संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ५२

भूमिखंडः - अध्यायः ५२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शिवशर्मोवाच-
मंगले श्रूयतां वाक्यं यदि पृच्छसि सांप्रतम्
यदर्थं हि त्वया पृष्टं तन्निबोध वरानने ॥१॥
इयं हि सांप्रतं प्राप्ता वराकी भिक्षुरूपिणी
वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने ॥२॥
सुदेवा नाम भद्रेयं मम जाया प्रिया सदा
केनापि कारणेनैव देशं त्यक्त्वा समागता ॥३॥
ममदुःखेन दग्धेयं वियोगेन वरानने
मां ज्ञात्वा तु समायाता भिक्षुरूपेण ते गृहम् ॥४॥
एवं ज्ञात्वा त्वया भद्रे आतिथ्यं परिशोभितम्
कर्त्तव्यं न च संदेह इच्छंत्या मम सुप्रियम् ॥५॥
भर्तुर्वाक्यं निशम्यैव मंगला पतिदेवता
हर्षेण महताविष्टा स्वयमेव सुमंगला ॥६॥
स्नानाच्छादन भोज्यं च मम चक्रे वरानने
रत्नकांचनयुक्तैश्चाभरणैश्च पतिव्रता ॥७॥
अहं हि भूषिता भद्रे तयैव पतिकाम्यया
तयाहं भूषिता देवि मानस्नानैश्च भोजनैः ॥८॥
भर्त्राहं मानिता देवि जातं दुःखमनंतकम्
ममोरसि महातीव्रं सर्वप्राणविनाशनम् ॥९॥
तस्या मानो मया दृष्टो दुःखमात्मगतं तथा
चिंता मे दारुणा जाता यया प्राणा व्रजंति मे ॥१०॥
कदापि वचनं दत्तं न मया पापया शुभम्
अस्यैव विप्रवर्यस्य आचरंत्या च दुष्कृतम् ॥११॥
पादप्रक्षालनं नैव अंगसंवाहनं नहि
एकांतं न मया दत्तं तस्यैव हि महात्मनः ॥१२॥
संभाषां कथमस्यैव करिष्ये पापनिश्चया
रात्रौ चैव तदा तत्र पतिता दुःखसागरे ॥१३॥
एवं हि चिंतमानायाः स्फुटितं हृदयं मम
गताः प्राणास्तदा कायं परित्यज्य वरानने ॥१४॥
तत्र दूताः समायाता धर्मराजस्य वै तदा
वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः ॥१५॥
तैस्तु बद्धा महाभागे शृंखलैर्दृढबंधनैः
नीता यमपुरं तैस्तु रुदमाना सुदुःखिता ॥१६॥
मुद्गरैस्ताड्यमानाहं दुर्गमार्गेण पीडिता
भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता ॥१७॥
दृष्टाहं यमराजेन सक्रोधेन महात्मना
अंगारसंचये क्षिप्ता क्षिप्ता नरकसंचये ॥१८॥
लोहस्य पुरुषं कृत्वा अग्निना परितापितः
ममोरसि समुत्क्षिप्तो निजभर्तुश्च वंचनात् ॥१९॥
नानापीडातिसंतप्ता नरकाग्निप्रतापिता
तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि ॥२०॥
असिपत्रैश्च संच्छिन्ना जलमंत्रेण वाहिता
कूटशाल्मलिवृक्षेषु क्षिप्ता तेन महात्मना ॥२१॥
पूयशोणितविष्ठायां पतिता कृमिसंकुले
सर्वेषु नरकेष्वेवं क्षिप्ताहं नृपनंदिनि ॥२२॥
पीडायुक्तेषु तीव्रेषु तेनैवापि महात्मना
करपत्रैः पाटिताहं शक्तिभिस्ताडिता भृशम् ॥२३॥
अन्येष्वेव नरकेषु पातिता नृपनंदिनि
योनिगर्तेषु क्षिप्तास्मि पतिता दुःखसंकटे ॥२४॥
धर्मराजेन तेनाहं नरकेषु निपातिता
वल्गुनीयोनिमासाद्य भुक्तं दुःखं सुदारुणम् ॥२५॥
गताहं क्रौष्टुकीं योनिं शुनीयोनिं पुनर्गता
सकुक्कुटीं च मार्जारीमाखुयोनिं गता ह्यहम् ॥२६॥
एवं योनिविशेषेषु पापयोनिषु तेन च
क्षिप्तास्मि धर्मराजेन पीडिता सर्वयोनिषु ॥२७॥
तेनैवाहं कृता भूमौ शूकरी नृपनंदिनि
तवहस्ते महाभागे संति तीर्थान्यनेकशः ॥२८॥
तेनोदकेन सिक्तास्मि त्वयैव वरवर्णिनि
मम पापं गतं देवि प्रसादात्तव सुंदरि ॥२९॥
तवैव तेजःपुण्येन जातं ज्ञानं वरानने
इदानीं मामुद्धरस्व पतितां नरकसंकटे ॥३०॥
यदा नोद्धरसे देवि पुनर्यास्यामि दारुणम्
नरकं च महाभागे त्राहि मां दुःखभागिनीम् ॥३१॥
गताहं पापभावेन दीनाहं च निराश्रया
सुदेवोवाच-
किं कृतं हि मया भद्रे सुकृतं पुण्यसंभवम् ॥३२॥
येनाहमुद्धरे त्वां वै तन्मे त्वं वद सांप्रतम्
शूकर्युवाच-
अयं राजा महाभाग इक्ष्वाकुर्मनुनंदनः ॥३३॥
विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा
पतिव्रता महाभागा पतिव्रतपरायणा ॥३४॥
त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया
देवि सर्वमयी नित्यं सर्वदेवमयी सदा ॥३५॥
महापतिव्रता लोक एका त्वं नृपतेः प्रिया
यया शुश्रूषितो भर्ता भवत्या हि अहर्निशम् ॥३६॥
एकस्य दिवसस्यापि पुण्यं देहि वरानने
पति शुश्रूषितस्यापि यदि मे कुरुषे प्रियम् ॥३७॥
मम माता पिता त्वं वै त्वं मे गुरुः सनातनः
अहं पापा दुराचारा असत्या ज्ञानवर्जिता ॥३८॥
मामुद्धर महाभागे भीताहं यमताडनैः
सुकलोवाच-
एवं श्रुत्वा तया प्रोक्तं समालोक्य नृपं तदा ॥३९॥
किं करोमि महाराज एषा किं वदते पशुः
इक्ष्वाकुरुवाच-
एनां दुःखां वराकीं वै पापयोनिं गतां शुभे ॥४०॥
समुद्धरस्व पुण्यैस्त्वं महच्छ्रेयो भविष्यति
एवमुक्ता वरा नारी सुदेवा चारुमंगला ॥४१॥
उवाचैकाब्दपुण्यं ते मया दत्तं वरानने
एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् ॥४२॥
रूपयौवनसंपन्ना दिव्यमालाविभूषिता
दिव्यदेहा च संभूता तेजोज्वालासमावृता ॥४३॥
सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता
संजाता दिव्यरूपा सा दिव्यगंधानुलेपना ॥४४॥
दिव्यं विमानमारूढा अंतरिक्षं गता सती
तामुवाच ततो राज्ञीं प्रणतानतकंधरा ॥४५॥
स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुंदरि
व्रजामि पातकान्मुक्ता स्वर्गं पुण्यतमं शुभम् ॥४६॥
प्रणम्यैवं गता स्वर्गं सुदेवा शृणु सत्तम
एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ॥४७॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सुदेवास्वर्गारोहणंनाम द्विपंचाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP