संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ८८ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ८८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ८८ Translation - भाषांतर कुंजल उवाच-व्रतं स्तोत्रं महाज्ञानं ध्यानं चैव सुपुत्रकमयाख्यातं तवाग्रे वै विष्णोः पापप्रणाशनम् ॥१॥एवं चतुष्टयं सा हि यदा पुण्यं समाचरेत्प्रयाति वैष्णवं लोकं देवानामपि दुर्लभम् ॥२॥इतो गत्वा व्रतं वत्स दिव्यां देवीं प्रबोधयअशून्यशयनं नाम व्रतराजं वदस्व ताम् ॥३॥समुद्धर महापापाद्राजकन्यां यशस्विनीम्त्वया पृष्टं मया ख्यातं पुण्यदं पापनाशनम् ॥४॥गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सःश्रीविष्णुरुवाच-उज्ज्वलोप्येवमुक्तस्तु स पित्रा कुंजलेन हि ॥५॥प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिःजगाम त्वरितो राजन्प्लक्षद्वीपं स उज्ज्वलः ॥६॥तं गिरिं सर्वतोभद्रं नानाधातुसमाकुलम्नानारत्नमयैस्तुंगैः शिखरैरुपशोभितम् ॥७॥नानाप्रवाहसंपूर्णैरुदकैरुज्ज्वलैर्नृपनद्यः संति स्वच्छनीरास्तस्मिन्गिरिवरोत्तमे ॥८॥किन्नरास्तत्र गायंति गंधर्वाः सुस्वरैर्नृपअप्सरोभिः समाकीर्णं देववृंदैरुपावृतम् ॥९॥सिद्धचारणसंघुष्टं मुनिवृंदैरलंकृतम्नानापक्षिनिनादैश्च सर्वत्र परिनादितम् ॥१०॥एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमःसुस्वरेणापि सा कन्या गिरौ तस्मिन्प्ररोदिति ॥११॥रोरूयमाणां स प्राज्ञो वचनं चेदमब्रवीत्का त्वं भवसि कल्याणि कस्माद्रोदिषि सांप्रतम् ॥१२॥कमाश्रिता महाभागे केन ते विप्रियं कृतम्समाचक्ष्व ममाद्यैव सर्वदुःखस्य कारणम् ॥१३॥दिव्यादेव्युवाच-विपाको हि महाभाग कर्मणां मम सांप्रतम्इह तिष्ठामि दुःखेन वैधव्येन समन्विता ॥१४॥भवान्को हि महाभाग कृपया मम पीडितःपक्षिरूपधरो वत्स सोत्सवं परिभाषते ॥१५॥एवमाकर्ण्य तत्सर्वं भाषितं राजकन्ययाअहं पक्षी महाभागे कृपया तव पीडितः ॥१६॥पक्षिरूपधरो भद्रे नाहं सिद्धो न ज्ञानवान्रुदमानां महालापैर्भवतीं दृष्टवानिह ॥१७॥ततः पृच्छाम्यहं देवि वद मे कारणं त्विहपितुर्गेहे यथावृत्तमात्मवृत्तांतमेव हि ॥१८॥तया निवेदितं सर्वं यथासंख्येन दुःखदम्समासेन समाकर्ण्य उज्ज्वलस्तु महमनाः ॥१९॥तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम्यथा विवाहकाले ते भर्तारो मरणं गताः ॥२०॥स्वयंवरनिमित्तं ते क्षयं याताश्च क्षत्रियाःएतत्ते चेष्टितं सर्वं मया पितरि भाषितम् ॥२१॥अन्यजन्मकृतंकर्मतव पापं सुलोचनेमम पित्रा ममाग्रे तु कृपया परिभाषितम् ॥२२॥तेन दोषेण संपुष्टा लिप्ता जाता वराननेएतावत्कारणं सर्वं तातेन परिभाषितम् ॥२३॥पूर्वकर्मविपाकं तु भुंक्ष्व त्वं च समाश्वसएवं सा भाषितं तस्य श्रुत्वा कन्योज्ज्वलस्य तत् ॥२४॥प्रत्युवाच महात्मानं ब्रुवंतं पक्षिणं पुनःप्रणता दीनया वाचा कुरु पक्षिन्कृपां मम ॥२५॥कथयस्व प्रसादेन तस्य पापस्य निष्कृतिम्प्रायश्चित्तं सुपुण्यं च मम पातकशोधनम् ॥२६॥येन व्रजाम्यहं पुण्यं विशुद्धाधौतकल्मषाप्रायश्चित्तं महाभाग वद मे त्वं प्रसादतः ॥२७॥उज्ज्वल उवाच-तवार्थं तु महाभागे पितरं पृष्टवानहम्समाख्यातमतः पित्रा प्रायश्चित्तमनुत्तमम् ॥२८॥तत्त्वं कुरु महाभागे सर्वपातकशोधनम्ध्यायस्व हि हृषीकेशं शतनामजपस्व च ॥२९॥भव ज्ञानपरा नित्यं कुरु व्रतमनुत्तमम्अशून्यशयनं पुण्यं व्रतं पापप्रणाशकम् ॥३०॥समाचष्ट स धर्मात्मा सर्वज्ञानप्रकाशकम्ज्ञानं स्तोत्रं व्रतं ध्यानं विष्णोश्चैव महात्मनः ॥३१॥विष्णुरुवाच-तस्मात्सा हि प्रजग्राह संस्थिता निर्जने वनेसर्वद्वंद्वविनिर्मुक्ता संजाता तपसि स्थिता ॥३२॥व्रतं चक्रे जिताहारा निराधारा सुदुःखिताकामक्रोधविहीना सा वर्गं संयम्य नित्यशः ॥३३॥इंद्रियाणां महाराज महामोहं निरस्य साअब्दे चतुर्थके प्राप्ते सुप्रसन्नो जनार्दनः ॥३४॥तस्यै वरं दातुकामश्चायातो वरनायकःतस्यै संदर्शयामास स्वरूपं वरदः प्रभुः ॥३५॥सूत उवाच-इंद्रनीलघनश्यामं शंखचक्रगदाधरम्सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ॥३६॥बद्धांजलिपुटा भूत्वा वेपमाना निराश्रयाउवाच गद्गदैर्वाक्यैः प्रणता मधुसूदनम् ॥३७॥तेजसा तव दिव्येन स्थातुं शक्नोमि नैव हिदिव्यरूपो भवेः कस्त्वं कृपया मम चाग्रतः ॥३८॥कथयस्व प्रसादेन किमत्र तव कारणम्सर्वमेव प्रसादेन प्रब्रवीहि महामते ॥३९॥देवमेवं विजानामि तेजसा इंगितैस्तवज्ञानहीना जगन्नाथ न जाने रूपनामनी ॥४०॥किं ब्रह्मा वा भवान्विष्णुः किं वा शंकर एव हिएवमुक्त्वा प्रणम्यैवं दंडवद्धरणीं गता ॥४१॥तामुवाच जगन्नाथः प्रणतां राजनंदिनीम्श्रीभगवानुवाच-त्रयाणामपि देवानामंतरं नास्ति शोभने ॥४२॥ब्रह्मा समर्चितो येन शंकरो वा वराननेतेनाहमर्चितो नित्यं नात्र कार्या विचारणा ॥४३॥एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान्अहं हि पूजितो यैश्च तावेतौ तैः सुपूजितौ ॥४४॥अहं देवो हृषीकेशः कृपया तव चागतःस्तवेनानेन पुण्येन व्रतेन नियमेन च ॥४५॥संजाता कल्मषैर्हीना वरं वरय शोभनेदिव्यादेव्युवाच-विजयस्व हृषीकेश कृष्णक्लेशापहारक ॥४६॥नमामि चरणद्वंद्वं मामुद्धर सुरेश्वरवरं मे दातुकामोऽसि चक्रपाणे प्रसीद मे ॥४७॥आत्मपादयुगस्यापि भक्तिं देहि ममानघदर्शयस्व जगन्नाथ मोक्षमार्गं निरामयम् ॥४८॥दासत्वं देहि वैकुंठ यदि तुष्टो जनार्दनश्रीभगवानुवाच-एवमस्तु महाभागे गच्छ निर्धूतकल्मषा ॥४९॥वैष्णवं परमं लोकं दुर्लभं योगिभिः सदागच्छ गच्छ परं लोकं प्रसादान्मम सांप्रतम् ॥५०॥एवमुक्ते ततो वाक्ये माधवेन महात्मनादिव्यादेवी अभूद्दिव्या सूर्यतेजः समप्रभा ॥५१॥पश्यतां सर्वलोकानां दिव्याभरणभूषितादिव्यमालान्विता सा च दिव्यहारविलंबिनी ॥५२॥गता सा वैष्णवं लोकं दाहप्रलयवर्जितम्पुनः पक्षी समायातः स्वगृहं हर्षसंयुतः ॥५३॥तत्सर्वं कथयामास पितरं प्रति सत्तमः ॥५४॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रेऽष्टाशीतितमोऽध्यायः ॥८८॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP