ चाययतुस्तदध्वरे ।
आग्निध्राद्या भूपतयो नाभिः किंपुरुषस्तथा ॥९०॥
केतुमालादयश्चापि हिरण्यो रम्यको नृपः ।
कुरुश्चेति नृपास्तत्र पारायणे समाययुः ॥९१॥
उमारायः क्षीरपुरुर्नागविक्रम आययुः ।
जयादित्यो विक्रमार्कः कृष्णदुर्गश्च पाञ्चलः ॥१२॥
प्रभालाक्षो लक्षसेनोऽमरशालः श्रीलंभनः ।
प्रपत्पालः प्राणिपातो नन्दिभिल्लः समाययुः ॥९३॥
रायपारश्चेन्द्रगृत्सो गवयेन्द्रो जनाऽस्त्रकः ।
कर्णपुत्सोऽवध्यतेजा यागदेवः पटासनः ॥९४॥
दाराभाग्यो राजमानो माधवो ब्रह्मपानकः ।
शीलहारो माणिकाभश्चित्तगांगेय आययुः ॥९५॥
चन्द्रनागो मेदकोशः पुरुकुत्स उपाययुः ।
बालसंघः पार्वतेशो नागविजय आययुः ॥९६॥
राजभारुर्महेन्द्राभो मदाशनः समाययुः ।
शररंगो मधुराजो विरामासः समाययुः ॥९७॥
त्रिकूटोर्की महासारश्चत्रलास्यः समाययुः ।
कालिकाञ्चन आपाण्ड आक्कलार्यो विवर्धनः ॥९८॥
मण्डलारो जवलीन इन्द्रद्युम्न उपाययुः ।
माठरसिंहः कुटिधृक् चिचिन्तन उदङ्प्रभः ॥९९॥
श्रीनागरिर्धरणिधृङ् मूरध्वजो रजिध्वतजः ।
कुंकुमास्यस्तथा खण्डराजानः समुपाययुः ॥१००॥
द्वीपेशाश्चाऽब्धितीरेशा रणेशा अद्रिशासिनः ।
उपभूपाः प्रजायुक्ताः पारायणे समाययुः ॥१०१॥
राजस्वर्गं ब्रह्मसभास्वर्गं वा किमु धार्मिकम् ।
सदो वा सत्यलोको वा शोभते शर्करापुरम् ॥१०२॥
बद्रिके नागराजानो भक्ता दैत्यनृपेश्वराः ।
आययुः श्रीसंहितायाः पारायणे समुत्सुकाः ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने पारायणसमाप्तिप्रसंगोत्सवे समागतत्रिभुवनीयराजप्रजानामुद्देशनिरूपणनामा सप्तसप्ततिंतमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP