संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १८

भूमिखंडः - अध्यायः १८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सोमशर्मोवाच-
पूर्वजन्मकृतं पापं त्वयाख्यातं च मे मुने
शूद्रत्वेन तु विप्रेन्द्र मयैव परिवर्जितम् ॥१॥
विप्रत्वं हि मया प्राप्तं तत्कथं द्विजसत्तम
तत्सर्वं कारणं ब्रूहि ज्ञानविज्ञानपंडित ॥२॥
वसिष्ठ उवाच-
यत्त्वया चेष्टितं पूर्वं कर्मधर्माश्रितंद्विज
तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे ॥३॥
ब्राह्मणः कश्चिदनघः सदाचारः सुपंडितः
विष्णुभक्तस्तु धर्मात्मा नित्यं विष्णुपरायणः ॥४॥
यात्राव्याजेन तीर्थानां भ्रमत्येकः समेदिनीम्
अटमानः समायातस्तव गेहं महामतिः ॥५॥
याचितं स्थानमेकं वै वासार्थं द्विजसत्तम
तवैव भार्यया दत्तं त्वया च सह पुत्रकैः ॥६॥
एयतामेयतां ब्रह्मन्सुखेन सुगृहे मम
वैष्णवं ब्राह्मणं पुण्यमित्युवाच पुनः पुनः ॥७॥
सुखेन स्थीयतामत्र गृहोयं तव सुव्रत
अद्य धन्योस्म्यहं पुण्यमद्य तीर्थमहं गतः ॥८॥
अद्य तीर्थफलं प्राप्तं तवांघ्रिद्वयदर्शनात्
गवां स्थानं वरं पुण्यं निवासाय निवेदितम् ॥९॥
अंगसंवाहनं कृत्वा पादौ चैव प्रमर्दितौ
क्षालितौ चपुनस्तोयैः स्नातः पादोदकेन हि ॥१०॥
सद्यो घृतं दधिक्षीरमन्नं तक्रं प्रदत्तवान्
तस्मै च ब्राह्मणायैव भवानित्थं महात्मने ॥११॥
एवं संतोषितो विप्रस्त्वया च सह भार्यया
पुत्रैः सार्धं महाभागो वैष्णवो ज्ञानपंडितः ॥१२॥
अथ प्रभाते संप्राप्ते दिने पुण्ये सुभाग्यदे
आषाढस्य तु शुद्धस्यैकादशी पापनाशनी ॥१३॥
तस्मिन्दिने सुसंप्राप्ता सर्वपातकनाशिनी
यस्यां देवो हृषीकेशो योगनिद्रां प्रगच्छति ॥१४॥
तां प्राप्य च ततो लोकास्तत्यजुर्बुद्धिपंडिताः
गृहस्य सर्वकर्माणि विष्णुध्यानरता द्विज ॥१५॥
उत्सवं परमं चक्रुर्गीतमंगलवादनैः
स्तुवंति ब्राह्मणाः सर्वे वेदैः स्तोत्रैः सुमंगलैः ॥१६॥
एवं महोत्सवं प्राप्य स च ब्राह्मणसत्तमः
तस्मिन्दिने स्थितस्तत्र संप्राप्तं समुपोषणम् ॥१७॥
एकादश्यास्तु माहात्म्यं पठितं ब्राह्मणेन वै
भार्या पुत्रैः सुतैः सार्द्धं श्रुतं धर्ममनुत्तमम् ॥१८॥
श्रुते तस्मिन्महापुण्ये भार्या पुत्रैस्तु प्रेरितः
संसर्गादस्य विप्रस्य व्रतमेतत्समाचर ॥१९॥
तदाकर्ण्य महद्वाक्यं सर्वपुण्यप्रदायकम्
व्रतमेतं करिष्यामि इति निश्चितमानसः ॥२०॥
भार्या पुत्रैः समं गत्वा नद्यां स्नानं कृतं त्वया
हृष्टेन मनसा विप्र पूजितो मधुसूदनः ॥२१॥
सर्वोपहारैः पुण्यैश्च गंधधूपादिभिस्तथा
रात्रौ जागरणं कृत्वा नृत्यगीतादिभिस्तथा ॥२२॥
ब्राह्मणस्य प्रसंगेन नद्यां स्नानं पुनः कृतम्
पूजितो देवदेवेशः पुष्पधूपादिमंगलैः ॥२३॥
भक्त्या प्रणम्य गोविंदं स्नापयित्वा पुनः पुनः
निर्वापं तादृशं दत्तं ब्राह्मणाय महात्मने ॥२४॥
भक्त्या प्रणम्य तं विप्रं दत्ता तस्मै सुदक्षिणा
कृतवान्पारणं विप्र पुत्रैर्भार्यादिभिः समम् ॥२५॥
प्रेषितो भक्तिपूर्वेण सद्भावेन त्वयैव सः
एवं व्रतं समाचीर्णं त्वया वै द्विजसत्तम ॥२६॥
संगत्या ब्राह्मणस्यैव विष्णोश्चैव प्रसादतः
भवान्ब्राह्मणतां प्राप्तः सत्यधर्मसमन्वितः ॥२७॥
तस्य व्रतस्य भावेन त्वया प्राप्तं महत्कुलम्
भूसुराणां महाप्राज्ञं सत्यधर्मसमाविलम् ॥२८॥
तस्मै तु ब्राह्मणायैव वैष्णवाय महात्मने
श्रद्धया सत्यभावेन दत्तमन्नं सुसंस्कृतम् ॥२९॥
तस्य दानस्य भावेन मिष्टान्नमुपतिष्ठति
महामोहैः प्रमुग्धो हि तृष्णया व्यापितं मनः ॥३०॥
पूर्वजन्मनि ते विप्र अर्थमेव प्रसंचितम्
न दत्तं ब्राह्मणेभ्यो हि दीनेष्वन्येषु वै त्वया ॥३१॥
दारेषु पुत्रलोभेन म्रियमाणेन वै तदा
तस्य पापस्य भावेन दारिद्रं त्वामुपाविशत् ॥३२॥
पुत्रलोभं परित्यज्य स्नेहं त्यक्त्वा प्रदूरतः
अपुत्रवान्भवाञ्जातस्तस्य पापस्य वै फलम् ॥३३॥
सुपुत्रं च कुलं विप्र धनधान्यवरस्त्रियः
सुजन्ममरणं चैव सुभोगाः सुखमेव च ॥३४॥
राज्यं स्वर्गश्च मोक्षश्च यद्यद्दुर्लभमेव च
प्रसादात्तस्य देवस्य विष्णोश्चैव महात्मनः ॥३५॥
तस्मादाराध्य गोविन्दं नारायणमनामयम्
प्राप्स्यसि त्वं परं स्थानं तद्विष्णोः परमं पदम् ॥३६॥
सुपुत्र त्वं धनं धान्यं सुभोगान्सुखमेव च
पूर्वजन्मकृतं सर्वं यत्त्वया परिचेष्टितम् ॥३७॥
तन्मया कथितं विप्र तवाग्रे परिनिष्ठितम्
एवं ज्ञात्वा महाभाग नारायणपरो भव ॥३८॥
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि
हर्षेणयुक्तः स महानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र ॥३९॥
आमंत्र्य विप्रं स जगाम गेहं तां प्राप्य भार्यां सुमनां प्रहर्षः
सर्वं हि वृत्तं ममपूर्वचेष्टितं तेनैव विप्रेण तव प्रसादात् ॥४०॥
भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहं परिनाशितं मे
आराधयिष्ये मधुसूदनं हि यास्यामि मोक्षं परमं पदं तत् ॥४१॥
आकर्ण्य वाक्यं परमं महांतं सुमंगलं मंगलदायकं हि
हर्षेण युक्ता तमुवाच कांतं पुण्योसि विप्रेण विबोधितोऽसि ॥४२॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे-ऐंद्रे सुमनोपाख्याने अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP