संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ४०

तिष्यसन्तानः - अध्यायः ४०

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि तथैव पावनीं कथाम् ।
द्यूतकारस्त्रिया नाम्ना भाणवाणीतियोषितः ॥१॥
सिन्धुनद्यास्तटे रम्ये शर्करापत्तने पुरा ।
द्यूतज्ञवंशजा लोका न्यवसन् वै नराः स्त्रियः ॥२॥
द्यूतं जानन्ति बहुधा शंकारनगरे तथा ।
द्यूते प्रायो विजयं वै स्त्रियो यान्ति न संशय ॥३॥
एवंविधाः प्रजाः सिन्धे देशे द्यूतपरायणाः ।
राजाऽपि राजलोकाश्च राजभृत्यास्तथाविधाः ॥४॥
आसन् द्यूतकलाविज्ञाः प्रजाश्च प्रायशस्तथा ।
निर्धना धनवन्तश्च द्यूते सीदन्ति वै मुहुः ॥५॥
राजा सिन्धुप्रदेशानां नाम्ना रायहरीति वै ।
द्यूतोत्सवान् प्रतिवर्षं करोत्यामन्त्रितैर्नृपैः ॥६॥
आयान्ति द्यूतविज्ञाश्च नृपा राष्ट्रान्तरोद्भवाः ।
दीव्यन्ति बहुरत्नाद्यैर्हरन्ति हारयन्त्यपि ॥७॥
जयन्ति प्रचुरं लाभं राज्यं तदाऽऽप्नुवन्ति च ।
अराष्ट्राश्च प्रजायन्ते राष्ट्राधिपास्तदा नृपाः ॥८॥
विपरीताश्च जायन्ते द्यूतकर्माभिभूतिनः ।
द्यूतज्ञेषु तदा काले भाणवाणीतिभामिनी ॥९॥
प्रसिद्धाऽभूज्जये ध्रौव्ये यत्रस्था तत्र वै जयः ।
यस्यार्थे सा प्रतिनिधिर्भूत्वा द्यूते निषीदति ॥१०॥
तस्य जयो भवत्येव पाशैः समनुकूलगैः ।
बहूनां द्यूतसमये करोति धनहीनताम् ॥११॥
शर्करानगरेशस्तां भाणवाणीं ररक्ष ह ।
निजालये सदा द्यूतदेवनार्थं तु मानवः ॥१२॥
सौधभोजनपानाद्यैर्वस्त्रालंकारभूषणैः ।
उद्यानयानवाहाद्यैर्दासदासीभिरादृताम् ॥१३॥
राज्ञीमिव नृपो नित्यं मन्यते तां कृतादराम् ।
जात्या च क्षत्रियां निम्नक्षत्रगृहोद्भवामपि ॥१४॥
साजात्येन च लाभेन राज्ञीमिव स मन्यते ।
साऽपि मानं विहायैव दासीव नृपतिं प्रति ॥१५॥
प्रति राज्ञीं किंकरीव वर्तते गुणशालिनी ।
अतः प्रसादपात्रं सा राज्ञ्या राज्ञश्च भामिनी ॥१६॥
राजशय्यां सेवतेऽपि पतिपुत्रादिमत्यपि ।
रायहरिर्नृपस्तस्या गुणं लाभं विचार्य च ॥१७॥
स्वीयां मत्वा सेवतेऽपि भुजिष्यामुत्तमामिव ।
एवं राजाश्रयं प्राप्यैधिता कीर्त्या च सम्पदा ॥१८॥
सकुटुम्बा नृपसौधे ततो वासं व्यधान्मुदा ।
राज्यलाभं प्रगृह्णाति भुंक्ते सुखं नवं नवम् ॥१९॥
अथैकदा रायहरिर्नृपः श्रीशर्कराधिपः ।
आह्वयामास राजानं हयोदराधिपं शुभम् ॥२०॥
कोटिरायाऽभिधं द्यूते देवनार्थं निजालये ।
कोटिरायोऽपि सहसा श्रुत्वा द्यूताद्यमन्त्रणम् ॥२१॥
सहर्षं त्वाजगामापि रायहरिप्रमन्दिरम् ।
द्यूतदेवनमेवाऽपि समाजे सर्वशोभने ॥२२॥
योजयामास नृपतिः रायहरिः समुत्सुकः ।
रायहरेः प्रतिनिधिर्भाणवाणी तदाऽभवत् ॥२३॥
देवने सा स्थिता पूर्वं पाशान् जग्राह भामिनी ।
तदाऽन्येऽपि च राजन्या अमात्याः श्रेष्ठिनोऽपि च ॥२४॥
महासनानि सदसि भेजिरे द्यूतवीक्षकाः ।
प्रावर्तत ततो द्यूतं परस्परापहारकम् ॥२५॥
कोटिरायस्ततः प्राह हारोऽयं मणिशोभितः ।
कानकः कण्ठभूषा मे धनं पणेऽत्र योजितम् ॥२६॥
कस्तेऽत्र सदृशः प्रतिपणोऽस्ति पट्टके कुरु ।
रायहरिस्तदोवाच मण्यो मेऽत्र सन्ति ये ॥२७॥
हाराश्चापि धनं चापि योजितं विजयस्व तत् ।
ततः साऽक्षान् प्रचिक्षेप भाणवाणी दुरोदरे ॥२८॥
कोटिराय! जितं त्वेतत् प्रसन्ना सत्यभाषत ।
कोटिरायस्तदा तत्र निष्कसहस्रशोभनाम् ॥२९॥
मञ्जूषां स्थापयामास प्राह जयस्व मे धनम् ।
कोटिराय! जितं त्वेतद् भाणवाणी ह्यभाषत ॥३०॥
अथ लक्षं सुवर्णानां रौप्याणां दशलक्षकम् ।
स्थापयामास च कोटिरायः प्रसन्नमानसः ॥३१॥
भाणवाणी प्रचिक्षेप पाशान् जितमभाषत ।
अथ रत्नान्युत्तमानि मौक्तिकान्युत्तमान्यपि ॥३२॥
पणे मुमोच च कोटिरायः कोटिसमानि वै ।
कोटिमूल्यान् हीरकाँश्च पणे मुमोच स नृपः ॥३३॥
भाणवाणी न्यस्य पाशान् जितमित्यभ्यभाषत ।
अथ राजा कोटिरायः स्वभूषाः स्वर्णनिर्मिताः ॥३४॥
रत्नहीरकनद्धाश्च कोट्यर्बुदादिमूल्यकाः ।
अस्थापयत् पणे तत्र मणीनसंख्यमूल्यकान् ॥३५॥
भाणवाण्याः प्रसंक्षिप्ताः पाशा देवात् पराङ्मुखाः ।
कोटिरायजयार्थं वै पतिता हर्षमुत्तमम् ॥३६॥
सभाया जनयामासुर्महाश्चर्यमतर्कितम् ।
भाणवाणी गता पराजयं कलावती ह्यपि ॥३७॥
राजा रायहरिर्यावज्जितवान् धनमुत्तमम् ।
तत् सर्वं च स्वीयमन्यत् सर्वं पणे तु मण्डितम् ॥३८॥
पराजितवान् संशोकं प्राप्तवान् क्षणमित्यपि ।
ततः स निजरत्नानि मणींश्च मौक्तिकान्यपि ॥३९॥
हीरकान् स्वर्णभूषाश्च मञ्जूषा रत्ननिर्मिताः ।
रथं स्वर्णमयं दिव्यं चतुर्हस्तिसमन्वितम् ॥४०॥
ग्लहे संस्थाप्य चोवाच दीव्यभ्यनेन वै त्वया ।
श्रुत्वा कोटिरयश्चापि पणे साभ्यधनं दधौ ॥४१॥
कोटिरायस्ततः पाशान् मुमोच विजयं गतः ।
अथ रायहरिस्तत्र शतं दासी सुरूपिणीः ॥४२॥
सर्वाभरणसंशोभाः पणोऽमण्डयदुत्सुकः ।
कोटिरयो न्यस्य पाशान् जिता इत्यभ्यभाषत ॥४३॥
अथ रायहरिस्तत्र सहस्रं दास्यकर्मिणः ।
सर्वाभरणयुक्तांश्च ग्लहेऽमण्डयदुत्सुकः ॥४४॥
कोटिरयो न्यस्य पाशान् जिता इत्यभ्यभाषत ।
अथ रायहरिर्नागान् सहस्रसंख्यकोत्तमान् ॥४५॥
स्वर्णकूथाऽम्बालिकाढ्यान् हेममालान् सुदन्तिनः ।
पणेऽन्यसत्तथा हस्तिनिकासहस्रमित्यपि ॥४६॥
कोटिरायो न्यस्य पाशान् जिता इत्यभ्यभाषत ।
अथ रायहरिः स्वर्णरथान् सहस्रसंख्यकान् ॥४७॥
स्वर्णदण्डान् स्वर्णरत्नमण्याढ्यान् दन्तियोजितान् ।
ग्लहेऽमण्डपदेवापि सोत्साहः स्वर्णचक्रकान् ॥४८॥
कोटिरायो न्यस्य पाशान् जिता इत्यभ्यभाषत ।
अथ रायहरिस्तत्र वाजिनश्चित्रचर्मिणः ॥४९॥
लक्षं वै सैन्धवाँस्तत्र ग्लहेऽमण्डयदुत्सुकः ।
कोटिरायो न्यस्य पाशान् जिता इत्यभ्यभाषत ॥५०॥
अथ रायहरिस्तत्र नरवाहनकान्यपि ।
कानकानि शिबिकाश्च स्वर्णहीरकनिर्मिताः ॥५१॥
लक्षं ग्लहेऽमण्डयद्वै छत्रचामरशोभिताः ।
कोटिरायो न्यस्य पाशान् जितमित्यभ्यभाषत ॥५२॥
अथ रायहरिस्तत्र दशसाहस्रसंख्यकान् ।
योद्धॄन् शस्त्रान्वितान् स्वर्णवर्मवेषसमन्वितान् ॥५३॥
ग्लहेऽमण्डयदेवापि सर्वाभरणभूषितान् ।
कोटिरायो न्यस्य पाशान् जिता इत्यभ्यभाषत ॥५४॥
अथ रायहरिस्तत्र कोशान् दश सुवर्णकैः ।
संभृतान् राज्यसर्वस्वानमण्डयद्रूपव्यर्थै ॥५५॥
कोटिरायो न्यस्य पाशान् जिता इत्यभ्य।
अथ रायहरिः राज्यमन्दिराणि महान्ति च ॥५६॥
सौधान् शशांकधवलान् ग्लहेऽभ्यमण्डयत्तदा ।
कोटिरायो न्यस्य पाशान् जितानीत्यभ्यभाषत ॥५७॥
अथ रायहरिः राज्यं समस्तं चाप्यमण्डयत् ।
अनेन मम राज्येन दीव्याम्यद्य त्वया सह ॥५८॥
त्वया प्रतिग्लहे किं वा न्यस्यते वद मे द्रुतम् ।
इत्युक्तः सहसा कोटिरायो राज्यममण्डयत् ॥५९॥
अथ पाशान् मुमोचापि परावृत्तिं तदा ह्यगुः ।
पराजयं दत्तवन्तः पाशा कोटिरयाय वै ॥६०॥
रायहरिर्जयं लब्ध्वा सभावन्द्यो बभूव ह ।
अस्थापयद् ग्लहे तत्र भार्यां निजां दिनेश्वरीम् ॥६१॥
कोटिरायं तथा प्राह ग्लहे किं स्थाप्यते त्वया ।
कोटिरायो निजां पत्नीं चन्द्रेश्वरीममण्डयत् ॥६२॥
भाणवाणी ततः पाशान् प्रचिक्षेप कलान्विता ।
निकृत्याऽऽह जिता राज्ञी श्रीरायहरिणा त्विह ॥६३॥
सभायां प्रासरत् शोकः कोटिरायो विभार्यकः ।
राज्यहीनः कृतश्चात्र भाणवाण्या ग्लहेऽन्तिमे ॥६४॥
चन्द्रेश्वरी तदा पातिव्रत्यधर्मपरायणा ।
भाणवाणीं शशापैव परहस्ताऽघदुःखिता ॥६५॥
गलत्कुष्ठा भवशीघ्रं विचित्ता दुर्भगा तथा ।
क्षयरोगवती चापि योनिरुग्णा सदा भव ॥६६॥
उन्मत्ता शूकरीतुल्या भव विष्ठादनी सदा ।
अनेन वर्ष्मणा दुष्टे राज्ञा समं तु राक्षसी ॥६७॥
भव रायहरिणैव साकं दुष्टवनेऽनिशम् ।
एवं शप्ता द्रुतं तत्र सभायां भाणवाणिका ॥६८॥
राजा रायहरिश्चापि तथाभावमवापतुः ।
उत्थायोत्थाय सहसाऽकूर्दयतामुभौ तदा ॥६९॥
नग्नौ भूत्वा निजदन्तानदर्शयतामुद्व्रतौ ।
एवं दृष्ट्वा समाजस्तौ शोकपरोऽभवत् तदा ॥७०॥
राज्यजयेऽपि तु बुद्धेः पराजये नु किं कृतम् ।
द्रव्यजयेऽपि लज्जाया विगमेऽपि नु किं कृतम् ॥७१॥
सर्वजयेऽपि तु दुःखाऽजये तत्र नु किं कृतम् ।
नारीजयेऽपि तद्वाक्याऽजये तत्र नु किं कृतम् ॥७२॥
अर्थजयेऽपि धर्मस्याऽजये तत्र नु किं कृतम् ।
एवं तत्र समाजो वै तयोः कृते त्वभाषत ॥७३॥
पतिव्रतायाः शापोऽत्र भाणवाण्या जितो नहि ।
जितो राजा जिता राज्ञी जितं राज्यं धनं गृहम् ॥७४॥
राज्ञ्यात्मा न जितस्तत्र सर्वं जितं तु निष्फलम् ।
दिनेश्वरी तदा राज्ञी प्रार्थयच्चन्द्रिकेश्वरीम् ॥७५॥
मातः! राज्यं धनं सर्वं यद् ग्लहेऽत्र प्रमण्डितम् ।
स्वामिना ते तवैवाऽस्तु पतिर्मे स्वस्थतामियात् ॥७६॥
भाणवाणी स्वस्थचित्ता भवत्वत्र सुखान्विता ।
कृपां कुरु महाराज्ञि दास्यहं ते वदामि वै ॥७७॥
इत्युक्त्वा चरणौ धृत्वा सा रुरोद क्षणं तदा ।
सती चन्द्रेश्वरीं प्राह शृणु त्वं हितमुत्तमम् ॥७८॥
दुरोदरं त्वस्य नाम दुष्टं फलं तदात्मनाम् ।
अन्यतरस्य वा त्वन्यतमस्य सर्वनाशकम् ॥७९॥
आयतिं साम्प्रतभावं विनाशयति चोभयम् ।
अक्षाः क्षयकरा लोके मुमूर्षूणां निपातिनः ॥८०॥
सतृष्णाश्च मदान्धाश्च ह्यपरिश्रमसम्पदः ।
राजानो नैव जानन्ति कां दशां प्राप्नुमो ग्लहे ॥८१॥
आत्मलाभः परो लाभो लाभश्च परमात्मनः ।
अलाभो राज्यलाभादिश्चाऽस्थिरः सर्वदुःखकृत् ॥८२॥
भाणवाणी द्यूतपाणिः परनाशविनाशिनी ।
स्वस्या नाशकरी चापि राज्ञो नाशविधायिनी ॥८३॥
अक्षैरनक्षितुल्यैः सा सर्वस्वं हरते सदा ।
सर्वस्वजीविकाहन्त्री महापापप्रयोगिणी ॥८४॥
भुंक्ते पापफलं त्वद्य शापो निमित्तमात्रकम् ।
राजाऽपि द्यूतिनीसङ्गी फलं भुंक्ते स्वकर्मजम् ॥८८॥
शापो मे न निवृत्तः स्यात् किन्तु राज्यं पतिर्मम ।
सर्वं कुर्याच्छनैः स्वास्थ्यं पत्युस्ते संभविष्यति ॥८६॥
राज्यं ततोऽर्धभागेन स्वामिनस्ते भविष्यति ।
त्वं स्वसा मे न वै दासी प्रसन्नाऽस्मि सुखं भवेत् ॥८७॥
इत्युक्ता सा तथा मेने सर्वं राज्यं सतीकरे ।
ददौ दीनेश्वरी देवी पत्युर्हिताय सर्वथा ॥८८॥
चन्द्रेश्वरी सती दिनेश्वरीं मेनेऽतिभावतः ।
चन्द्रेश्वर्याः पतिः कोटिरायो मेने नृपं बहु ॥८९॥
बहुभावेन सततं कुर्वन् राज्यं समस्तकम् ।
रायहरिं समैच्छत् स शीघ्रं तु सुखिनं सदा ॥९०॥
शापनिवारणं स्वास्थ्यं त्वरितं तु यथा भवेत् ।
तथोपायान् समपृच्छद् दैविभ्यस्तेऽवदँस्ततः ॥९१॥
सतां सेवासमं नास्ति साधनं दुःखवारकम् ।
साधवः खलु संपूज्याः स्मर्तव्या विपदां हराः ॥९२॥
तोषणीयाः सर्वदानैर्विघ्नानां नाशकारिणः ।
सर्वसौभाग्यदाश्चापि भाग्योत्तमत्वकारिणः ॥९३॥
सत्संगः सर्वदा कार्यः साधुसंगप्रदः शुभः ।
लक्ष्मीनारायणसंहिता या दिव्याऽस्ति भूतले ॥९४॥
तत्कथावाचनं वर्षपर्यन्तं योजयत्विह ।
तत्राऽऽमन्त्रणमासाद्य त्वायास्यन्ति हि साधवः ॥९५॥
साध्व्योऽपि योगिनश्चापि महाशीर्वादयोजिनः ।
तेषां कृपांऽशतः सर्वं स्वास्थ्यं सुष्ठु भविष्यति ॥९६॥
इति दैविजनैरुक्ते कोटिरायो नृपस्ततः ।
कारयामास वै श्रेष्ठं सभामण्डपमुत्तमम् ॥९७॥
विष्णुमूर्तिं श्रिया युक्तां स्वर्णमयीं सुशोभनाम् ।
वेदिकां होमलाभार्थं कारयामास चोत्तमाम् ॥९८॥
रसशाला वासशालाः कथाशालां व्यधात्तदा ।
समाह्वयत् संहिताज्ञान् त्वश्वपट्टसरोवरात् ॥९९॥
विमानेनाऽऽययुः सन्तः संहिताज्ञास्तु वैष्णवाः ।
सौराष्ट्रतीर्थरूपास्ते पावनाः पावका इव ॥१००॥
अवतेरुर्मण्डपाग्रे दिव्यदृष्ट्या विमानिनः ।
जयकारं प्रकुर्वन्तः श्रीपतेः परमात्मनः ॥१०१॥
सिन्धुतुल्या संहिताऽपि लक्ष्मीनारायणाऽभिधा ।
पञ्चविंशतिसाहस्राऽधिकलक्षाभिसंख्यया ॥१०२॥
श्लोकानां राजमाना सा साधुभिः सह चाययौ ।
लक्ष्मीतुल्या स्वरूपेणात्मना सरस्वतीसमा ॥१०३॥
विज्ञानेन समा वैदैश्चमत्कारे रमासमा ।
मोक्षणे श्रीकृष्णनारायणतुल्या सुशोभना ॥१०४॥
शैत्ये प्रभान्विता त्यागे पार्वतीशासमा शुभा ।
सर्वाभरणशोभाढ्या पुरुषार्थसमन्विता ॥१०५॥
आययौ सा विमानेन श्रेयसे सर्वदेहिनाम् ।
बद्रिके यत्र सन्तो मे तत्राऽहं साधुवल्लभः ॥१०६॥
तत्र लक्ष्मीः संहिता च ललिता मंजुला जया ।
सुगुणा हंसिका राधा विराजन्ते न संशयः ॥१०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सिन्धुनदीप्रदेशानां नृपयोर्द्यूतखेलने सर्वस्वापहरणे पतिव्रतायाः शापेन उन्मत्ततां गतयोर्भाणवाणीरायहरिनृपयोः श्रेयसे श्रीलक्ष्मीनारायणसंहितायाः कथाप्रस्तावेऽश्वपट्टसरोवरात् साधूनामागमनमित्यादिनिरूपणनामा चत्वारिंशोऽध्यायः ॥४०॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP