संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १०७

भूमिखंडः - अध्यायः १०७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
अथासौ नारदः स्वर्गादायुराजानमागतः
आगत्य कथयामास कस्माद्राजन्प्रशोचसे ॥१॥
पुत्रापहरणं तेऽद्य क्षेमं जातं महामते
देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः ॥२॥
सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुतः
सर्वकलाभिसंपूर्ण आगमिष्यति ते सुतः ॥३॥
येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः
आत्मगेहे महाराज कालो नीतो न संशयः ॥४॥
तस्याप्यंतं स वै कर्त्ता महावीर्यो महाबलः
स त्वामभ्येष्यते भूप शिवस्य सुतया सह ॥५॥
इंद्रोपेंद्रसमः पुत्रो भविष्यति स्वतेजसा
इंद्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः ॥६॥
एवमाभाष्य राजानमायुं देवर्षिसत्तमः
जगाम सहसा तस्य पश्यतः सानुगस्य ह ॥७॥
गते तस्मिन्महाभागे नारदे देवसंमिते
आयुरागत्य तां राज्ञीं तत्सर्वं विन्यवेदयत् ॥८॥
दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः
स वै राज्ञि कुशल्यास्ते विष्णोश्चैव प्रसादतः ॥९॥
येनाप्यसौ हृतः पुत्रः सगुणो मे वरानने
शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति ॥१०॥
इत्याह नारदो भद्रे मा कृथाः शोकमेव च
त्यज चैनं महामोहं कार्यधर्मविनाशनम् ॥११॥
भर्तुर्वाक्यं निशम्यैवं राज्ञी इंदुमती ततः
हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति ॥१२॥
यथोक्तं देवऋषिणा तत्तथैव भविष्यति
दत्तात्रेयेण मे दत्तस्तनपो ह्यजरामरः ॥१३॥
भविष्यति न संदेहः प्रतिभात्येनमेव हि
इत्येवं चिंतयित्वा तु ननाम द्विजपुंगवम् ॥१४॥
नमोस्तु तस्मै परिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च
यस्य प्रसादेन मया सुपुत्रः प्राप्तः सुधीरः सुगुणः सुपुण्यः ॥१५॥
एवमुक्त्वा तु सा देवी विरराम सुदुःखिता
आगमिष्यंतमाज्ञाय नहुषं तनयं पुनः ॥१६॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुषाख्याने सप्तोत्तरशततमोऽध्यायः ॥१०७॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP