संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ६०

भूमिखंडः - अध्यायः ६०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कृकल उवाच-
कथं मे जायते सिद्धिः कथं पितृविमोचनम्
एतन्मे विस्तरेणापि धर्मराज वदाधुना ॥१॥
धर्म उवाच-
गच्छ गेहं महाभाग त्वां विना दुःखमाचरत्
संबोधय त्वं सुकलां स्वपत्नीं धर्मचारिणीम् ॥२॥
श्राद्धदानं गृहं गत्वा तस्या हस्तेन वै कुरु
स्मृत्वा पुण्यानि तीर्थानि यजस्व त्वं सुरोत्तमान् ॥३॥
तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति
भार्यां विना तु यो लोके धर्मं साधितुमिच्छति ॥४॥
स गार्हस्थ्यं विलोप्यैव एकाकी विचरेद्वनम्
विफलो जायते लोके तं न मन्यंति देवताः ॥५॥
यज्ञाः सिद्धिं तदायांति यदा स्याद्गृहिणी गृहे
एकाकी स समर्थो न धर्मार्थसाधनाय च ॥६॥
विष्णुरुवाच-
एवमुक्त्वा च तं वैश्यं गतो धर्मो यथागतम्
कृकलोपि स धर्मात्मा स्वगृहं प्रतिप्रस्थितः ॥७॥
स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रताम्
सार्थवाहेन तेनापि स्वस्थानं प्राप्य बुद्धिमान् ॥८॥
तया समागतं दृष्ट्वा भर्तारं धर्मकोविदम्
कृतं सुमंगलं पुण्यं भर्तुरागमने तदा ॥९॥
समाचष्ट स धर्मात्मा धर्मस्यापि विचेष्टितम्
समाकर्ण्य महाभागा भर्तुर्वाक्यं मुदावहम् ॥१०॥
धर्मवाक्यं प्रशस्याथ अनुमेने च तं तथा
विष्णुरुवाच-
अथो स कृकलो वैश्यस्तया सार्धं सुपुण्यकम् ॥११॥
चकार श्रद्धया श्राद्धं देवतागृहसंस्थितः
पितरो देव गंधर्वा विमानैश्च समागताः ॥१२॥
तुष्टुवुस्तौ महात्मानौ दंपती मुनयस्तथा
अहं चापि तथा ब्रह्मा देव्यायुक्तो महेश्वरः ॥१३॥
सर्वे देवाः सगंधर्वा विमानैश्च समागताः
अहमेव ततो ब्रह्मा देव्यायुक्तो महेश्वरः ॥१४॥
सर्वे देवाः सगंधर्वास्तस्याः सत्येन तोषिताः
ऊचुश्च तौ महात्मानौ धर्मज्ञौ सत्यपंडितौ ॥१५॥
भार्यया सह भद्रं ते वरं वरय सुव्रत
कृकल उवाच-
कस्य पुण्यप्रसंगेन तपसश्च सुरोत्तमाः ॥१६॥
सभार्याय वरं दातुं भवंतो हि समागताः
इंद्र उवाच-
एषा सती महाभागा सुकला चारुमंगला ॥१७॥
अस्याः सत्येन तुष्टाः स्म दातुकामा वरं तव
समासेन तु तत्प्रोक्तं पूर्ववृत्तांतमेव च ॥१८॥
तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता स हर्षितः
तया सह स धर्मात्मा हर्षव्याकुललोचनः ॥१९॥
ननाम देवताः सर्वा उवाच च पुनः पुनः
यदि तुष्टा महाभागा त्रयो देवाः सनातनाः ॥२०॥
अन्ये च ऋषयः पुण्याः कृपां कृत्वा ममोपरि
जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम् ॥२१॥
धर्मसत्यरतिः स्यान्मे भवतां हि प्रसादतः
पश्चाद्धि वैष्णवं लोकं सभार्यश्च पितामहैः ॥२२॥
गंतुमिच्छाम्यहं देवा यदि तुष्टा महौजसः
देवा ऊचुः-
एवमस्तु महाभाग सर्वमेव भविष्यति ॥२३॥
पुष्पवृष्टिं ततश्चक्रुस्तयोरुपरि भूपते
जगुर्गीतं महापुण्यं ललितं सुस्वरं ततः ॥२४॥
गंधर्वा गीततत्त्वज्ञा ननृतुश्चाप्सरोगणाः
ततो देवाः सगंधर्वाः स्वंस्वं स्थानं नृपोत्तम ॥२५॥
वरं दत्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम्
नारीतीर्थं समाख्यातमन्यत्किंचिद्वदामि ते ॥२६॥
एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम्
यः शृणोति नरो राजन्सर्वपापैः प्रमुच्यते ॥२७॥
श्रद्धया शृणुते नारी सुकलाख्यानमुत्तमम्
सौभाग्येन तु सत्येन पुत्रपौत्रैर्न मुच्यते ॥२८॥
मोदते धनधान्येन सहभर्त्रा सुखी भवेत्
पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा ॥२९॥
ब्राह्मणो वेदविद्वांश्च क्षत्रियो विजयी भवेत्
धनधान्यं भवेच्चैव वैश्यगेहे न संशयः ॥३०॥
धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत्
शूद्र सुःखमवाप्नोति पुत्रपौत्रैः प्रवर्धते ॥३१॥
विपुला जायते लक्ष्मीर्धनधान्यैरलंकृता ॥३२॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP