संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ९४

भूमिखंडः - अध्यायः ९४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
श्रूयतामभिधास्यामि तत्सर्वं कारणं सुत
यस्मात्तौ तादृशौ जातौ स्वमांसपरिभक्षकौ ॥१॥
सर्वत्र कारणं कर्म शुभाशुभं न संशयः
पुण्येन कर्मणा पुत्र नरः सौख्यं प्रभुंजति ॥२॥
दुष्कृतं भुंजते चात्र पापयुक्तेन कर्मणा
सूक्ष्मवर्त्मविचार्यैवं शास्त्रज्ञानेन चक्षुषा ॥३॥
स्थूलधर्मं प्रदृष्ट्वैव सुविचार्य पुनः पुनः
समारभेन्नरः कर्म मनसा निपुणेन च ॥४॥
समूर्तिकारकः शिल्पी रसमावर्त्तयेद्यथा
अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समंततः ॥५॥
द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः
यादृशं वत्स भक्ष्यंतु रसपक्वं निषेच्यते ॥६॥
तादृशं जायते वत्स रूपं चैव न संशयः
यादृशं क्रियते कर्म तादृशं परिभुज्यते ॥७॥
कर्म एव प्रधानं यद्वर्षारूपेण वर्त्तते
क्षेत्रेषु यादृशं बीजं वपते कृषिकारकः ॥८॥
तादृशं भुंजते तात फलमेव न संशयः
यादृशं क्रियते कर्म तादृशं परिभुज्यते ॥९॥
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्
कर्म दायादका लोके कर्म संबंधिबांधवाः ॥१०॥
कर्माणि चोदयंतीह पुरुषं सुखदुःखयोः
सुवर्णं रजतं वापि यथारूपं निषिच्यते ॥११॥
तथा निषिच्यते जंतुः पूर्वकर्मवशानुगः
पंचैतानीह दृश्यंते गर्भस्थस्यैव देहिनः ॥१२॥
आयुः कर्म च वित्तं च विद्यानि धनमेव च
यथा मृत्पिंडकं कर्त्ता कुरुते यद्यदिच्छति ॥१३॥
तथा कर्मकृतं चैव कर्त्तारं प्रतिपद्यते
देवत्वमथ मानुष्यं पशुत्वं पक्षितां तथा ॥१४॥
तिर्यक्त्वं स्थावरत्वं वा याति जंतुः स्वकर्मभिः
स एव तु तथा भुंक्ते नित्यं विहितमात्मनः ॥१५॥
आत्मना विहितं दुःखमात्मना विहितं सुखम्
गर्भशय्यामुपादाय भुंजते पूर्वदेहिकम् ॥१६॥
पूर्वदेहकृतं कर्म न कश्चित्पुरुषोत्तमः
बलेन प्रज्ञया वापि समर्थः कर्तुमन्यथा ॥१७॥
स्वकृतान्येव भुंजंति दुःखानि च सुखानि च
हेतुतः कारणैर्वापि सोहं कारेण बाध्यते ॥१८॥
यथा धेनुसहस्रेषु वत्सो विंदति मातरम्
तद्वच्छुभाशुभं कर्म कर्तारमनुगच्छति ॥१९॥
उपभोगादृते यस्य नाश एव न विद्यते
प्राक्तनं बंधनं कर्म कोन्यथाकर्तुमर्हति ॥२०॥
सुशीघ्रमनुधावंतं विधानमनुधावति
शोभते संनिपातेन यथाकर्म पुराकृतम् ॥२१॥
उपतिष्ठति तिष्ठंतं गच्छं तमनुगच्छति
करोति कुर्वतः कर्मच्छायेवानु विधीयते ॥२२॥
यथा छायातपौ नित्यं सुसंबद्धौ परस्परम्
उपसर्गा हि विषया उपसर्गा जरादयः ॥२३॥
पीडयंति नरं पश्चात्पीडितं पूर्वकर्मणा
येन यत्रोपभोक्तव्यं दुःखं वा सुखमेव च ॥२४॥
स तत्र बद्ध्वा रज्ज्वेव बलाद्दैवेन नीयते
दैवं प्राहुश्च भूतानां सुखदुःखोपपादनम् ॥२५॥
अन्यथा कर्मतच्चिंत्यं जाग्रतः स्वपतोपि वा
अन्यथा ह्युद्यते दैवं बध्यते च जिघांसति ॥२६॥
शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं सुरक्षति
यथा पृथिव्यां बीजानि वृक्षगुल्मतृणान्यपि ॥२७॥
तथैवात्मनि कर्माणि तिष्ठंति प्रभवंति च
तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति ॥२८॥
कर्मक्षयात्तथा जंतोः शरीरं नाशमृच्छति
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतम् ॥२९॥
विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः
तस्मात्तत्त्वप्रधानस्तु कर्म एव हि प्राणिनाम् ॥३०॥
यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते
यत्त्वया दृष्टमेवापि पृच्छितं तात सांप्रतम् ॥३१॥
तस्यार्थं तु मया प्रोक्तं भुंजाते तौ हि सांप्रतम्
आनंदे कानने दृष्टं तयोः कर्मसुदारुणम् ॥३२॥
तयोश्चेष्टां प्रवक्ष्यामि शृणु वत्स प्रभाषतः
कर्मभूमिरियं तात अन्या भोगार्थभूमयः ॥३३॥
सर्गादीनां महाप्राज्ञ तासु गत्वा सुभुंजति
सूत उवाच-
चौलदेशे महाप्राज्ञः सुबाहुर्नाम भूमिपः ॥३४॥
रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः
विष्णुभक्तो महाप्राज्ञो वैष्णवानां च सुप्रियः ॥३५॥
कर्मणा त्रिविधेनापि प्रध्यायन्मधुसूदनम्
अश्वमेधादिकान्यज्ञान्यजेत सकलान्नृप ॥३६॥
पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः
स चाहूय सुबाहुं तमिदं वचनमब्रवीत् ॥३७॥
राजन्देहि सुदानानि यैः सुखं तु प्रभुंज्यत
दानैस्तु तरते लोकान्दुर्गान्प्रेत्य गतो नरः ॥३८॥
दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम्
दानेन चातुला कीर्तिर्जायते मृत्युमंडले ॥३९॥
यावत्कीर्तिः स्थिता चात्र तावत्कर्ता दिवं वसेत्
तद्दानं दुष्करं प्राहुर्दातुं नैव प्रशक्यते ॥४०॥
तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा
सुबाहुरुवाच-
दानाच्च तपसो वापि द्वयोर्मध्ये सुदुष्करम् ॥४१॥
किं वा महत्फलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम
जैमिनिरुवाच-
दानान्न दुष्करतरं पृथिव्यामस्ति किंचन ॥४२॥
राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम्
परित्यज्य प्रियान्प्राणान्धनार्थं लोभमोहिताः ॥४३॥
प्रविशंति नरा लोके समुद्रमटवीं तथा
सेवामन्ये प्रपद्यंतेऽश्ववृत्तिरिति या स्थिता ॥४४॥
हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा पुरा
तस्य दुःखार्जितस्यापि प्राणेभ्योपि गरीयसः ॥४५॥
अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः
विशेषतो महाराज तस्य न्यायार्जितस्य च ॥४६॥
श्रद्धया विधिवत्पात्रे दत्तस्यांतो न विद्यते
श्रद्धा धर्मसुता देवी पावनी विश्वतारिणी ॥४७॥
सावित्री प्रसवित्री च संसारार्णवतारिणी
श्रद्धया साध्यते धर्मो महद्भिर्न्नार्थराशिभिः ॥४८॥
निष्किंचनास्तु मुनयः श्रद्धाधर्मा दिवं गताः
संति दानान्यनेकानि नानाभेदैर्नृपोत्तम ॥४९॥
अन्नदानात्परं नास्ति प्राणिनां गतिदाकयम्
तस्मादन्नंप्रदातव्यंपयसाचसमन्वितम् ॥५०॥
मधुरेणापि पुण्येन वचसा च समन्वितम्
नास्त्यन्नात्तु परं दानमिहलोके परत्र च ॥५१॥
तारणाय हितायैव सुखसंपत्तिहेतवे
श्रद्धया विधिवत्पात्रे निर्मलेनापि चेतसा ॥५२॥
अन्नैकस्य प्रदानस्य फलं भुंक्ते भवेन्नरः
ग्रासाद्ग्रासं प्रदातव्यं मुष्टिप्रस्थं न संशयः ॥५३॥
अक्षयं जायते तस्य दानस्यापि महाफलम्
न च प्रस्थं न वा मुष्टिं नरस्य हि न संभवेत् ॥५४॥
अनास्तिक्यप्रभावेण पर्वणि प्राप्य मानवः
श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत् ॥५५॥
एकस्यापिप्रधानस्यअन्नस्यापिप्रजेश्वर
जन्मांतरं सुसंप्राप्य नित्यं चान्नं प्रभुंजति ॥५६॥
पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः
जन्मांतरं सुसंप्राप्य नित्यमेव भुनक्ति च ॥५७॥
अन्नदानं प्रयच्छंति ब्राह्मणेभ्यो हि नित्यशः
मिष्टान्नपानं भुंजंति ते नरा अन्नदायिनः ॥५८॥
अन्नमेव वदंत्येत ऋषयो वेदपारगाः
प्राणभूतं न संदेहममृताद्धि समुद्भवम् ॥५९॥
प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम्
अन्नदानं महाराज देहि त्वं तु प्रयत्नतः ॥६०॥
एवमाकर्ण्य वै राजा जैमिनेस्तु महात्मनः
पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपंडितम् ॥६१॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे चतुर्नवतितमोऽध्यायः ॥९४॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP