संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः २४

भूमिखंडः - अध्यायः २४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
हतं श्रुत्वा दितिः पुत्रं सुबलं बलमेव च
रुदितं करुणं कृत्वा हा हा कष्टं भृशं मम ॥१॥
एवं सुकरुणं कृत्वा बहुकालं तपस्विनी
सा गता कश्यपं कांतं तमुवाच यशस्विनी ॥२॥
तव पुत्रो महापाप इंद्रः सुरगणेश्वरः
सागरोपगतं दृष्ट्वा बलं मे ब्रह्मलक्षणम् ॥३॥
वज्रेण घातयामास संध्यामास्यंतमेव हि
एवं श्रुत्वा ततः क्रुद्धो मरीचितनयस्तदा ॥४॥
क्रोधेन महताविष्टः प्रजज्वालेव वह्निना
अवलुंच्य जटामेकां शुच्यग्नौ स द्विजोत्तमः ॥५॥
इंद्रस्यैव वधार्थाय पुत्रमुत्पादयाम्यहम्
तस्मात्कुंडात्समुत्पन्नो हुताशनमुखादपि ॥६॥
कृष्णांजनचयोपेतः पिंगाक्षो भीषणाकृतिः
दंष्ट्राकरालवक्त्रांतो जगतां भयदायकः ॥७॥
महाचर्वरिको घोरः खड्गचर्मधरस्तथा
सर्वांगतेजसा दीप्तो महामेघोपमो बली ॥८॥
उवाच कश्यपं विप्रमादेशो मम दीयताम्
कस्मादुत्पादितो विप्र भवता कारणं वद ॥९॥
तमहं साधयिष्यामि प्रसादात्तव सुव्रत
कश्यप उवाच-
अस्या मनोरथं पुत्र पूरयस्व ममैव हि ॥१०॥
अदित्यास्त्वं महाप्राज्ञ जहि इंद्रं दुरात्मकम्
निहते देवराजे हि ऐंद्रं पदं प्रभुंक्ष्व च ॥११॥
एवं तेन समादिष्टः कश्यपेन महात्मना
वृत्रस्तु उद्यमं चक्रे तस्येंद्रस्य वधाय च ॥१२॥
धनुर्वेदस्य चाभ्यासं स चक्रे पौरुषान्वितः
बलं वीर्यं तथा क्षात्रं तेजो धैर्यसमन्वितम् ॥१३॥
दृष्ट्वा हि तस्य दैत्यस्य सहस्राक्षो भयातुरः
उपायं चिंतितं तस्य वृत्रस्यापि दुरात्मनः ॥१४॥
वधार्थं देवदेवेन समाहूय महामुनीन्
सप्तर्षीन्प्रेषयामास वृत्रं दैत्येश्वरं प्रति ॥१५॥
भवंतस्तत्र गच्छंतु यत्र वृत्रः स तिष्ठति
संधिं कुर्वंतु वै तेन सार्द्धं मम मुनीश्वराः ॥१६॥
एवं तेन समादिष्टा मुनयः सप्त ते तदा
वृत्रासुरं ततः प्रोचुः सहस्राक्ष प्रचालिताः ॥१७॥
सख्यं कर्तुं प्रयच्छेत्स क्रियतां दैत्यसत्तम
ऋषयः सप्ततत्त्वज्ञा ऊचुर्वृत्रं महाबलम् ॥१८॥
सहस्राक्षो महाप्राज्ञो भवता सह सत्तम
मैत्रमिच्छति वै कर्तुं तत्कथं न करोषि किम् ॥१९॥
अर्धमैंद्रं पदं वीर सत्वं भुंक्ष्व सुखेन वै
वर्तंत्वर्द्धेन इंद्रस्तु असुरा देवतास्तथा ॥२०॥
सुखं वर्तंतु ते सर्वे वैरं चैव विसृज्य वै
वृत्र उवाच-
यदि सत्येन देवेंद्रो मैत्रमिच्छति सत्तमः ॥२१॥
सत्यमाश्रित्य चैवाहं करिष्ये नात्र संशयः
छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत् ॥२२॥
तदा किं क्रियते विप्रा इत्यर्थे प्रत्ययं हि किम्
ऋषयस्त्विंद्रमाचख्युरित्यर्थं प्रत्ययं वद ॥२३॥
तन्नस्त्वं सत्यतां ब्रूहि यदि सख्यमिहेच्छसि
इंद्र उवाच-
यद्यऽसत्येन वर्तामि भवद्भिः सह छद्मना ॥२४॥
ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः
छद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत् ॥२५॥
ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयः
इत्युवाच महाप्राज्ञ त्वामेवं स पुरंदरः ॥२६॥
एतेन प्रत्ययेनापि सख्यं कुरु महामते
वृत्र उवाच-
भवतां शिष्टमार्गेण सत्येनानेन तस्य च ॥२७॥
मैत्रमेवं करिष्यामि तेन सार्द्धं द्विजोत्तमाः
वृत्रमिंद्रस्यसंस्थानं नीतं ब्राह्मणपुङ्गवैः ॥२८॥
इन्द्रस्तमागतं दृष्ट्वा वृत्रं मित्रार्थमुद्यतः
सिंहासनात्समुत्थाय अर्घमादाय सत्वरः ॥२९॥
ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तम
अर्धं भुंक्ष्व महाप्राज्ञ ऐंद्रमेतन्महत्पदम् ॥३०॥
वर्तितव्यं सुखेनापि आवाभ्यां दैत्यसत्तम
एवं विश्वासयन्दैत्यं वृत्र मैत्रेण वै तदा ॥३१॥
गतेषु तेषु विप्रेषु स्वस्थानं द्विजसत्तम
छिद्रं पश्यति दुष्टात्मा वृत्रस्यापि सदैव हि ॥३२॥
सावधानत्वमिंद्रोपि दिवारात्रौ प्रचिंतयेत्
तस्यच्छिद्रं न पश्येत वृत्रस्यापि महात्मनः ॥३३॥
उपायं चिंतयामास तस्यैव वधहेतवे
रंभा संप्रेषिता तेन मोहयस्व महासुरम् ॥३४॥
येनकेनाप्युपायेन यथा हत्वा लभे सुखम्
तथा कुरुष्व कल्याणि संमोहाय सुरद्विषः ॥३५॥
वनं पुण्यं महादिव्यं पुण्यपादपसेवितम्
बहुवृक्षफलोपेतं मृगपक्षिसमाकुलम् ॥३६॥
विमानमंदिरैर्दिव्यैः सर्वत्र परिशोभितम्
दिव्यगंधर्वसंगीतं भ्रमराकुलितं सदा ॥३७॥
कोकिलानां रुतैः पुण्यैः सर्वत्र मधुरायतैः
शिखिसारंगनादैश्च सर्वत्र सुसमाकुलम् ॥३८॥
दिव्यैस्तु चंदनैर्वृक्षैः सर्वत्र समलंकृतम्
वापीकुंडतडागैश्च जलपूर्णैर्मनोहरैः ॥३९॥
कमलैः शतपत्रैश्च पुष्पितैः समलंकृतम्
देवगंधर्वसंसिद्धैश्चारणैश्चैव किन्नरैः ॥४०॥
मुनिभिः शुशुभे दिव्यैर्दिव्योद्यानवरेण च
अप्सरोगणसंकीर्णं नानाकौतुकमंगलैः ॥४१॥
हेमप्रासादसंबाधं दंडच्छत्रैश्च चामरैः
कलशैश्च पताकाभिः सर्वत्रसमलंकृतम् ॥४२॥
वेदध्वनिसमाकीर्णं गीतध्वनिसमाकुलम्
एवं नंदनमासाद्य सा रंभा चारुहासिनी ॥४३॥
अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनी
सूत उवाच-
एकदा तु स वृत्रो वै कालाकृष्टो गतो वनम् ॥४४॥
कतिभिर्दानवैः सार्द्धं मुदया परया युतः
अलक्ष्ये भ्रमते पार्श्वं तस्यैव च महात्मनः ॥४५॥
देवराजोपि विप्रेंद्रश्छिद्रान्वेषी द्विषां किल
स हि वृत्रो महाप्राज्ञो विश्वस्तः सर्वकर्मसु ॥४६॥
इंद्रं मित्रं परं जानन्भयं चक्रे न तस्य सः
भ्रममाणो वनं पश्येत्सर्वत्र परमं शुभम् ॥४७॥
सुरम्यं कौतुकवनं वनितागणसंकुलम्
चंदनस्यापि वृक्षस्य छायां शीतां सुपुण्यदाम् ॥४८॥
समाश्रित्य विशालाक्षी रंभा तत्र प्रदीव्यति
सखीभिस्तु महाभागा दोलारूढा यशस्विनी ॥४९॥
गायते सुस्वरं गीतं सर्वविश्वप्रमोहनम्
तत्र वृत्रः समायातः कामाकुलितमानसः ॥५०॥
दोलारूढां समालोक्य रंभां चारुसुलोचनाम् ॥५१॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वृत्र-वंचनंनाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP