संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ११२

भूमिखंडः - अध्यायः ११२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
तदेव गानं च सुरांगनाभिर्गीतं समाकर्ण्य च गीतकैर्ध्रुवैः
समाकुला चापि बभूव तत्र सा शंभुपुत्री परिचिंतयाना ॥१॥
आसनात्तूर्णमुत्थाय महोत्साहेन संयुता
तूर्णं गता वरारोहा तपोभावसमन्विता ॥२॥
तं दृष्ट्वा देवसंकाशं दिव्यरूपसमप्रभम्
दिव्यगंधानुलिप्तांगं दिव्यमालाभिशोभितम् ॥३॥
दिव्यैराभरणैर्वस्त्रैः शोभितं नृपनंदनम्
दीप्तिमंतं यथा सूर्यं दिव्यलक्षणसंयुतम् ॥४॥
किं वा देवो महाप्राज्ञो गंधर्वो वा भविष्यति
किं वा नागसुतः सोयं किंवा विद्याधरो भवेत् ॥५॥
देवेषु नैव पश्यामि कुतो यक्षेषु जायते
अनया लीलया वीरः सहस्राक्षोपि जायते ॥६॥
शंभुरेष भवेत्किंवा किंवा चायं मनोभवः
किंवा पितुः सखा मे स्यात्पौलस्त्योऽयं धनाधिपः ॥७॥
एवं समा चिंतयती च यावत्तावत्त्वरं रूपगुणाधिपा सा
समेत्य रंभासु महासखीभिरुवाच तां शंभुसुतां प्रहस्य ॥८॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नहुषाख्याने द्वादशाधिकशततमोऽध्यायः ॥११२॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP