संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १९

भूमिखंडः - अध्यायः १९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
सोमशर्मा महाप्राज्ञः सुमनया सह सत्तमः
कपिलासंगमे पुण्ये रेवातीरे सुपुण्यदे ॥१॥
स्नात्वा तत्र स मेधावी तर्पयित्वा सुरान्पितॄन्
तपस्तेपे सुशांतात्मा जपन्नारायणं शिवम् ॥२॥
द्वादशाक्षरमंत्रेण ध्यानयुक्तो महामनाः
तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः ॥३॥
आसने शयने याने स्वप्ने पश्यति केशवम्
सदैव निश्चलो भूत्वा कामक्रोधविवर्जितः ॥४॥
सा च साध्वी महाभागा पतिव्रतपरायणा
सुमना कांतमेवापि शुश्रूषति तपोन्वितम् ॥५॥
ध्यायमानस्य तस्यापि विघ्नैः संदर्शितं भयम्
सर्पा विषोल्बणाः कृष्णास्तत्र यांति महात्मनः ॥६॥
पार्श्वे ते तप्यमानस्य तस्य ते सोमशर्मणः
सिंहव्याघ्रगजा दृष्टा भयमेवं प्रचक्रिरे ॥७॥
वेताला राक्षसा भूताः कूष्मांडाः प्रेतभैरवाः
भयं विदर्शयंत्येते दारुणं प्राणनाशनम् ॥८॥
नानाविधा महाभीमाः सिंहास्तत्र समागताः
दंष्ट्राकरालवक्त्राश्च जगर्जुश्चातिभैरवम् ॥९॥
विष्णोर्ध्यानात्स धर्मात्मा न चचाल महामतिः
महाविघ्नैः सुसंरूढैश्चालितो मुनिपुंगवः ॥१०॥
एवं न चलते ध्यानात्सोमशर्मा द्विजोत्तमः
झंझावातैश्च शीतेन महावृष्ट्या सुपीडितः ॥११॥
भंभारावमहाभीमः सिंहस्तत्र समागतः
तं दृष्ट्वा भयवित्रस्तः सस्मार नृहरिं द्विजः ॥१२॥
इंद्रनीलप्रतीकाशं पीतवस्त्रं महौजसम्
शंखचक्रधरं देवं गदापंकजधारिणम् ॥१३॥
महामौक्तिकहारेण इंदुवर्णानुकारिणा
कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् ॥१४॥
श्रीवत्सांकेन दिव्येन हृदयं यस्य राजते
सर्वाभरणशोभांगं शतपत्रनिभेक्षणम् ॥१५॥
सुस्मितास्यं सुप्रसन्नं रत्नदामाभिशोभितम्
भ्राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् ॥१६॥
त्वमेव शरणं कृष्ण शरणागतवत्सल
नमोस्तु देवदेवाय किं मे भयं करिष्यति ॥१७॥
यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः
शरणं तस्य प्रविष्टोस्मि क्वास्ते भयं ममैव हि ॥१८॥
यस्माद्भयाः प्रवर्तंते कृत्यादिक महाबलाः
सर्वभयप्रहर्तारं तमस्मि शरणं गतः ॥१९॥
पातकानां तु सर्वेषां दानवानां महाभयम्
रक्षको विष्णुभक्तानां तमस्मि शरणं गतः ॥२०॥
वृंदारकाणां सर्वेषां दानवानां महात्मनाम्
यो गतिः कृष्णभक्तानां तमस्मि शरणं गतः ॥२१॥
अभयो भयनाशाय पापनाशाय ज्ञानवान्
एकश्चेंद्रस्वरूपेण तमस्मि शरणं गतः ॥२२॥
व्याधीनां नाशकायैव य औषधस्वरूपवान्
निरामयो निरानंदस्तमस्मि शरणंगतः ॥२३॥
अचलश्चालयेल्लोकानपापो ज्ञानमेव च
तमस्मि शरणं प्राप्तो भयं किं मे करिष्यति ॥२४॥
साधूनां चापि सर्वेषां पालको यो ह्यनामयः
पाति विश्वं च विश्वात्मा तमस्मि शरणंगतः ॥२५॥
यो मे मृगेंद्ररूपेण भयं दर्शयतेग्रतः
तमहं शरणं प्राप्तो नरसिंहं नमाम्यहम् ॥२६॥
मदमत्तो महाकायो वनहस्ती समागतः
गजलीलागतिं देवं शरणागतवत्सलम् ॥२७॥
गजास्यं ज्ञानसंपन्नं सपाशांकुशधारिणम्
कालास्यं गजतुंडं च शरणं सुगतोस्म्यहम् ॥२८॥
हिरण्याक्षप्रहर्तारं वाराहं शरणंगतः
वामनं तं प्रपन्नोस्मि शरणागतवत्सलम् ॥२९॥
ह्रस्वास्तु वामनाः कुब्जाः प्रेताः कूष्मांडकादयः
मृत्युरूपधराः सर्वे दर्शयंति भयं मम ॥३०॥
अमृतं तं प्रपन्नोस्मि किं भयं मे करिष्यति
ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः ॥३१॥
शरणं तं प्रपन्नोस्मि भयं किं मे करिष्यति
अभयो यो हि जगतो भीतिघ्नो भीतिदायकः ॥३२॥
भयरूपं प्रपन्नोस्मि भयं किं मे करिष्यति
तारकः सर्वलोकानां नाशकः सर्वपापिनाम् ॥३३॥
तमहं शरणं प्राप्तो धर्मरूपं जनार्दनम्
सुरारणं यो हि रणे वपुर्द्धारयतेऽद्भुतम् ॥३४॥
शरणं तस्य गंतास्मि सदागतिरयं मम
झंझावातो महाचंडो वपुर्दूयति मे भृशम् ॥३५॥
शरणं तं प्रपन्नोस्मि सदागतिरयं मम
अतिशीतं चातिवर्षा आतपस्तापदायकः ॥३६॥
एषां रूपेण यो देवस्तस्याहं शरणं गतः
कालरूपा अमी प्राप्ता भयदा मम चालकाः ॥३७॥
एषां शरणं प्रपन्नोस्मि हरेः स्वरूपिणां सदा ॥३८॥
यं सर्वदेवं परमेश्वरं हि निष्केवलं ज्ञानमयं प्रदीपम्
वदंति नारायणमादिसिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ॥३९॥
इति ध्यायन्स्तुवन्नित्यं केशवं क्लेशनाशनम्
भक्त्या तेन समानीतस्तदात्महृदये हरिः ॥४०॥
उद्यमं विक्रमं तस्य स दृष्ट्वा सोमशर्मणः
आविर्भूय हृषीकेशस्तमुवाच प्रहृष्टवान् ॥४१॥
सोमशर्मन्महाप्राज्ञ श्रूयतां भार्यया सह
वासुदेवोस्मि विप्रेंद्र वरं याचय सुव्रत ॥४२॥
तेनोक्तो हि स विप्रेन्द्र उन्मील्य नयनद्वयम्
दृष्ट्वा विश्वेश्वरं देवं घनश्यामं महोदयम् ॥४३॥
सर्वाभरणशोभांगं सर्वायुधसमन्वितम्
दिव्यलक्षणसंपन्नं पुंडरीकनिभेक्षणम् ॥४४॥
पीतेन वाससा युक्तं राजमानं सुरेश्वरम्
वैनतेयसमारूढं शंखचक्रगदाधरम् ॥४५॥
ब्रह्मादीनां सुधातारं जगतोस्य महायशाः
विश्वस्यास्य सदातीतं रूपातीतं जगद्गुरुम् ॥४६॥
हर्षेण महताविष्टो दंडवत्प्रणिपत्य तम्
श्रियायुक्तं भासमानं सूर्यकोटिसमप्रभम् ॥४७॥
बद्धांजलिपुटोभूत्वा तया सुमनया सह
जयजयेत्युवाचैनं जयमाधवमानद ॥४८॥
जय योगीश योगीन्द्र जय नागांगशायन
यज्ञांग जय यज्ञेश जय शाश्वतसर्वग ॥४९॥
जय सर्वेश्वरानंत यज्ञरूप नमोऽस्तु ते
जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ॥५०॥
जय सर्वदसर्वज्ञ जय त्वं सर्वभावन
जय जीवस्वरूपेश महाजीव नमोस्तुते ॥५१॥
जय प्रज्ञादप्रज्ञांग जय प्राणप्रदायक
जय पापघ्न पुण्येश जय पुण्यपते हरे ॥५२॥
जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः
जय पद्मपलाशाक्ष पद्मनाभाय ते नमः ॥५३॥
जय गोविंदगोपाल जय शंखधरामल
जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ॥५४॥
जय विक्रमशोभांग जय विक्रमनायक
जय लक्ष्मीविलासांग नमो वेदमयाय ते ॥५५॥
जय विक्रमशोभांग जय उद्यमदायक
जय उद्यमकालाय उद्यमाय नमोनमः ॥५६॥
जय उद्यमशक्ताय उद्यमत्रयधारक
युद्धोद्यमप्रवृत्ताय तस्मै धर्माय ते नमः ॥५७॥
नमो हिरण्यरेताय तस्मै ते जायते नमः
अतितेजःस्वरूपाय सर्वतेजोमयाय च ॥५८॥
दैत्यतेजोविनाशाय पापतेजोहराय च
गोब्राह्मणहितार्थाय नमोस्तु परमात्मने ॥५९॥
नमोस्तु हुतभोक्त्रे च नमो हव्यवहाय ते
नमः कव्यवहायैव स्वधारूपाय ते नमः ॥६०॥
स्वाहारूपाय यज्ञाय पावनाय नमोनमः
नमस्ते शार्ङ्गहस्ताय हरये पापहारिणे ॥६१॥
सदसच्चोदनायैव नमो विज्ञानशालिने
नमो वेदस्वरूपाय पावनाय नमोनमः ॥६२॥
नमोस्तु हरिकेशाय सर्वक्लेशहराय ते
केशवाय परायैव नमस्ते विश्वधारिणे ॥६३॥
नमः कृपाकरायैव नमो हर्षमयाय ते
अनंताय नमो नित्यं शुद्धाय क्लेशनाशिने ॥६४॥
आनंदाय नमो नित्यं शुद्धाय केवलाय ते
रुद्रैर्नमितपादाय विरंचिनमिताय ते ॥६५॥
सुरासुरेंद्रनमित पादपद्माय ते नमः
नमोनमः परेशाय अजितायामृतात्मने ॥६६॥
क्षीरसागरवासाय नमः पद्माप्रियाय ते
ॐकाराय च शुद्धाय अचलाय नमोनमः ॥६७॥
व्यापिने व्यापकायैव सर्वव्यसनहारिणे
नमोनमो वराहाय महाकूर्माय ते नमः ॥६८॥
नमो वामनरूपाय नृसिंहाय महात्मने
नमो रामाय दिव्याय सर्वक्षत्रवधाय च ॥६९॥
सर्वज्ञानाय मत्स्याय नमो रामाय ते नमः
नमः कृष्णाय बुद्धाय नमो म्लेच्छप्रणाशिने ॥७०॥
नमः कपिलविप्राय हयग्रीवाय ते नमः
नमो व्यासस्वरूपाय नमः सर्वमयाय ते ॥७१॥
एवं स्तुत्वा हृषीकेशं तमुवाच जनार्दनम्
गुणानां तु परं पारं ब्रह्मा वेत्ति न पावन ॥७२॥
न चैव स्तोतुं सर्वज्ञस्तथा रुद्र सःहस्रदृक्
वक्तुं को हि समर्थस्तु कीदृशी मे मतिर्विभो ॥७३॥
निर्गुणं सगुणं स्तोत्रं मयैव तव केशव
क्षमशब्दापशब्दं मे तव दासोस्मि सुव्रत ॥७४॥
जन्मजन्मनि लोकेश दयां मे कुरु पावन ॥७५॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे-एंद्रे सुमनोपाख्याने एकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP