संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ९ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ९ Translation - भाषांतर कश्यप उवाच-एवं संबोधितस्तत्र आत्मा ध्यानादिकैस्तदात्यक्तुकामः स तत्कार्यं पंचात्मकं स बुद्धिमान् ॥१॥निमित्तान्येव पश्यैव प्राप्य तांस्तान्प्रयाति सःविहाय कायं निर्लक्ष्यं पतितं नैव पश्यति ॥२॥सहवर्द्धितयोर्नास्ति संबंधः प्राण देहयोःधनपुत्रकलत्रैश्च संबंधः केन हेतुना ॥३॥एवं ज्ञात्वा शमं गच्छ क्लैब्यं मा भज सुप्रियेअयमेव परं ब्रह्म अयमेव सनातनः ॥४॥अयमात्मस्वरूपेण दैत्य देवेषु संस्थितःअयं ब्रह्मा अयं रुद्रो ह्ययं विष्णुः सनातनः ॥५॥अयं सृजति विश्वानि अयं पालयते प्रजाःसंहरत्येष धर्मात्मा धर्मरूपी जनार्दनः ॥६॥अनेनोत्पादिता देवा दानवाश्चैव सुप्रियदेवाश्चाधर्मनिर्मुक्ता धर्महीनाः सुतास्तव ॥७॥धर्मोयं माधवस्यांगं सर्वदैवैश्च पालितम्धर्मं च चिंतयेद्देवि धर्मं चैव तु पालयेत् ॥८॥तस्य विष्णुः स धर्मात्मा सर्वदैव प्रसादवान्धर्मेण वर्तिता देवाः सत्येन तपसा किल ॥९॥येषां विष्णुः प्रसन्नो वै धर्मस्तैरिह पालितःविष्णोः कायमिदं धर्मं सत्यं हृदयमेव च ॥१०॥यस्तौ पालयते नित्यं तस्य विष्णुः प्रसीदतिदूषयेद्यः सत्यधर्मौ पापमेव प्रपालयेत् ॥११॥तस्य विष्णुः प्रकुप्येत नाशयेदतिवीर्यवान्वैष्णवैः पालितं धर्मं तपः सत्येन संस्थितैः ॥१२॥तेषां प्रसन्नो धर्मात्मा रक्षामेवं करोति चतव पुत्रा दनोः पुत्राः सैंहिकेयास्तथैव च ॥१३॥अधर्मेणापि पापेन वर्तिताः पापचेतसःसूदिता वासुदेवेन समरे चक्रपाणिना ॥१४॥योसावात्मा मयोक्तः पूर्वमेव तवाग्रतःसोयं विष्णुर्न संदेहो धर्मात्मा सर्वपालकः ॥१५॥दैत्यकायेषु यः स्वस्थः पापमेव समास्थितःजघ्निवान्दानवान्देवि स च क्रुद्धो महामतिः ॥१६॥स बाह्याभ्यंतरे भूत्वा तव पुत्रा निपातिताःयेन चोत्पादिता देवि तेनैव विनिपातिताः ॥१७॥नैषां मोहस्तु कर्तव्यो भवत्या वचनं शृणुपापेन वर्तते योसौ स एव निधनं व्रजेत् ॥१८॥तस्मान्मोहं परित्यज्य सदाधर्मं समाश्रयदितिरुवाच-एवमस्तु महाभाग करिष्ये वचनं तव ॥१९॥कश्यपं च मुनिश्रेष्ठमेवमाभाष्य दुःखितासंबोधिता सा मुनिना दुःखं संत्यज्य संस्थिता ॥२०॥इति श्रीपद्मपुराणे भूमिखंडे देवासुरे दितिसंबोधनं नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : October 25, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP