संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १३

भूमिखंडः - अध्यायः १३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सोमशर्मोवाच-
लक्षणं ब्रह्मचर्यस्य तन्मे विस्तरतो वद
कीदृशं ब्रह्मचर्यं च यदि जानासि भामिनि ॥१॥
नित्यं सत्ये रतिर्यस्य पुण्यात्मा तुष्टितां व्रजेत्
ऋतौ प्राप्ते व्रजेन्नारीं स्वीयां दोषविवर्जितः ॥२॥
स्वकुलस्य सदाचारं कदानैव विमुंचति
एतदेव समाख्यातं गृहस्थस्य द्विजोत्तम ॥३॥
ब्रह्मचर्यं मया प्रोक्तं गृहिणामुत्तमं किल
यतीनां तु प्रवक्ष्यामि तन्मे निगदतः शृणु ॥४॥
दमसत्यसमायुक्तः पापाद्भीतस्तु सर्वदा
भार्यासंगं वर्जयित्वा ध्यानज्ञानप्रतिष्ठितः ॥५॥
यतीनां ब्रह्मचर्यं च समाख्यातं तवाग्रतः
तप एव प्रवक्ष्यामि तन्मेनिगदतः शृणु ॥६॥
आचारेण प्रवर्तेत कामक्रोधविवर्जितः
प्राणिनामुपकाराय संस्थितउद्यमावृतः ॥७॥
तप एवं समाख्यातं सत्यमेवं वदाम्यहम्
परद्रव्येष्वलोलुप्त्वं परस्त्रीषु तथैव च ॥८॥
दृष्ट्वा मतिर्न यस्य स्यात्स सत्यः परिकीर्तितः
दानमेव प्रवक्ष्यामि येन जीवंति मानवाः ॥९॥
आत्मसौख्यं प्रतीच्छेद्यः स इहैव परत्र वा
अन्नस्यापि महादानं सुखस्यैव ध्रुवस्य वा ॥१०॥
ग्रासमात्रं तथा देयं क्षुधार्ताय न संशयः
दत्ते सति महत्पुण्यममृतं सोश्नुते सदा ॥११॥
दिनेदिने प्रदातव्यं यथाविभवसंभवम्
तृणं शय्यां च वचनं गृहच्छायां सुशीतलाम् ॥१२॥
भूमिमापस्तथा चान्नं प्रियवाक्यमनुत्तमम्
आसनं वचनालापं कौटिल्येन विवर्जितम् ॥१३॥
आत्मनो जीवनार्थाय नित्यमेव करोति यः
देवान्पितॄन्समभ्यर्च्य एवं दानं ददाति यः ॥१४॥
इहैव मोदते सो वै परत्र हि तथैव च
अवंध्यं दिवसं यो वै दानाध्ययनकर्मभिः ॥१५॥
प्रकुर्यान्मानुषो भूत्वा स देवो नात्र संशयः
नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमम् ॥१६॥
देवानां ब्राह्मणानां च पूजास्वभिरतो हि यः
नित्यं नियमसंयुक्तो दानव्रतेषु सुव्रत ॥१७॥
उपकारेषु पुण्येषु नियमोऽयं प्रकीर्तितः
क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम ॥१८॥
पराक्रोशं हि संश्रुत्य ताडिते सति केनचित्
क्रोधं न चैव गच्छेत्तु ताडितो न हि ताडयेत् ॥१९॥
सहिष्णुः स्यात्स धर्मात्मा नहि रागं प्रयाति च
समश्नाति परं सौख्यमिह चामुत्र वापि च ॥२०॥
एवं क्षमा समाख्याता शौचमेवं वदाम्यहम्
सबाह्याभ्यंतरे यो वै शुद्धो रागविवर्जितः ॥२१॥
स्नानाचमनकैरेव व्यवहारेण वर्तते
शौचमेवं समाख्यातमहिंसां तु वदाम्यहम् ॥२२॥
तृणमपि विना कार्यञ्छेत्तव्यं न विजानता
अहिंसानिरतो भूयाद्यथात्मनि तथापरे ॥२३॥
शांतिमेव प्रक्ष्यामि शांत्या सुखं समश्नुते
शांतिरेव प्रकर्तव्या क्लेशान्नैव परित्यजेत् ॥२४॥
भूतवैरं विसृज्यैव मन एवं प्रकारयेत्
एवं शांतिः समाख्याता अस्तेयं तु वदाम्यहम् ॥२५॥
परस्वं नैव हर्तव्यं परजाया तथैव च
मनोभिर्वचनैः कायैर्मन एवं प्रकारयेत् ॥२६॥
दममेव प्रवक्ष्यामि तवाग्रे द्विजसत्तम
दमनादिंद्रियाणां वै मनसोपि विकारिणः ॥२७॥
औद्धत्यं नाशयेत्तेषां स चैतन्यो वशी तदा
शुश्रूषां तु प्रवक्ष्यामि धर्मशास्त्रेषु यादृशी ॥२८॥
पूर्वाचार्यैर्यथा प्रोक्ता तामेवं प्रवदाम्यहम्
वाचा देहेन मनसा गुरुकार्यं प्रसाधयेत् ॥२९॥
जायतेऽनुग्रहो यत्र शुश्रूषा सा निगद्यते
सांगो धर्मः समाख्यातस्तवाग्रे द्विजसत्तम ॥३०॥
अन्यच्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते
ईदृशे चापि धर्मे तु वर्तते यो नरः सदा ॥३१॥
संसारे तस्य संभूतिः पुनरेव न जायते
स्वर्गं गच्छति धर्मेण सत्यंसत्यं वदाम्यहम् ॥३२॥
एवं ज्ञात्वा महाप्राज्ञ धर्ममेव व्रजस्व हि
सर्वं हि प्राप्यते कांत यदसाध्यं महीतले ॥३३॥
धर्मप्रसादतस्तस्मात्कुरु वाक्यं ममैव हि
भार्यायास्तुवचः श्रुत्वा सोमशर्मा सुबुद्धिमान् ॥३४॥
पुनः प्रोवाच तां भार्यां सुमनां धर्मवादिनीम् ॥३५॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे- ऐंद्रे सुमनोपाख्याने त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP