संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ८२

भूमिखंडः - अध्यायः ८२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकर्मोवाच-
एवं चिंतयते यावद्राजा परमधार्मिकः
तावत्प्रोवाच सा देवी रतिपुत्री वरानना ॥१॥
किमु चिंतयसे राजंस्त्वमिहैव महामते
प्रायेणापि स्त्रियः सर्वाश्चपलाः स्युर्न संशयः ॥२॥
नाहं चापल्यभावेन त्वामेवं प्रविचालये
नाहं हि कारयाम्यद्य भवत्पार्श्वं नृपोत्तम ॥३॥
अन्यस्त्रियो यथा लोके चपलत्वाद्वदंति च
अकार्यं राजराजेंद्र लोभान्मोहाच्च लंपटाः ॥४॥
लोकानां दर्शनायैव जाता श्रद्धा ममोरसि
देवानां दर्शनं पुण्यं दुर्लभं हि सुमानुषैः ॥५॥
तेषां च दर्शनं राजन्कारयामि वदस्व मे
दोषं पापकरं यत्तु मत्संगादिह चेद्भवेत् ॥६॥
एवं चिंतयसे दुःखं यथान्यः प्राकृतो जनः
महाभयाद्यथाभीतो मोहगर्ते गतो यथा ॥७॥
त्यज चिंतां महाराज न गंतव्यं त्वया दिवि
येन ते जायते दुःखं तन्न कार्यं मया कदा ॥८॥
एवमुक्तस्तथा राजा तामुवाच वराननाम्
चिंतितं यन्मया देवि तच्छृणुष्व हि सांप्रतम् ॥९॥
मानभंगो मया दृष्टो नैव स्वस्य मनःप्रिये
मयि स्वर्गं गते कांते प्रजा दीना भविष्यति ॥१०॥
त्रासयिष्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाः
त्वया सार्धं प्रयास्यामि स्वर्गलोकं वरानने ॥११॥
एवमाभाष्य तां राजा समाहूय सुतोत्तमम्
पूरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम् ॥१२॥
एह्येहि सर्वधर्मज्ञ धर्मं जानासि निश्चितम्
ममाज्ञया हि धर्मात्मन्धर्मः संपालितस्त्वया ॥१३॥
जरा मे दीयतां तात तारुण्यं गृह्यतां पुनः
राज्यं कुरु ममेदं त्वं सकोशबलवाहनम् ॥१४॥
आसमुद्रां प्रभुंक्ष्व त्वं रत्नपूर्णां वसुंधराम्
मया दत्तां महाभाग सग्रामवनपत्तनाम् ॥१५॥
प्रजानां पालनं पुण्यं कर्तव्यं च सदानघ
दुष्टानां शासनं नित्यं साधूनां परिपालनम् ॥१६॥
कर्तव्यं च त्वया वत्स धर्मशास्त्रप्रमाणतः
ब्राह्मणानां महाभाग विधिनापि स्वकर्मणा ॥१७॥
भक्त्या च पालनं कार्यं यस्मात्पूज्या जगत्त्रये
पंचमे सप्तमे घस्रे कोशं पश्य विपश्चितः ॥१८॥
बलं च नित्यं संपूज्यं प्रसादधनभोजनैः
चारचक्षुर्भवस्व त्वं नित्यं दानपरो भव ॥१९॥
भव स्वनियतो मंत्रे सदा गोप्यः सुपंडितैः
नियतात्मा भव स्वत्वं मा गच्छ मृगयां सुत ॥२०॥
विश्वासः कस्य नो कार्यः स्त्रीषु कोशे महाबले
पात्राणां त्वं तु सर्वेषां कलानां कुरु संग्रहम् ॥२१॥
यज यज्ञैर्हृषीकेशं पुण्यात्मा भव सर्वदा
प्रजानां कंटकान्सर्वान्मर्दयस्व दिने दिने ॥२२॥
प्रजानां वांछितं सर्वमर्पयस्व दिने दिने
प्रजासौख्यं प्रकर्तव्यं प्रजाः पोषय पुत्रक ॥२३॥
स्वको वंशः प्रकर्तव्यः परदारेषु मा कृथाः
मतिं दुष्टां परस्वेषु पूर्वानन्वेहि सर्वदा ॥२४॥
वेदानां हि सदा चिंता शास्त्राणां हि च सर्वदा
कुरुष्वैवं सदा वत्स शस्त्राभ्यासरतो भव ॥२५॥
संतुष्टः सर्वदा वत्स स्वशय्या निरतो भव
गजस्य वाजिनोभ्यासं स्यंदनस्य च सर्वदा ॥२६॥
एवमादिश्य तं पुत्रमाशीर्भिरभिनंद्य च
स्वहस्तेन च संस्थाप्य करे दत्तं स्वमायुधम् ॥२७॥
स्वां जरां तु समागृह्य दत्त्वा तारुण्यमस्य च
गंतुकामस्ततः स्वर्गं ययातिः पृथिवीपतिः ॥२८॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे द्व्यशीतितमोऽध्यायः ॥८२॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP