संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ६२

तिष्यसन्तानः - अध्यायः ६२

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि लुञ्चादस्य कथामपि ।
लालाखानपुरे विप्रोऽभवत् प्रधानधिष्ण्यपः ॥१॥
नाम्ना विलासदेवः स राष्ट्रे प्रधानकार्यकृत् ।
शर्करानृपतेराज्ञाकरो विवादमध्यगः ॥२॥
न्यायकर्ताऽभवच्चापि धर्मशास्त्रानुसारतः ।
कुटुम्बसहितश्चापि राज्यसत्ताधिकारवान् ॥३॥
प्रजानां वादविषये श्रेयस्कृत् सुविचारवान् ।
कुशलो राज्यकरणे किन्तु लोभपरायणः ॥४॥
द्वयोर्विवादे प्रच्छन्नां लुञ्चां गृह्णाति वै द्वयोः ।
द्वयोः कार्याणि योग्यानि निस्तारयति न्यायतः ॥५॥
एवं जाते बहुकाले प्रतिष्ठामाप्तवानति ।
लुञ्चाधनैस्तु बहुलैः श्रेष्ठी धनपतिः स वै ॥६॥
जातस्तथापि लोभाढ्यो दानं पुण्यं करोति न ।
न तीर्थं न मखं दानं साधुभ्यो वा करोत्यपि ॥७॥
नाऽतिथीन्न सतीः साध्वीर्न देवान् पूजयत्यपि ।
नोत्सवान्न च वा श्राद्धं करोति कारयत्यपि ॥८॥
न व्रतानि न भजनं श्रेयः किञ्चित् करोत्यपि ।
आत्महितं नाऽऽचरति बद्रिके स द्विजो ह्यपि ॥९॥
नारकीव सदा चास्ते समृद्धोऽपि दरिद्रवत् ।
दीयते न न भुज्यते तत् तृतीयां विन्दते गतिम् ॥१०॥
एवमस्य भूदेवस्य विलासदेवनामिनः ।
धनं सञ्चयमापन्नं भूमौ चञ्चलतां गतम् ॥११॥
लुञ्चाजन्यं धनं सर्वं रक्तवृश्चिकतां गतम् ।
भूत्वा वृश्चिकरूपं तन्निर्गतं भूमिगर्ततः ॥१२॥
कोटिशो वृश्चिका रक्ता भवने निर्गता निशि ।
भयमासाद्य तत्पत्नी पुत्राः पुत्रश्च दासिकाः ॥१३॥
निर्ययुर्विह्वलाः सर्वे गृहाद्बहिर्द्रुतं तदा ।
विलासदेवो विप्रोऽपि परां विह्वलतां गतः ॥१४॥
शास्त्रदृष्ट्या विवेदाऽपि धनं वृश्चिकतां गतम् ।
शुशोच बहुधा तत्र श्रावयन् स्वकुटुम्बिनः ॥१५॥
अहो भार्ये सुताः पुत्र्यो धनं सर्वं गतं हि नः ।
दुर्भाग्यस्याऽर्जितं चापि प्रयाति वृश्चिकात्मकम् ॥१६॥
पश्यन्त्विमान् ताम्रकुंभान् रिक्तान् पूर्वप्रपूरितान् ।
लक्ष्मीर्मयाऽर्जिता सा न योजिता सत्सु कर्मसु ॥१७॥
नात्मार्थं नापि देवार्थं कुटुम्बार्थं न योजिता ।
सञ्चिता सर्वदा गर्ते मूर्छिता सा गता स्वयम् ॥१८॥
कदर्यस्य धनं लक्ष्मीर्भोगशून्या विजीर्यति ।
अभोक्तारं विहायाऽन्यं याति षण्डवधूरिव ॥१९॥
भोगात्मकं फलं नैव प्राप्तं मया कदाचन ।
प्रत्युताऽघं महत् प्राप्तं लुञ्चाजन्यं प्रलोभिना ॥२०॥
भोक्तव्यं परलोके तल्लुञ्चाकर्मफलं मया ।
उभयोर्लोकयोः कष्टं प्रत्यक्षं मम वर्तते ॥२१॥
पापमेतद्ब्राह्मणस्य ततोऽन्यच्चापि मेऽभवत् ।
द्रव्यार्जने प्रसक्तस्य सन्ध्याकर्मादिहीनता ॥२२॥
सत्यं शौचं क्षमा शान्तिस्तृप्तिर्व्रतं सुरार्चनम् ।
सन्तोषश्चात्मवेदित्वं स्वाभाविकं द्विजस्य यत् ॥२३॥
मया तद्विहितं सर्वं लोभात्मना तु पापिना ।
पापस्य लोके पापानां मूलं लोभो निगद्यते ॥२४॥
अधर्मपुत्रो लोभोऽस्त्यधर्मो लोभात् प्रवर्धते ।
लक्ष्मीः रुष्टा हरेः पत्नी ममाऽधर्मस्थितस्य वै ॥२५॥
जडाऽपि सा गता चैत्या भूत्वा वृश्चिकरूपिणी ।
तस्याः प्रसन्नतार्थं तु साधनं हरिसेवनम् ॥२६॥
विना प्रसन्नतां लक्ष्म्या वैकुण्ठे वसतिर्न हि ।
तस्मात् प्रसादनीया सा नारायणस्य सेवनात् ॥२७॥
इत्येवं स शुशोचापि निर्धनः स्वजनैः सह ।
विचित्ततां गतश्चापि लुञ्चाधनलयात्तथा ॥२८॥
कुटुम्बं दुःखमापन्नं सुखशून्यं ततोऽभवत् ।
पदं प्रधानं कष्टाख्यं सर्वं तस्याऽप्यभासत ॥२९॥
अन्यायोपार्जितं द्रव्यं मूलमादाय निर्गतम् ।
तस्मात् प्रधानता दुष्टा लोभक्रोधादिसंभृता ॥३०॥
स्वर्गमोक्षादिहन्त्र्येव विप्रस्य तु विशेषतः ।
विप्रस्य योग्यता दैवे सुखदा न तु राजके ॥३१॥
सदा क्लेशमयं राज्यं सत्ता पापान्विता सदा ।
प्रधानता शाठ्ययुक्ता कथं विप्रस्य मोक्षणम् ॥३२॥
गायत्रीजापकालेऽपि राज्यकार्यविचिन्तनम् ।
श्रीकृष्णध्यानकालेऽपि शत्र्वादिध्यानमर्षणम् ॥३३॥
पूजाकाले महीमानसम्मानादिविधापनम् ।
देवदर्शनकालेऽपि चौरदुष्टादिचिन्तनम् ॥३४॥
आत्मसाधनकालेऽपि मायासाधनमन्वहम् ।
मोक्षसाधनसमये बन्धसाधनमुल्बणम् ॥३५६॥
पुण्यसाधनसमये पापसाधनमायतम् ।
अहो कष्टपदं नित्यं प्रधानपदमीदृशम् ॥३६॥
तस्मात् त्याज्यं प्रधानत्वं सुखनिद्रा न यत्र वै ।
शाश्वतश्च न कोशोऽस्ति सा वै त्याज्या प्रधानता ॥३७॥
भाग्यरेखा दरिद्रस्य दारिद्र्यमातनोति वै ।
यतमानस्य यत्नोऽपि निर्बलो रेखया कृतः ॥३८॥
जन्मरेखा बलवती चान्ते स्वस्यां नयत्यपि ।
तथा ममापि सम्पन्ना स्थितिः पूर्वेव तापसी ॥३९॥
तस्मात् त्यक्त्वा प्रधानत्वं यामि त्वन्यत्र यत् सुखम् ।
श्रूयते तु मया नित्यं शुभं लोकमुखादपि ॥४०॥
लक्ष्मीनारायणसंहितायाः पारायणं परम् ।
वार्षिकं वर्तते नातिदूरे वै शर्करापुरे ॥४१॥
विप्रास्तत्र समायाता राजानो राजयोगिनः ।
ऋषयः साधवो भक्ता वैष्णवा बहवो जनाः ॥४२॥
श्रेष्ठिनश्च नरा नार्यो लक्षाधिमानवाः सदा ।
शृण्वन्ति तु कथा दिव्याः पावनास्ते भवन्त्यपि ॥४३॥
लक्ष्मीः प्रसन्ना भवति प्रसन्नश्च नरायणः ।
पापिनां चाऽवीक्ष्य दोषान् करोति पावनाँस्तु तान् ॥४४॥
कृपयैव प्रभुः कृष्णो नारायणः परेश्वर ।
आगत्य दर्शनं दत्वाऽक्षरं धाम नयत्यपि ॥४५॥
विप्रोऽहं पापसम्पन्नो मे गतिर्नान्यथा शुभा ।
गत्वा तत्र कथां श्रुत्वा कृत्वा पापविधूननम् ॥४६॥
ब्रह्मगतिं प्रयास्यामि स्यात् साफल्यं जनेर्मम ।
असारः खलु संसारः कृतोऽप्यकृत एव सः ॥४७॥
विवेकेन तु तं त्यक्त्वा यास्यामि परमां गतिम् ।
यद्वा तद्वा कथां श्रुत्वा सद्गतिर्मे भविष्यति ॥४८॥
कुटुम्बेन सहितोऽहं ततो याम्यधुना कथाम् ।
धर्मकृत्ये चिरता वै विघ्नदा न तु साधिका ॥४९॥
धर्मकार्ये त्वात्मकार्ये प्रकुर्वीत द्रुतं मुदा ।
प्रातः कालो निवर्तेत न चागच्छेत् पुनः शुभः ॥५०॥
विचार्येत्थं बद्रिके स विप्रो विलासदेवकः ।
सज्जो भूत्वा कुटुम्बेन सहितः सुविचारवान् ॥५१॥
त्यक्त्वा प्रजासमक्षं वै पदं प्राधानिकं तु तत् ।
विरामं तु समासाद्य परिहारं विधाय च ॥५२॥
निर्ययौ नगरात्तस्माच्छर्करापुरमाययौ ।
महोद्याने निजावासं सभामण्डपसन्निधौ ॥९३॥
अकरोद्भगवत्प्राप्त्यै मनो दधेऽतिशान्तये ।
सस्नौ तीर्थजलैश्चाप्यादायोपदास्ततः स्वयम् ॥५४॥
कुटुम्बसहितो विप्रः कथामण्डपमाययौ ।
बद्रिके हृदये शान्तिर्विप्रस्य बहुधाऽभवत् ॥९५॥
मुक्तागौरी तु तत्पत्नी परां शान्तिमवाप ह ।
मण्डपदर्शनं कृत्वा पुत्र्यः पञ्च सुतास्त्रयः ॥५६॥
सर्वे शान्तिमगुस्तत्र कृत्वा व्यासस्य दर्शनम् ।
संहिताया दर्शनं च लोमशस्यापि दर्शनम् ॥५७॥
कृत्वा सतां दर्शनं च 'साध्वीनां दर्शनं तथा ।
वैष्णवानामृषीणां च भक्तानां दर्शनं ह्यपि ॥५८॥
एवं तेषां दर्शनेन संकल्पा विलयं गताः ।
हृदयान्यमलान्येव जातानि मानसान्यपि ॥९९॥
उद्वेगा विलयं प्राप्ताश्चिन्ता चित्तान्न्यवर्तत ।
दुःखं व्याधिराध्युपाधी सर्वं तद् विलयं गतम् ॥६०॥
ब्रह्मसुखं यथा स्याद्वा तथा कृष्णसुखं भवेत् ।
मुक्तिसुखं यथा वा स्यात् तथा शान्तिर्व्यवर्तत ॥६१॥
अहो स्थानस्य माहात्म्यं मायाजालं लयं गतम् ।
अहो दर्शनमाहात्म्यं मनोमलमलीयत ॥६२॥
अहो सतां प्रमाहात्म्यं वासना विलयं गता ।
दर्शनादेव विप्रस्य तापास्तत्र लयं गताः ॥६३॥
तत्र चागत्य पुरतो व्यासस्याऽर्हणमाचरत् ।
संहितायाः पूजनं च लोमशस्यापि पूजनम् ॥६४॥
सतां प्रपूजनं चापि नीराजनं व्यधादपि ।
धूपं दीपं दण्डवच्च नैवेद्यं च फलार्पणम् ॥६५॥
जलं पयः शर्करां च न्यधाच्छुभाऽक्षतानपि ।
तुलवीपत्रहाराँश्च कुन्दकुसुमहारकान् ॥६६॥
चन्दनं कैसरं चापि न्यधात् स संहितान्तिके ।
कम्बलान् दिव्यवस्त्राणि भूषाः सौवर्णजा न्यधात् ॥६७॥
वेधोपवेषान् रम्याँश्च राजार्हकटकानपि ।
न्यधात् कथायाः पुरतो दिव्यरत्नोपदास्तथा ॥६८॥
प्रदक्षिणं ततः कृत्वा नत्वा नारायणं हरिम् ।
व्यासं सभां ततः कुटुम्बान्वितो मण्डपे द्विजः ॥६९॥
निषसाद पुरःस्थाने सभ्यसम्मानितो हि सः ।
तत्पत्नीपुत्रिकापुत्राः पुपूजुर्व्यासमुत्सुकाः ॥७०॥
नत्वा धृत्वा प्रसादाम्बु मुखे च मस्तकोपरि ।
निषेदुश्च सभायां वै श्रोतुं कथां हि पावनीम् ॥७१॥
श्रुत्वा जग्मुर्निजावासं त्वेवं निपेयमतन्द्रिताः ।
कथां शृण्वन्ति सेवन्ते साधून् महर्षिपुंगवान् ॥७२॥
कथाश्रवणतस्तेषां वैराग्यं समपद्यत ।
दीक्षां प्राप्तुं समीहाऽपि समजायत वै द्रुतम् ॥७३॥
मासान्ते श्रीलोमशो वै मन्त्रं तेभ्यो ददौ पुरा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७४॥
प्रभोनारायणस्वामिन् माधवीन्रायणप्रभो ।
जयाकृष्णललितान्रायणराधापते विभो ॥७५॥
एवं नामभजनं च ददौ तेभ्यो मुदाऽथ ते ।
चक्रुस्तन्नामभजनं नित्यं श्रीकृष्णवैष्णवाः ॥७६॥
अथ त्यागाश्रमे स्थातुं समैच्छन् ते कुटुम्बिनः ।
प्रार्थयन् वाचकं व्यासं स्वतःप्रकाशकायनम् ॥७७॥
व्यासस्तथास्त्विति प्राह चैत्रान्तैकादशीतिथौ ।
धवले पक्षके प्रातः प्रायश्चित्तमकारयत् ॥७८॥
पापविशोधनं श्राद्धं पितृकार्यमकारयत् ।
ऋणापाकरणं चापि ग्रहापाकरणं तथा ॥७९॥
कारयित्वा तीर्थविधिं रक्षामन्त्रं ददौ ततः ।
'कालमायापापकर्मशनुयाम्यकुहृद्भयात् ॥८०॥
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।
रक्षामन्त्रमिति दत्वा प्रपत्तिं प्रददौ ततः ॥८१॥
 'शरणं श्राकृष्णनारायणोऽस्तु मम सर्वदा' ।
एवं शरणमन्त्रं च दत्वा ब्रह्ममनुं ददौ ॥८२॥
 'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥८३॥
ब्रह्मभावमनुं दत्वा चात्मनिवेदनं ददौ ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥८४॥
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।
'ओं श्रीलक्ष्म्यै महालक्ष्म्यै दुःखमन्त्र्यै श्रियै नमः ॥८५॥
ओं मां श्रीबालकृष्णाय समर्पयामि ओं नमः' ।
एवं समर्पणं दत्वा काषायाम्बरधोत्रकम् ॥८६॥
उत्तरीयं शिरस्त्राणं तथा चाप्यंगरक्षकम् ।
गात्ररक्षकमेवापि काषायाम्बरमार्पयत् ॥८७॥
यज्ञोपवीतकं कण्ठीं तौलसीं चन्दनं तथा ।
मालिकां श्रीकृष्णनारायणमूर्तिं ददौ ततः ॥८८॥
एवं नरेभ्यो दत्वा श्रीकृष्णनारायणेति च ।
नामजपात्मकं दत्वा नारीभ्यो दीक्षणं ददौ ॥८९॥
मन्त्रान् दत्वा च काषायाम्बरशाटीं नवां शुभाम् ।
काषायघर्घरीं चापि काषायचोलिकां ददौ ॥९०॥
काषायकुचरक्षां च काषायमूर्धकेशलीम् ।
यज्ञोपवीतकं कण्ठीं तौलसीं कुंकुमं तथा ॥९१॥
मालिकां श्रीकृष्णनारायणमूर्तिं ततो ददौ ।
ज्ञानं विस्तारतश्चापि ददौ सर्वार्पणात्मकम् ॥९२॥
देहेन्द्रियाऽन्तःकरणैश्चात्मना गुणकर्मभिः ।
अर्पणं श्रीकृष्णनारायणे दानात्मकं हि तत् ॥९३॥
उपवासस्तपः श्रेष्ठं ब्रह्मचर्यं तपः परम् ।
कृष्णचर्या परा भक्तिः पराऽक्षरप्रदा मता ॥९४॥
उपवासेन नश्येद् वै कायेन्द्रियाऽघजातकम् ।
आन्तराणां भवेच्छुद्धिर्दोषाणां क्षपणं तथा ॥९५॥
ब्रह्मचर्येण कामानां निरोधो दोषनाशनम् ।
वासनाविलयश्चापि नारकित्वप्रमोक्षणम् ॥९६॥
श्रीकृष्णचर्यया सर्वं नैष्कर्म्यमभिजायते ।
श्रीकृष्णानुग्रहश्चापि श्रीकृष्णार्थसमस्तता ॥९७॥
तद्भक्त्या तद्धामगतिस्तन्मूर्तावभिवासिता ।
तदानन्दाशनमात्रं कृष्णतादात्म्यमित्यपि ॥९८॥
एवं समुपदिश्यैव प्रसादान्नजलामृतम् ।
ददौ तेभ्यश्च ते भक्ता महाभागवतोत्तमाः ॥९९॥
त्यागिसन्तो भावभक्त्या पुपूजुर्व्याससद्गुरुम् ।
एवं बद्रीप्रिये! लुञ्चादनोऽपि द्विजपुंगवः ॥१००॥
कुटुम्बसहितो जातः साधुः प्रधानतां जहौ ।
दीक्षानामाऽभवत्तस्य दिव्यप्रकाशकायनः ॥१०१॥
त्रिपुत्राणां तु नामानि सुरप्रकाशकायनः ।
मुनिप्रकाशायनकः कृष्णप्रकाशकायनः ॥१०२॥
पत्नी साध्वी दधे नाम गौरीमुक्तायनीति वै ।
पञ्च पुत्र्यो नाम दध्युः-मौक्तिकायनिका तथा ॥१०३॥
श्रीसत्तायनिका चेति ब्रह्मधामायनी तथा ।
कृष्णकान्तायनी चापि विष्णुकान्तायनीति च ॥१०४॥
एवं बद्रीप्रिये त्यागाश्रमे तस्थुः सदा तु ते ।
कालान्तरे कृपां प्राप्य ययुर्धामाऽक्षरं हरेः ॥१०५॥
दीक्षां वीक्ष्य तदा नार्यो नराश्चापि सहस्रशः ।
जगृहुर्वैष्णवीं दीक्षां तत्र त्यागमयीं दिने ॥१०६॥
आतुरदीक्षितास्तत्र बहवोऽपि नराः स्त्रियः ।
चैत्रशुक्लैकादश्यां ते द्वादश्यामपि केचन ॥१०७॥
त्रयोदश्यां चतुर्दश्यां पूर्णायामपि केचन ।
दिव्यदेहा अभवँश्च तान्नेतुं श्रीनरायणः ॥१०८॥
विमानसहितस्तत्राऽऽययौ निनाय चाक्षरम् ।
एवं चाक्षरधाम्नस्तु मार्गं उद्धाटितस्तदा ॥१०९॥
अनादिश्रीकृष्णनारायणकान्तेन बद्रिके ।
सहस्रशश्चैत्रशुक्ले ययुर्धामाऽक्षरं हरेः ॥११०॥
पठनाच्छ्रवणादस्य चमत्काराऽवबोधनात् ।
भुक्तिर्मुक्तिर्भवेच्चापि कृपया श्रीपतेः प्रभोः ॥१११॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने लुञ्चादनस्य विलासदेवविप्रस्य सकुटुम्बस्य राज्यप्रधानस्य कथाश्रवणेन साधुदीक्षाग्रहणमित्यादिनिरूपणनामा द्वाषष्टितमोऽध्याय ॥६२॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP