संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ६३

भूमिखंडः - अध्यायः ६३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकर्मोवाच-
तयोश्चापि द्विजश्रेष्ठ मातापित्रोश्च स्नातयोः
पुत्रस्यापि हि सर्वांगे पतंत्यंबुकणा यदा ॥१॥
सर्वतीर्थसमं स्नानं पुत्रस्यापि सुजायते
पतितं विकलं वृद्धमशक्तं सर्वकर्मसु ॥२॥
व्याधितं कुष्ठिनं तातं मातरं च तथाविधाम्
उपाचरति यः पुत्रस्तस्य पुण्यं वदाम्यहम् ॥३॥
विष्णुस्तस्य प्रसन्नात्मा जायते नात्र संशयः
प्रयाति वैष्णवं लोकं यदप्राप्यं हि योगिभिः ॥४॥
पितरौ विकलौ दीनौ वृद्धावेतौ गुरू सुतः
महागदेन संप्राप्तौ परित्यजति पापधीः ॥५॥
पुत्रो नरकमाप्नोति दारुणं कृमिसंकुलम्
वृद्धाभ्यां च समाहूतो गुरूभ्यामिह सांप्रतम् ॥६॥
न प्रयाति सुतो भूत्वा तस्य पापं वदाम्यहम्
विष्ठाशी जायते मूढो ग्रामघ्रोणी न संशयः ॥७॥
यावज्जन्मसहस्रं तु पुनः श्वा चाभिजायते
पुत्रगेहेस्थितौ वृद्धौ माता च जनकस्तथा ॥८॥
अभोजयित्वा तावन्नं स्वयमत्ति च यः सुतः
मूत्रं विष्ठां स भुंजीत यावज्जन्मसहस्रकम् ॥९॥
कृष्णसर्पो भवेत्पापी यावज्जन्मशतद्वयम्
मातरंपितरं वृद्धमवज्ञाय प्रवर्त्तते ॥१०॥
ग्राहोपि जायते दुष्टो जन्मकोटिशतैरपि
तावेतौ कुत्सते पुत्रः कटुकैर्वचनैरपि ॥११॥
स च पापी भवेद्व्याघ्रः पश्चादृक्षः प्रजायते
मातरंपितरं पुत्रो यो न मन्येत दुष्टधीः ॥१२॥
कुंभीपाके वसेत्तावद्यावद्युगसहस्रकम्
नास्ति मातृसमं तीर्थं पुत्राणां च पितुः समम् ॥१३॥
तारणाय हितायैव इहैव च परत्र च
तस्मादहं महाप्राज्ञ पितृदेवं प्रपूजये ॥१४॥
मातृदेवं सर्वदेव योगयोगी तथाभवम्
मातृपितृप्रसादेन संजातं ज्ञानमुत्तमम् ॥१५॥
त्रिलोकीयं समस्ता तु संयाता मम वश्यताम्
अर्वाचीनगतिं जाने देवस्यास्य महात्मनः ॥१६॥
वासुदेवस्य तस्यैव पराचीनां महामते
सर्वं ज्ञानं समुद्भूतं पितृमातृप्रसादतः ॥१७॥
को न पूजयते विद्वान्पितरं मातरं तथा
सांगोपांगैरधीतैस्तैः श्रुतिशास्त्रसमन्वितैः ॥१८॥
वेदैरपि च किं विप्रा पिता येन न पूजितः
माता न पूजिता येन तस्य वेदा निरर्थकाः ॥१९॥
यज्ञैश्च तपसा विप्र किं दानैः किं च पूजनैः
प्रयाति तस्य वैफल्यं न माता येन पूजिता ॥२०॥
न पिता पूजितो येन जीवमानो गृहे स्थितः
एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह ॥२१॥
एष पुत्रस्य वै मोक्षस्तथा जन्मफलं शुभम्
एष पुत्रस्य वै यज्ञो दानमेव न संशयः ॥२२॥
पितरं पूजयेन्नित्यं भक्त्या भावेन तत्परः
तस्य जातं समस्तं तद्यदुक्तं पूर्वमेव हि ॥२३॥
दानस्यापि फलं तेन तीर्थस्यापि न संशयः
यज्ञस्यापि फलं प्राप्तं माता येनाप्युपासिता ॥२४॥
पिता येन सुभक्त्या च नित्यमेवाप्युपासितः
तस्य सर्वा सुसंसिद्धा यज्ञाद्याः पुण्यदाः क्रियाः ॥२५॥
एतदर्थं समाज्ञातं धर्मशास्त्रं श्रुतं मया
पितृभक्तिपरो नित्यं भवेत्पुत्रो हि पिप्पल ॥२६॥
तुष्टे पितरि संप्राप्तं यदुराज्ञा पुरा सुखम्
रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृणु ॥२७॥
रुरुणा पौरवेणापि पित्रा शप्तेन भूतले
एवं ज्ञानं मया चाप्तं द्वावेतौ यदुपासितौ ॥२८॥
एतयोश्च प्रसादेन प्राप्तं फलमनुत्तमम् ॥२९॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-माहात्म्ये त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP