संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ३९

भूमिखंडः - अध्यायः ३९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः-
कथं वेनो गतः स्वर्गं पापं त्यक्त्वा प्रदूरतः
तन्नो विस्तरतोऽत्रापि वद सत्यवतां वर ॥१॥
सूतउवाच-
ऋषीणां पुण्यसंसर्गात्संवादाच्च द्विजोत्तम
कायस्य मथनात्पापो बहिस्तस्य विनिर्गतः ॥२॥
पश्चाद्वेनः स पुण्यात्मा ज्ञानं लेभे च शाश्वतम्
रेवाया दक्षिणे कूले तपश्चचार स द्विजाः ॥३॥
तृणबिन्दोर्ऋषेश्चैव आश्रमे पापनाशने
वर्षाणां तु शतं साग्रं कामक्रोधविवर्जितः ॥४॥
तस्योग्रतपसादेवः शंखचक्रगदाधरः
प्रसन्नोभून्महाभागा निष्पापस्य नृपस्य वै ॥५॥
उवाच च प्रसन्नोऽस्मि व्रियतां वरउत्तमः
वेन उवाच-
यदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् ॥६॥
अनेनापि शरीरेण गंतुमिच्छामि त्वत्पदम्
पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वर
तवैव तेजसा देव तद्विष्णोः परमं पदम् ॥७॥
श्रीवासुदेव उवाच-
क्वगतोऽसौ महामोहो येन त्वं मोहितो नृप
लोभेन मोहयुक्तेन तमोमार्गे निपातितः ॥८॥
वेन उवाच-
यन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो
अतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात् ॥९॥
प्रजप्तव्यमथो पठ्यं तद्वदानुग्रहाद्विभो
भगवानुवाच-
साधु भूप महाभाग पापं ते नाशमागतम् ॥१०॥
शुद्धोसि तपसा च त्वं ततः पुण्यं वदाम्यहम्
पुरा वै ब्रह्मणा तात पृष्टोहं भवता यथा ॥११॥
तस्मै यदुदितं वत्स तत्ते सर्वं वदाम्यहम्
एकदा ब्रह्मणा ध्यानस्थितेन नाभिपंकजे ॥१२॥
प्रादुरास तदा तस्य वरदानाय सुव्रत
तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम् ॥१३॥
वासुदेवाभिधानं च सुगतिप्रदमिच्छता
स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् ॥१४॥
सर्वसौख्यप्रदं नॄणां पठतां जपतां सदा
उपादिशं महाभाग विष्णुप्रीतिकरं परम् ॥१५॥
विष्णुरुवाच-
एतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना
अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः ॥१६॥
वसंति यत्र भूतानि वसत्येषु च यो विभुः
स वासुदेवो विज्ञेयो विद्वद्भिरहमादरात् ॥१७॥
संकर्षति प्रजाश्चांते ह्यव्यक्ताय यतो विभुः
ततः संकर्षणो नाम्ना विज्ञेयः शरणागतैः ॥१८॥
इंगिते कामरूपोहं बहु स्यामिति काम्यया
प्रद्युम्नोहं बुधैस्तस्माद्विज्ञेयोस्मि सुतार्थिभिः ॥१९॥
अत्र लोके विना चेशौ सर्वेशौ हरकेशवौ
निरुद्धोहं योगबलान्न केनातोनिरुद्धवत् ॥२०॥
विश्वाख्योहं प्रतिजगज्ज्ञानविज्ञानसंयुतः
अहमित्यभिमानी च जाग्रच्चिंतासमाकुलः ॥२१॥
तैजसोहं जगच्चेष्टामयश्चेंद्रियरूपवान्
ज्ञानकर्मसमुद्रिक्तः स्वप्नावस्थां गतो ह्यहम् ॥२२॥
प्राज्ञोहमधिदैवात्मा विश्वाधिष्ठानगोचरः
सुषुप्तावास्थितो लोकादुदासीनो विकल्पितः ॥२३॥
तुरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः
निर्लिप्तः साक्षिवद्विश्व प्रतिबिंबित विग्रहः ॥२४॥
चिदाभासश्चिदानंदश्चिन्मयश्चित्स्वरूपवान्
नित्योक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् ॥२५॥
भगवानुवाच-
इत्युक्त्वांतर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरा
सोपि ज्ञात्वा जगद्व्याप्तिं कृतात्मा समभूत्क्षणात् ॥२६॥
राजंस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च
तथाप्याराधय विभुं स्तोत्रेणानेन सुव्रत ॥२७॥
तुष्टो विष्णुस्तमभ्याह वरं वरय मानद
वेन उवाच-
सुगतिं देहि मे विष्णो दुष्कृतात्तारयस्व माम् ॥२८॥
शरणं त्वां प्रपन्नोस्मि कारणं वद सद्गतेः
विष्णुरुवाच-
पूर्वमेव महाभाग त्वंगेनापि महात्मना ॥२९॥
अहमाराधितस्तेन तस्मै दत्तो वरो मया
प्रयास्यसि महाभाग वैष्णवं लोकमुत्तमम् ॥३०॥
कर्मणा स्वेन विप्रेंद्र पुण्येन नृपनंदन
आत्मार्थे त्वं महाभाग वरमेव प्रयाचय ॥३१॥
शृणु वेन महाभाग वृत्तांतं पूर्वसंभवम्
तव मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते ॥३२॥
सुशंखेन सुनीथायै बाल्ये पूर्वं महात्मना
ततस्त्वंगे वरो दत्तो मयैव विदितात्मना ॥३३॥
त्वां समुद्धर्त्तुकामेन सुपुत्रस्ते भविष्यति
एवमुक्त्वा तु पितरं तवाहं गुणवत्सल ॥३४॥
भवदंगात्समुद्भूतः करिष्ये लोकपालनम्
दिवींद्रो हि यथा भाति तथाहं भूतले स्थितः ॥३५॥
आत्मा वै जायते पुत्र इति सत्यवती श्रुतिः
अतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम ॥३६॥
गत्यर्थमात्मनो राजन्दानमेकं समाचर
यस्त्वां पातकरूपोऽहं सुनीथायाः परंतप ॥३७॥
अब्रुवन्नग्नरूपेण कर्तुं त्वां तु विधर्मगम्
अन्यथा तु सुशंखस्य वाक्यमेवान्यथा भवेत् ॥३८॥
अतो विधिर्निषेधश्च ह्यहमेव नृपोत्तम
कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रहः ॥३९॥
दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम्
तस्माद्दानं ददस्व त्वं दानात्पुण्यं प्रवर्तते ॥४०॥
दानेन नश्यते पापं तस्माद्दानं ददस्व हि
अश्वमेधादिभिर्यज्ञैर्यजस्व नृपसत्तम ॥४१॥
भूमिदानादिकं दानं ब्राह्मणेभ्यो ददस्व वै
सुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः ॥४२॥
सुदानाज्जायते कीर्तिः सुदानात्प्राप्यते सुखम्
दानेन स्वर्गमाप्नोति फलं तत्र भुनक्ति च ॥४३॥
दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सत्तम
काले प्राप्ते व्रजेत्तीर्थं पुण्यस्यापि फलं त्विदम् ॥४४॥
पात्रभूताय विप्राय श्रद्धापूतेन चेतसा
यो ददाति महादानं मयि भावं निवेश्य च ॥४५॥
तस्याहं सकलं दद्मि मनसा यंयमिच्छति
वेन उवाच-
कालं दानस्य मे ब्रूहि कीदृक्कालस्य लक्षणम् ॥४६॥
तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम्
दानस्यापि जगन्नाथ विधिं विस्तरतो वद ॥४७॥
प्रसादसुमुखो भूत्वा दया मे यदि वर्त्तते
श्रीकृष्ण उवाच-
दानकालं प्रवक्ष्यामि नित्यं नैमित्तिकं नृप ॥४८॥
काम्यं चान्यं महाराज चतुर्थप्रापकं पुनः
सूर्योदयस्य वेलायां पापं नश्यति सर्वतः ॥४९॥
अंधकाराधिका घोरा नराणां नाशकारकाः
दिवि सूर्यो ममांशोऽयं तेजसां कल्पितो निधिः ॥५०॥
तस्यैव तेजसा दग्धा भस्मतां यांति किल्बिषाः
उदयंतं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि ॥५१॥
तस्य किं कथ्यते भूप नित्यं पुण्यविवर्द्धनम्
संप्राप्तायां सुवेलायां तस्यां पुण्यकरो नरः ॥५२॥
स्नात्वाभ्यर्च्य पितॄन्देवान्दानदाता भवेत्पुनः
यथाशक्तिप्रभावेन श्रद्धापूतेन चेतसा ॥५३॥
अन्नं पयः फलं पुष्पं वस्त्रं तांबूलभूषणम्
हेमरत्नादिकं चैव तस्य पुण्यमनंतकम् ॥५४॥
मध्याह्ने तु ततो राजन्नपराह्णे तथैव च
मामुद्दिश्य च यो दद्यात्तस्य पुण्यमनंतकम् ॥५५॥
खाद्यपानादिकं मिष्ट लेपनं गंधकुंकुमम्
कर्पूरादिकमेवापि वस्त्रालंकारसंयुतम् ॥५६॥
अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम्
नित्यकालो मया ख्यातो दानपूजार्थिनां शुभः ॥५७॥
अथातः संप्रवक्ष्यामि नैमित्तिकमनुत्तमम्
त्रिकालेष्वपि दातव्यं दानमेव न संशयः ॥५८॥
शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छता
यस्मिन्काले प्रदत्तं हि किंचिद्दानं नराधिप ॥५९॥
तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतः
धनाढ्यो गुणवान्प्राज्ञः पंडितोऽपि विचक्षणः ॥६०॥
पक्षं मासं दिनं यावन्न दत्तं वै यदाशनम्
तमेव वारयाम्येव भक्ष्याच्चैव नरोत्तमम् ॥६१॥
स्वमलं भक्षितं चैव अदत्वा दानमुत्तमम्
उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् ॥६२॥
तेषां कायेष्वसंतुष्टो बहुपीडाप्रदायकम्
मंदानलेन संयुक्तं ज्वरसंतापकारकम् ॥६३॥
त्रिकालेषु न दत्तं यैर्ब्राह्मणेषु सुरेषु च
स्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम् ॥६४॥
प्रायश्चित्तेन रौद्रेण तमेवं परिशोधयेत्
उपवासैर्महाराज कायशोषकरादिकैः ॥६५॥
चर्मकारो यथा चर्म कुंडस्थोपरि निर्घृणः
शोधयेच्च कषायैश्च तच्चर्मस्फोटयेद्यथा ॥६६॥
तथाहं पापकर्तारं शोधयामि न संशयः
औषधीनां सुयोगाच्च कषायैः कटुकैर्ध्रुवम् ॥६७॥
उष्णोदकैश्च संतापैर्वैद्यरूपेण नान्यथा
अन्ये भुंजन्ति तस्योग्र भोगान्पुण्यान्मनोनुगान् ॥६८॥
किं करोति समर्थश्च न दत्तं दानमुत्तमम्
महता पापरूपेण तमेवं परितापये ॥६९॥
नित्यकालस्य यद्दानमात्मार्थं पापिभिर्यथा
न दत्तं राजराजेंद्र श्रद्धापूतेन चेतसा ॥७०॥
तथा ताञ्जारयाम्येतानुपायैर्दारुणैः किल
वासुदेव उवाच-
नैमित्तिकं तथा कालं पुण्यं चैव तवाग्रतः ॥७१॥
प्रवक्ष्यामि नरश्रेष्ठ सुबुद्ध्या शृणु तत्परः
अमावास्या महाराज पौर्णमासी तथैव च ॥७२॥
यदा भवति संक्रांतिर्व्यतीपातो नरेश्वर
वैधृतिश्च यदा प्रोक्ता यदा एकादशी भवेत् ॥७३॥
महामाघी तथाषाढी वैशाखी कार्तिकी तथा
अमासोमसमायोगे मन्वादिषु युगादिषु ॥७४॥
गजच्छाया तथा प्रोक्ता पितृक्षया तथैव च
एते नैमित्तिकाः ख्यातास्तवाग्रे नृपसत्तम ॥७५॥
एतेषु दीयते दानं तस्य दानस्य यत्फलम्
तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपसत्तम ॥७६॥
मामुद्दिश्य नरो भक्त्या ब्राह्मणाय प्रयच्छति
तस्याहं निर्विकल्पेन प्रयच्छामि न संशयः ॥७७॥
गृहं सौख्यं महाराज स्वर्गमोक्षादिकं बहु
काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम् ॥७८॥
व्रतानामेव सर्वेषां देवादीनां तथैव च
दानस्य पुण्यकालं तु संप्रोक्तं द्विजसत्तमैः ॥७९॥
आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृप
मखानामेव सर्वेषां वैवाहिकमनुत्तमम् ॥८०॥
पुत्रस्य जातमात्रस्य चौलमौंज्यादिकं तथा
प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि ॥८१॥
वापीकूपतडागानां गृहवास्तुमयं नृप
तदाभ्युदयिकं प्रोक्तं मातॄणां यत्र पूजनम् ॥८२॥
तस्मिन्काले ददेद्दानं सर्वसिद्धिप्रदायकम्
आभ्युदयिक एवायं कालः प्रोक्तो नृपोत्तम ॥८३॥
अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम्
मृत्युकाले च संप्राप्ते क्षयं ज्ञात्वा नरोत्तम ॥८४॥
तत्र दानं प्रदातव्यं यममार्गसुखप्रदम्
नित्यनैमित्तिकाः कालाः काम्याभ्युदयिकास्तथा ॥८५॥
अंत्यःकालो महाराज समाख्यातस्तवाग्रतः
एते कालाः समाख्याताः स्वकर्मफलदायकाः ॥८६॥
तीर्थस्य लक्षणं राजन्प्रवक्ष्यामि तवाग्रतः
सुतीर्थानामियं गंगा भाति पुण्या सरस्वती ॥८७॥
रेवा च यमुना तापी तथा चर्मण्वती नदी
सरयूर्घर्घरा वेणा सर्वपापप्रणाशिनी ॥८८॥
कावेरी कपिला चान्या विशाला विश्वतारणी
गोदावरी समाख्याता तुंगभद्रा नरोत्तम ॥८९॥
पापानां भीतिदा नित्यं भीमरथ्या प्रपठ्यते
देविका कृष्णगंगा च अन्याः सरिद्वरोत्तमाः ॥९०॥
एतासां पुण्यकालेषु संति तीर्थान्यनेकशः
ग्रामे वा यदि वारण्ये नद्यः सर्वत्र पावनाः ॥९१॥
तत्र तत्र प्रकर्तव्याः स्नानदानादिकाः क्रियाः
यदा न ज्ञायते नाम तासां तीर्थस्य सत्तमाः ॥९२॥
नामोच्चारं प्रकुर्वीत विष्णुतीर्थमिदं नृप
तीर्थस्य देवता तद्वदहमेव न संशयः ॥९३॥
मामेवमुच्चरेद्यो वै तीर्थे देवेषु साधकः
तस्य पुण्यफलं जातं मन्नाम्ना नृपनंदन ॥९४॥
अज्ञातानां सुतीर्थानां देवानां नृपसत्तम
स्नाने दाने महाराज मन्नाम हि समुच्चरेत् ॥९५॥
तीर्थानामेव राजेंद्र धात्रा धात्र्य इमाः कृताः
सिंधवः सर्वपुण्यानां सर्वस्थाः क्षितिमंडले ॥९६॥
यत्रतत्र प्रकर्त्तव्यं स्नानदानादिकं नृप
अक्षयं फलमाप्नोति सुतीर्थानां प्रसादतः ॥९७॥
तीर्थरूपा महापुण्याः सागरा सप्त एव च
मानसाद्यास्तथा राजन्सरस्यश्च प्रकीर्तिताः ॥९८॥
निर्झराः पल्वलाः प्रोक्तास्तीर्थरूपा न संशयः
स्वल्पा नद्यो महाराज तासु तीर्थं प्रतिष्ठितम् ॥९९॥
खातेष्वेवं च सर्वेषु वर्जयित्वा च कूपकम्
पर्वतास्तीर्थरूपाश्च मेर्वाद्याश्च महीतले ॥१००॥
यज्ञभूमिश्च यज्ञश्च अग्निहोत्रे यथा स्थितः
श्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः ॥१०१॥
होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म च
गृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम् ॥१०२॥
सोमपायी भवेद्यत्र तीर्थं तत्र प्रतिष्ठितम्
आरामो यत्र वै पुण्यो अश्वत्थो यत्र तिष्ठति ॥१०३॥
ब्रह्मवृक्षो भवेद्यत्र वटवृक्षस्तथैव च
अन्ये च वन्यसंस्थाने तत्र तीर्थं प्रतिष्ठितम् ॥१०४॥
एते तीर्थाः समाख्याताः पितामाता तथैव च
पुराणं पठ्यते यत्र गुरुर्यत्र स्वयं स्थितः ॥१०५॥
सुभार्या तिष्ठते यत्र तत्र तीर्थं न संशयः
सुपुत्रस्तिष्ठते यत्र तत्र तीर्थं न संशयः ॥१०६॥
एते तीर्थाः समाख्याता राजवेश्म तथैव च
वेन उवाच-
पात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम ॥१०७॥
प्रसादसुमुखो भूत्वा कृपया मम माधव
वासुदेव उवाच-
शृणु राजन्महाप्राज्ञ पात्रस्यापि सुलक्षणम् ॥१०८॥
यस्मै देयं सुदानं च श्रद्धापूतैर्महात्मभिः
ब्राह्मणं सुकुलोपेतं वेदाध्ययनतत्परम् ॥१०९॥
शांतं दांतं तपोयुक्तं शुक्लमेव विशेषतः
प्रज्ञावंतं ज्ञानवंतं देवपूजनतत्परम् ॥११०॥
सत्यवंतं महापुण्यं वैष्णवं ज्ञानपंडितम्
धर्मज्ञं मुक्तलौल्यं च पाखंडैस्तु विवर्जितम् ॥१११॥
एवं पात्रं समाख्यातमन्यदेवं वदाम्यहम्
एवमेतैर्गुणैर्युक्तं स्वसृपुत्रं नरोत्तमम् ॥११२॥
एतं पात्रं विजानीहि दुहितुस्तनयं ततः
जामातरं महाराज भावैरेतैश्च संयुतम् ॥११३॥
गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तम
एतान्येव सुपात्राणि दानयोग्यानि सत्तम ॥११४॥
वेदाचारसमोपेतस्तृप्तिं नैव च गच्छति
वर्जयेत्किल तं विप्रं तथा काणं सुधूर्तकम् ॥११५॥
अतिकृष्णं महाराज कपिलं परिवर्जयेत्
कर्कटाक्षं सुनीलं च श्यावदन्तं विवर्जयेत् ॥११६॥
नीलदंतं तथा राजन्पीतदंतं तथैव च
गोघ्नं सुकृष्णदंतं च बर्बरं चातिपांशुलम् ॥११७॥
हीनांगमधिकांगं च कुष्ठिनं कुनखं तथा
दुश्चर्माणं महाराज खल्वाटं परिवर्जयेत् ॥११८॥
अन्यायेषु रता यस्य जाया विप्रस्य कस्य च
तस्मै दानं न दातव्यं यदि ब्रह्मसमो भवेत् ॥११९॥
स्त्रीजिताय न दातव्यं शाखारंडे महामते
व्याधिताय न दातव्यं मृतभोजिषु भूपते ॥१२०॥
चोराय च न दातव्यं स यद्यत्रिसमो भवेत्
अतृप्ताय न दातव्यं शावं तु परिवर्जयेत् ॥१२१॥
अतिस्तब्धाय नो देयं शठाय च विशेषतः
वेदशास्त्रसमायुक्तः सदाचारेण वर्जितः ॥१२२॥
श्राद्धे दाने च राजेंद्र नैव युक्तः कदा भवेत्
अथ दानं प्रवक्ष्यामि सफलं पुण्यदायकम् ॥१२३॥
कालतीर्थसुपात्राणां श्रद्धा योगात्प्रजायते
नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम् ॥१२४॥
नास्ति श्रद्धासमं तीर्थं संसारे प्राणिनां नृप
श्रद्धाभावेन संयुक्तो मामेवं परिसंस्मरेत् ॥१२५॥
पात्रहस्ते प्रदातव्यं स्वल्पमेव नृपोत्तम
एवंविधस्य दानस्य विधियुक्तस्य यत्फलम् ॥१२६॥
अनंतं तदवाप्नोति मत्प्रसादात्सुखी भवेत् ॥१२७॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने एकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP