संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७४

भूमिखंडः - अध्यायः ७४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकर्मोवाच-
दूतास्तु ग्रामेषु वदंति सर्वे द्वीपेषु देशेष्वथ पत्तनेषु
लोकाः शृणुध्वं नृपतेस्तदाज्ञां सर्वप्रभावैर्हरिमर्चयंतु ॥१॥
दानैश्च यज्ञैर्बहुभिस्तपोभिर्धर्माभिलाषैर्यजनैर्मनोभिः
ध्यायंतु लोका मधुसूदनं तु आदेशमेवं नृपतेस्तु तस्य ॥२॥
एवं सुघुष्टं सकलं तु पुण्यमाकर्ण्य तं भूमितलेषु लोकैः
तदाप्रभृत्येव यजंति विष्णुं ध्यायंति गायंति जपंति मर्त्याः ॥३॥
वेदप्रणीतैश्च सुसूक्तमंत्रैः स्तोत्रैः सुपुण्यैरमृतोपमानैः
श्रीकेशवं तद्गतमानसास्ते व्रतोपवासैर्नियमैश्च दानैः ॥४॥
विहाय दोषान्निजकायचित्तवागुद्भवान्प्रेमरताः समस्ताः
लक्ष्मीनिवासं जगतां निवासं श्रीवासुदेवं परिपूजयंति ॥५॥
इत्याज्ञातस्य भूपस्य वर्तते क्षितिमंडले
वैष्णवेनापि भावेन जनाः सर्वे जयंति ते ॥६॥
नामभिः कर्मभिर्विष्णुं यजंते ज्ञानकोविदाः
तद्ध्यानास्तद्व्यवसिता विष्णुपूजापरायणाः ॥७॥
यावद्भूमंडलं सर्वं यावत्तपति भास्करः
तावद्धि मानवा लोकाः सर्वे भागवता बभुः ॥८॥
विष्णोर्ध्यानप्रभावेण पूजास्तोत्रेण नामतः
आधिव्याधिविहीनास्ते संजाता मानवास्तदा ॥९॥
वीतशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः
संजाता वैष्णवा विप्र प्रसादात्तस्य चक्रिणः ॥१०॥
आमयैश्च विहीनास्ते दोषैरोषैश्च वर्जिताः
सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः ॥११॥
प्रसादात्तस्य देवस्य संजाता मानवास्तदा
अमराः निर्जराः सर्वे धनधान्यसमन्विताः ॥१२॥
मर्त्या विष्णुप्रसादेन पुत्रपौत्रैरलंकृताः
तेषामेव महाभाग गृहद्वारेषु नित्यदा ॥१३॥
कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः
सर्वकामदुघा गावः सचिंतामणयस्तथा ॥१४॥
संति तेषां गृहे पुण्याः सर्वकामप्रदायकाः
अमरा मानवा जाताः पुत्रपौत्रैरलंकृताः ॥१५॥
सर्वदोषविहीनास्ते विष्णोश्चैव प्रसादतः
सर्वसौभाग्यसंपन्नाः पुण्यमंगलसंयुताः ॥१६॥
सुपुण्या दानसंपन्ना ज्ञानध्यानपरायणाः
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् ॥१७॥
तस्मिञ्शासति धर्मज्ञे ययातौ नृपतौ तदा
वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः ॥१८॥
तद्ध्यानास्तद्गताः सर्वे संजाता भावतत्पराः
तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम ॥१९॥
पताकाभिः सुशुक्लाभिः शंखयुक्तानि तानि वै
गदांकितध्वजाभिश्च नित्यं चक्रांकितानि च ॥२०॥
पद्मांकितानि भासंते विमानप्रतिमानि च
गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः ॥२१॥
सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सत्तमाः
वनानि संति दिव्यानि शाद्वलानि शुभानि च ॥२२॥
तुलस्या च द्विजश्रेष्ठ तेषु केशवमंदिरैः
भासंते पुण्यदिव्यानि गृहाणि प्राणिनां सदा ॥२३॥
सर्वत्र वैष्णवो भावो मंगलो बहु दृश्यते
शंखशब्दाश्च भूलोके मिथः स्फोटरवैः सखे ॥२४॥
श्रूयंते तत्र विप्रेंद्र दोषपापविनाशकाः
शंखस्वस्तिकपद्मानि गृहद्वारेषु भित्तिषु ॥२५॥
विष्णुभक्त्या च नारीभिर्लिखितानि द्विजोत्तम
गीतरागसुवर्णैश्च मूर्च्छना तानसुस्वरैः ॥२६॥
गायंति केशवं लोका विष्णुध्यानपरायणाः ॥२७॥
हरिं मुरारिं प्रवदंति केशवं प्रीत्या जितं माधवमेव चान्ये
श्रीनारसिंहं कमलेक्षणं तं गोविंदमेकं कमलापतिं च ॥२८॥
कृष्णं शरण्यं शरणं जपंति रामं च जप्यैः परिपूजयंति
दंडप्रणामैः प्रणमंति विष्णुं तद्ध्यानयुक्ताः परवैष्णवास्ते ॥२९॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे चतुःसप्ततितमोऽध्यायः ॥७४॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP