संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १०७ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १०७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १०७ Translation - भाषांतर कुंजल उवाच-अथासौ नारदः स्वर्गादायुराजानमागतःआगत्य कथयामास कस्माद्राजन्प्रशोचसे ॥१॥पुत्रापहरणं तेऽद्य क्षेमं जातं महामतेदेवादीनां महाराज एवं ज्ञात्वा तु मा शुचः ॥२॥सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतःसर्वकलाभिसंपूर्ण आगमिष्यति ते सुतः ॥३॥येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमःआत्मगेहे महाराज कालो नीतो न संशयः ॥४॥तस्याप्यंतं स वै कर्त्ता महावीर्यो महाबलःस त्वामभ्येष्यते भूप शिवस्य सुतया सह ॥५॥इंद्रोपेंद्रसमः पुत्रो भविष्यति स्वतेजसाइंद्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः ॥६॥एवमाभाष्य राजानमायुं देवर्षिसत्तमःजगाम सहसा तस्य पश्यतः सानुगस्य ह ॥७॥गते तस्मिन्महाभागे नारदे देवसंमितेआयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत् ॥८॥दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमःस वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः ॥९॥येनाप्यसौ हृतः पुत्रः सगुणो मे वराननेशिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति ॥१०॥इत्याह नारदो भद्रे मा कृथाः शोकमेव चत्यज चैनं महामोहं कार्यधर्मविनाशनम् ॥११॥भर्तुर्वाक्यं निशम्यैवं राज्ञी इंदुमती ततःहर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति ॥१२॥यथोक्तं देवऋषिणा तत्तथैव भविष्यतिदत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः ॥१३॥भविष्यति न संदेहः प्रतिभात्येनमेव हिइत्येवं चिंतयित्वा तु ननाम द्विजपुंगवम् ॥१४॥नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने चयस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः ॥१५॥एवमुक्त्वा तु सा देवी विरराम सुदुःखिताआगमिष्यंतमाज्ञाय नहुषं तनयं पुनः ॥१६॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने सप्तोत्तरशततमोऽध्यायः ॥१०७॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP