संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १५

तिष्यसन्तानः - अध्यायः १५

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततः श्रीबालयोगिनी ।
स्वमात्रे परमब्रह्मप्रेमरसं जगाद यम् ॥१॥
मातर्हृदि सदा तिष्ठेद् वासुदेवस्य भावना ।
प्रीतिदार्ढ्यं सुमाहात्म्यं श्रद्धा हरौ प्रभूयसी ॥२॥
महानन्दः प्रमोदश्च सुखं विराम ईश्वरे ।
कृष्णनारायणे शान्तिस्तिष्ठेयुः सर्वथा प्रभौ ॥३॥
यस्याः सा भवति ब्रह्मरसवेत्त्री न चेतरा ।
तस्या आपदि कष्टायां स्थैर्यं कृष्णनरायणे ॥४॥
अनुवृतायाः कृष्णस्य कृष्णाश्रयसतामपि ।
सेवाभावयुतायास्तु ब्रह्मप्रेमरसो मिलेत् ॥५॥
श्रेयःसाधनमाप्ताया ब्रह्मप्रेमरसोद्भवः ।
आत्मनः श्रीकृष्णनारायणस्य दर्शनं विना ॥६॥
कस्या अपि न शान्तिः स्यात् साक्षाद् योगं विनाऽपि च ।
योगश्च श्रीहरेरेव ध्यानोपासनभक्तिभिः ॥७॥
तद्विनेष्टरसप्राप्त्यै वृथा श्रमः खलेहवत् ।
कृपया श्रीहरिर्योगं ददाति भक्तियोषिते ॥८॥
अतीव रमणीयांगः सर्वसौन्दर्यसंग्रहः ।
नित्यदिव्यगुणाढ्यश्च सर्वदेहिमनोहरः ॥९॥
कृष्णः स्वामी सेविकाश्च मुक्तानिकाः पुमुत्तमम् ।
भजन्ति संप्रसेवन्ते सरूपाः समकामनाः ॥१०॥
अस्य योगेन नैर्गुण्यं यान्ति गुणाढ्यदेहिनः ।
अन्तर्यामितया सर्वेष्ववस्थितस्य चक्रिणः ॥११॥
स जीवनं चिदचितां कर्ता भोक्ता पतिः प्रभुः ।
तथा स्वतःसिद्धभूरिमहैश्वर्यकलानिधिः ॥१२॥
तस्य श्रीबालकृष्णस्य योगः सौख्यप्रदः सदा ।
सच्चिदानन्दरूपाया मुक्ताया अत्र चाक्षरे ॥१३॥
परमानन्दकृत् कृष्णः प्रेम्णा प्रसेवितः प्रभुः ।
स्वमूर्तौ निजभक्तां वै लीनीकरोति तद्रसः ॥१४॥
अद्य कालान्तरे वापि कृष्णे लीनत्वमाप्नुयात् ।
यदा तदा कृष्णप्रेमरसमास्वादयेत् सखी ॥१५॥
आत्मनिष्ठाबलं श्रीमत्कृष्णनारायणार्पणम् ।
उभयं प्राप्य कान्ते वै लीनतां तु सदाऽर्जयेत् ॥१६॥
सर्वराजाधिराजश्रीकृष्णे प्रमोदमाप्नुयात् ।
महिमानं विजानीयाद् ब्रह्मरसमुपाहरेत् ॥१७॥
चतुर्दशावृतिजुष्टं ब्रह्माण्डं ब्रह्मणाऽवितम् ।
असंख्याऽण्डानि सन्त्येषां राजा विराट् सुपूरुषः ॥१८॥
वैराजास्ते ह्यसंख्याता महाविष्णोः सुपुत्रकाः ।
एवं महाविष्णवोऽपि प्रधानपुरुषोद्भवाः ॥१९॥
असंख्यास्ते प्रधानेशाः प्रकृतिपुंसमुद्भवाः ।
सा माया स पुमान् मुक्तोक्षरे लीनौ लये मतौ ॥२०॥
पुनः प्रकाशतां प्राप्तौ सृष्ट्यारम्भे पुनः पुनः ।
एवंविधाऽक्षरांशस्य सुखमात्राभिसंप्लुता ॥२१॥
सृष्टिः सर्वा सुखं भुंक्तेऽक्षरं तु सुखवद्धरेः ।
अनन्ताऽक्षरमुक्ताश्चाऽनन्तधामानि धामिनाम् ॥२२॥
अवतारा असंख्याता मुक्ता मुक्तानिकास्तथा ।
ऐश्वर्याणि समस्तानि शक्तयः पार्षदास्तथा ॥२३॥
पार्षदान्यः समस्ताश्च यन्मूर्तेः सुखभागिनः ।
तस्याऽनादिकृष्णनारायणस्य परमात्मनः ॥२४॥
एकैकांगे सुखानां विद्यते रोमरोमसु ।
तस्याग्रे त्वीश्वरा जीवाश्चार्काग्रे विस्फुलिंगवत् ॥२५॥
अतितुच्छा भवन्त्येव ब्रह्माण्डपालका अपि ।
सर्वेऽनादिकृष्णनारायणदत्तं प्रभुञ्जते ॥२६॥
सुखांशं भुञ्जते स्वल्पमुच्छिष्टं मायिकं क्षयि ।
एतादृशार्थं तपसा यतन्ते स्वर्गवाञ्च्छया ॥२७॥
मन्वते दुर्लभं चापि राजसा मोहवृत्तयः ।
तदा कार्ष्णं भागवतं सुखं किं वर्ण्यगोचरम् ॥२८॥
सहजं शाश्वतं यत्र सुखं चालौकिकं परम् ।
यदंशे योगिनो योगसमाधौ यान्ति लीनताम् ॥२९॥
सहस्रवत्सरान् तत्र तिष्ठन्त्यव्यक्तमोदिनः ।
महासुषुप्तौ तुर्यायां भवन्ति सुखिनोऽपरे ॥३०॥
कामनायां रतौ चापि भवन्ति सुखिनोऽपि च ।
तथेतरेन्द्रियजन्यसुखैर्भवन्ति नन्दिनः ॥३१॥
ईदृक्सुखाब्धिर्भगवान् स्वामीश्रीवल्लभः प्रभुः ।
रामकृष्णादिरूपाणां धर्ता श्रीमाधवीपतिः ॥३२॥
अवतार्यक्षरेशश्च सर्वमुक्ताभिपूजितः ।
सर्वपरो बालकृष्णोऽनन्तब्रह्मरसोदधिः ॥३३॥
सर्वब्रह्मप्रियाजुष्टो हरिप्रियाभिनन्दितः ।
यस्य पादरजो राधालक्ष्मीबदरीशक्तिभिः ॥३४॥
ब्रह्मविराण्महाविष्णुपूरुषैरुह्यते सदा ।
यत्र श्रीभगवच्छब्दः परब्रह्मेव वर्तते ॥३५॥
यस्त्वेक एव सर्वेशो यत्समो नाऽधिकोऽपरः ।
यत्सेवयोपास्तिभिश्च यत्साधर्म्यं व्रजन्ति च ॥३६॥
तथापि दासवत् सर्वे तस्याऽग्रे तन्त्रिता यथा ।
वर्तन्ते ते सरूपाश्च सरूपिण्योऽपि शक्तयः ॥३७॥
कालो माया पूरुषाद्या यद्भीताः किंकरा इव ।
यदाज्ञां प्राप्य कुर्वन्ति सृष्ट्युद्भवादि सर्वदा ॥३८॥
एवमचिन्त्यविभवो बदरीशो जनार्दनः ।
अनादिश्रीकृष्णनारायणो गोपालनन्दनः ॥३९॥
मानवो वर्तते त्वद्य कुंकुमवापिकालये ।
येन जलांशतश्चित्रा हंसा मयूरकाः शुकाः ॥४०॥
नराः पतत्रिणः कीटाः पशवः स्वसजातयः ।
निर्मिता वंशरूपेण महाश्चर्यादिलीलया ॥४१॥
तत्कृतं नान्यथाकर्तुं केनापि शक्यते त्विह ।
इत्यादिसर्वसामर्थ्ययुक्तेन तेन शार्ङ्गिणा ॥४२॥
रचयित्वा सृष्टिजीवान् सुखांशं प्रददौ निजम् ।
तद्रसे रसवन्तश्च सर्वा भवन्ति सृष्टयः ॥४३॥
विदित्वा तं कम्भरायाः सुतं श्रीकमलापतिम् ।
बदरीशं माधवीशं भार्गवीशं प्रभुंपतिम् ॥४४॥
माधवीस्वामिनं तं श्रीलक्ष्मीनाथं सतीपतिम् ।
माणिक्याधिपतिं कृष्णं कान्तं मायापतिं हरिम् ॥४५॥
मुक्तमुक्तानिकानाथं ब्रह्मधामाधिपं प्रभुम् ।
राधारमाऽधिनाथं च रामकृष्णादिकारणम् ॥४६॥
तत्र कुर्याद् रतिं प्रीतिं स्नेहं मोहं समुत्सवम् ।
आनन्दं क्रीडनं मातर्ब्रह्मरसमवाप्नुयात् ॥४७॥
एवंविधा हि बदरी मायिके बध्यते कथम् ।
बद्धाऽपि मुच्यते कृष्णे मुक्ताऽन्यत्र न सज्जते ॥४८॥
निर्मला जायते दिव्या बध्नाति श्रीहरौ रतिम् ।
एषा तु भावना मातः पुष्णात्यंगानि दुग्धवत् ॥४९॥
एषा ब्रह्मरसगाथा मातः सर्वार्थसंभृता ।
पीता यया तया पीतं नवं ब्रह्मरसामृतम् ॥५०॥
एतादृशीप्रभक्तायाः संगं करोति या सती ।
साऽपि ब्रह्मरसैः पूर्णा भवेत् कार्ष्णी न संशयः ॥५१॥
भक्तिरैकान्तिकी कृष्णे सिद्ध्येदस्याऽवधारणात् ।
अस्यैव श्रीहरेर्योगादन्यत्र संगवर्जनात् ॥५२॥
शृणु मातः कथां वच्मि चारण्या दिव्ययोषितः ।
नाम्ना नागमुखीदेवी जात्याऽभवत्त चारणी ॥५३॥
रैवताद्रेः पश्चिमे सा हलमादनपत्तने ।
पार्श्ववने महिषीणां पालिकाऽभूत् स्वधर्मिणी ॥५४॥
पतिपुत्रविहीना सा त्वेकला जनवर्जिता ।
दधिदुग्धघृतान्नादिनिर्वाहा धर्मसंस्थिता ॥५५॥
साऽचिन्तयत् पतिर्नष्टः पुत्रा नष्टाश्च पञ्च वै ।
पुत्री नास्ति कुटुम्बं न जातिस्तु वर्तते मम ॥५६॥
चारण्योऽपि भवन्त्यत्र बह्व्यो गार्हस्थ्यमाश्रिताः ।
म्रियन्ते चापि जायन्ते विना ता भक्तिमन्तरा ॥५७॥
पतयो बहवः प्राप्तास्ताभिश्चान्तो न विद्यते ।
पतीनां सुतपुत्रीणां मायान्तोऽपि न विद्यते ॥५८॥
कामदेवस्य चाऽन्तो न विषयाणां लयोऽपि न ।
कर्मणां नैव विरतिः कथं जन्मक्षयो भवेत् ॥५९॥
वासनाः प्रत्यहं नूत्ना जायन्ते भोगसंभवाः ।
आत्मनस्तत्र मोक्षो न कामरसेन योषिताम् ॥६०॥
तस्माच्छरीरमासाद्य दुर्लभं मोक्षदं त्विदम् ।
तेन लभ्यः शाश्वतो यो ब्रह्मरसो निरामयः ॥६१॥
परमात्मा साधवश्च मूर्तिमन्तो धरातले ।
भूत्वा तु मानवाश्चापि मानव्यस्तस्य शक्तयः ॥६२॥
विचरन्ति श्रेयसे देहिनां त्यागस्वरूपिणः ।
तस्य मानवरूपस्य श्रीहरेः साधुरूपिणः ॥६३॥
साधूनां सेवया प्रसादेन किंकरीचर्यया ।
ब्रह्मरसो ह्यवाप्येत नान्यथा तु कथंचन ॥६४॥
हरिर्वा हरिणी वाऽत्र हरिभक्ताश्च साधवः ।
परब्रह्मरसाब्धिस्थाः पाययन्ति परानपि ॥६५॥
तस्मान्मया सदा सेव्याः साधवः कृष्णरूपिणः ।
साध्व्यो लक्ष्मीस्वरूपाश्च राधारमात्मिकास्तथा ॥६६॥
तत्प्रसंगेन भगवान् मिलिष्यति प्रियापतिः ।
विना मस्तकदानेन साम्राज्यं नोपलभ्यते ॥६७॥
विना सर्वस्वदानेन स्वामित्वं दुर्लभं खलु ।
कर्मचिते कर्मलोके कृतस्य फलमश्नुते ॥६८॥
अहं ददामि सर्वस्वं कृष्णाय कृष्णसेविने ।
ततः कृष्णः स्वसर्वस्वं मह्यं दास्यति निश्चितम् ॥६९॥
न मे विघ्नं कुटुम्बात्म न मे शास्ता पतिस्तथा ।
न मे बन्धो नृपस्यापि स्वतन्त्राऽस्मि सुखान्विता ॥७०॥
महद्भाग्योदयो जातो यन्मायाबन्धनं गतम् ।
अधुना प्राप्य कृष्णस्य बन्धनं तत्सतामपि ॥७१॥
ब्रह्मानन्दमहानन्दं प्राप्स्यामि श्रीशसेवनात् ।
विचार्येत्थं नागमुखी चारणी ब्रह्मचारिणी ॥७२॥
निजावासे सतां सेवां चक्रे तीर्थनिवासिनाम् ।
साध्वीनां सततं सेवा चक्रे दुग्धादिभिर्मुदा ॥७३॥
नागमुख्या भावभक्तिं श्रुत्वा चायान्ति साधवः ।
निवसन्ति गृहे तस्याः सेवते तान् मुदान्विता ॥७४॥
साधुव्रतं विदधाना वर्तते सेविकोत्तमा ।
उष्णोदकैः स्नपयति तैलाद्यंगविमर्दनैः ॥७५॥
प्रातर्दुग्धानि चोष्णानि सशर्करैलानि भावुकी ।
केसराढ्यानि साधूँश्च संपाययति चारणी ॥७६॥
चन्दनेन सतां भाले वक्षस्यूर्वोश्च पादयोः ।
पूजनं प्रकरोत्येषा पुष्पमालार्पणैस्तथा ॥७७॥
आरार्त्रिकं ततः कृत्वा मध्याह्नभोजनादिकम् ।
पाचयित्वा मिष्टमिष्टं संभोजयति चारणी ॥७८॥
साधवोऽपि प्रभुक्त्वैव कुर्वन्ति भजनं हरेः ।
सायं सा चारणी साधून् भोजयित्वा ततः स्वयम् ॥७९॥
पादसंवाहनं सतां करोत्यसंशया सती ।
साधुरूपः कृष्णनारायणश्चास्ते मिलत्यपि ॥८०॥
साधुसेवा निर्गुणा च दिव्या पापविनाशिनी ।
मोक्षदा चेति मत्वैव शय्यायां साऽति मोदते ॥८१॥
एवं सा चारणी देवी साधुव्रतं करोति हि ।
श्रद्धया श्रीकृष्णनारायणं रटति नित्यदा ॥८२॥
साधुसेवोद्भवं चात्मानन्दं देहसुखादिकम् ।
परब्रह्मरसं मत्वा तृप्ता तत्र प्रमोदते ॥८३॥
अस्मिन् साधौ परस्मिन् वा चाऽन्यस्मिन् वा हरिः स्वयम् ।
मिलिष्यति प्रसन्नो मे सेवयेति प्रसेवते ॥८४॥
अथैकदाऽनादिकृष्णनारायणः श्रियाः पतिः ।
साधुरूपं गृहीत्वैव बहुसाधुसमायुतः ॥८५॥
ययौ तस्या गृहं मातर्बालकृष्णस्वरूपधृक् ।
रूपे गुणे शरीरे च विलक्षणश्च तेजसि ॥८६॥
चारण्यास्तु मनस्तत्र लग्नं कृष्णनरायणे ।
सर्वान् साधून् भोजयित्वा सेवित्वा देहमर्दनैः ॥८७॥
क्षणे क्षणे तु सततं स्फुरन्तं तं विलक्षणम् ।
रात्र्यर्धान्ते ययौ सुप्तं तेजःपरिधिमण्डितम् ॥८८॥
ब्रह्मानन्दभरं शीतगुणं चन्द्रातिशीतलम् ।
पीयूषातिसुखवार्द्धिं सुन्दरं पुष्टयौवनम् ॥८९॥
आश्लिष्य प्रथमं स्पर्शसुखं लेभे तु चारणी ।
तावच्छ्रीबालकृष्णस्य मूर्तेः सर्वेन्द्रियोद्भवम् ॥९०॥
आकर्षणादिसंपुष्टप्रवाहाऽऽनन्दसागरम् ।
महासुखं चारणी सा लेभे सर्वेन्द्रियोद्भवम् ॥९१॥
तल्लीना सा जडेवाऽऽसीद् देहभानादिवर्जिता ।
लीनाऽभवत् कृष्णमूर्तौ यथा संसारपारगा ॥९२॥
आप्रातः सा हरौ सक्ता सर्वांगस्पर्शमोदना ।
नोत्तस्थौ कृष्णसंश्लिष्टशय्यातश्चारणी तदा ॥९३॥
दशसाहस्रयुगजं ब्रह्मरसाऽमृताऽशनम् ।
लब्ध्वा तृप्तिं गता कृष्णेच्छयाऽपि ब्रह्मचारिणी ॥९४॥
अविप्लुता कृष्णवत् सा कार्ष्णी दिव्या व्यजायत ।
अथ कृष्णः प्रगे प्राह पश्य मे रूपमैश्वरम् ॥९५॥
इत्युक्त्वा दर्शयामासाऽक्षरं धाम परात्परम् ।
अनन्तमुक्तजुष्टं च निजरूपं सुशोभनम् ॥९६॥
अनन्तराधालक्ष्म्यादिसेवितं बदरीपतिम् ।
ततोऽनादिकृष्णनारायणं कुंकुमवाप्ययम् ॥९७॥
बालकृष्णस्वरूपं च दर्शयामास सुन्दरम् ।
ततस्तूर्णं तिरोभाव्याऽवदत् तां चारणीं सतीम् ॥९८॥
किमिच्छसि ददाम्यत्र त्वया सन्तः प्रतोषिताः ।
अहं फलं प्रदातुं ते समागतोऽस्मि त्वत्पतिः ॥९९॥
चारणी प्राह भगवन् महिषीमण्डलेन वै ।
साकं चाहं तव धामाऽक्षरं प्रयामि देहि तत् ॥१००॥
तथाऽस्त्विति प्रभुः प्राह तावद् विमानमाययौ ।
तेनैव दिव्यदेहेन चारणीं नाग्नकैसरीम् ॥१०१॥
नाम कृत्वा विमाने च संगृह्य परमेश्वरः ।
पशुदेहान् महिषीणां त्याजयित्वा च ता अपि ॥१०२॥
दिव्यदेहा विधायैव नाग्नकैसरीदासिकाः ।
अक्षरं धाम परमं निनाय कृतवल्लभः ॥१०३॥
ब्रह्मह्रदे स्नपयित्वा मुक्तानिका विधाय च ।
ब्रह्मानन्दरसं दत्वा मोक्षपदे ररक्ष ताः ॥१०४॥
एवं मातश्चारणी सा प्रेम्णा सतां प्रसेवया ।
परब्रह्मरसं प्राप दिव्या मुक्ता बभूव ह ॥१०५॥
सोऽयं श्रीमद्बालकृष्णो राजते श्रीपतिः पतिः ।
कुंकुमवापिकाक्षेत्रे लोमशस्याश्रमान्तिके ॥१०६॥
राजाधिराजो भगवान् कोट्यर्बुदाब्जशक्तिधृक् ।
वृतो मयाऽपि स स्वामी ब्रह्मरसं लभाम्यपि ॥१०७॥
इत्युक्त्वा बदरीदेवि क्षणं सा बालयोगिनी ।
विरराम पतिं स्वस्या वल्लभं संगता हृदि ॥१०८॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां परब्रह्मप्रेमरसवर्णनं नाग्नमुखीचारण्याः सतां सेवया श्रीकृष्णनारायणप्राप्तिर्ब्रह्मरसाप्तिर्मोक्षणं चेत्यादिनिरूपणनामा
पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP