संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः १२०

भूमिखंडः - अध्यायः १२०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कुंजल उवाच-
कामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलम्
सर्वकामसमृद्ध्यर्थमपश्यन्नारदस्ततः ॥१॥
कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः
कामोदां तु ततो दृष्ट्वा सर्वकामसमाकुलाम् ॥२॥
तया संपूजितो विप्रः सुवाक्यैः स्वागतादिभिः
दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः ॥३॥
सुखेन स्थीयते भद्रे विष्णुतेजः समुद्भवे
अनामयं च पप्रच्छ आशीर्भिरभिनंद्य ताम् ॥४॥
कामोदोवाच-
प्रसादाद्भवतां विष्णोः सुखेन वर्तयाम्यहम्
कथयस्व महाप्राज्ञ त्वं प्रश्नोत्तरकारणम् ॥५॥
महामोहः समुत्पन्नो ममांगे मुनिपुंगव
व्यापकः सर्वलोकानां ममांगे मतिनाशकः ॥६॥
तस्मान्निद्रा समुत्पन्ना यथा मर्त्येषु वर्तते
सुप्तया तु मया दृष्टः स्वप्नो वै दारुणो मुने ॥७॥
केनाप्युक्तं समेत्यैव पुरतो द्विजसत्तम
अव्यक्तोऽसौ हृषीकेशः संसारं स गमिष्यति ॥८॥
तदा प्रभृति दुःखेन व्यापिताहं महामते
तन्मे त्वं कारणं ब्रूहि भवाञ्ज्ञानवतां वरः ॥९॥
नारद उवाच-
वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः
स्वप्नः प्रवर्तते भद्रे मानवेषु न संशयः ॥१०॥
न जायते च देवेषु स्वप्नो निद्रा च सुंदरि
आदित्योदयवेलायां दृश्यते स्वप्न उत्तमः ॥११॥
सत्स्वप्नो मानवानां हि पुण्यस्य फलदायकः
अन्यदेवं प्रवक्ष्यामि स्वप्नस्य कारणं शुभे ॥१२॥
महावातांदोलनैश्च चलंत्यापो वरानने
त्रुटंत्यंबुकणाः सूक्ष्मास्तस्मादुदकसंचयात् ॥१३॥
बहिरेव पतंत्येते निर्मलांबुकणाः शुभे
पुनर्लयं प्रयांत्येते दृश्यादृश्या भवंति वै ॥१४॥
तद्वत्स्वप्नस्य वै भावः कथ्यते शृणु भामिनि
आत्मा शुद्धो विरक्तस्तु रागद्वेषविवर्जितः ॥१५॥
पंचभूतात्मकानां च मुषित्वैव सुनिश्चलः
षड्विंशतिसु तत्वानां मध्ये चैष विराजते ॥१६॥
शुद्धात्मा केवलो नित्यः प्रकृतेः संगतिं गतः
तद्भावैर्वायुरूपैश्च चलते स्थानतो यदा ॥१७॥
आत्मनस्तेजसश्चैव प्रतितेजः प्रजायते
अंतरात्मा शुभं नाम तस्य एव प्रकथ्यते ॥१८॥
पयसश्च यथा भिन्ना भवंत्यंबुकणाः शुभे
आत्मनस्तु तथा तेज अंतरात्मा प्रकथ्यते ॥१९॥
स हि पृथ्वी स वै वायुः स चाप्याकाश एव हि
स वै तोयं स दीप्येत एते पंच पुरा कृताः ॥२०॥
आत्मनस्तेजसो भूता मलरूपा महात्मनः
तस्यापि संगतिं प्राप्ता एकत्वं हि प्रयांति ते ॥२१॥
स्वात्मभावप्रदोषेण नाशयंति वरानने
तत्पिंडमन्यमिच्छंति वारं वारं वरानने ॥२२॥
तेषां क्रीडाविहारोयं सृष्टिसंबंधकारणम्
उदकस्य तरंगस्तु जायते च विलीयते ॥२३॥
पुनर्भूतिः पुनर्हानिस्तादृशस्य पुनः पुनः
अपां रूपस्य दृष्टांतं तद्वदेषां न संशयः ॥२४॥
आत्मा न नश्यते देवि तेजो वायुर्न नश्यति
न नश्यतो धराकाशौ न नश्यंत्याप एव च ॥२५॥
पंचैव आत्मना सार्द्धं प्रभवंति प्रयांति च
आत्मादयो ह्यमी भद्रे नित्यरूपा न संशयः ॥२६॥
पिंड एव प्रणश्येत तेषां संजात एव च
विषयाणां सुदोषैः स रागद्वेषादिभिर्हतः ॥२७॥
प्राणाः प्रयांति वै पिंडात्पंचपंचात्मका द्विज
पिंडांते वसते आत्मा प्रतिरूपस्तु तस्य च ॥२८॥
अंतरात्मा यथा चाग्नेः स्फुलिंगस्तु प्रकाशते
तथा प्रकाशमायाति दृश्यादृश्यः प्रजायते ॥२९॥
शुद्धात्मा च परं ब्रह्म सदा जागर्ति नित्यशः
अंतरात्मा प्रबद्धस्तु प्रकृतेश्च महागुणैः ॥३०॥
अन्नाहारेण संपुष्टैरंतरात्मा सुखं व्रजेत्
सुसुखाज्जायते मोहस्तस्मान्मनः प्रमुह्यति ॥३१॥
पश्चात्संजायते निद्रा तामसी लयवर्द्धिनी
नाडीमार्गेण यः सूर्यो मेरुमुल्लंघ्य गच्छति ॥३२॥
तदा रात्रिः प्रजायेत यावन्नोदयते रविः
विषयांधकारैर्मुक्तस्तु अंतरात्मा प्रकाशते ॥३३॥
भावैस्तत्त्वात्मकानां तु पंचतत्त्वैः प्रपोषितैः
पूर्वजन्मस्थितैः पिंडैरंतरात्मा प्रगृह्यते ॥३४॥
स यास्यति च वै स्थानमुच्चावचं महामते
संसार अंतरात्मा वै दोषैर्बद्धः प्रणीयते ॥३५॥
कायं रक्षति जीवात्मा पश्चात्तिष्ठति मध्यगः
उदानः स्फुरते तीव्रस्तस्माच्छब्दः प्रजायते ॥३६॥
शुष्का भस्त्रा यथा श्वासं कुरुते वायुपूरिता
तद्वच्छब्दवशाच्छ्वासमुदानः कुरुते बलात् ॥३७॥
आत्मनस्तु प्रभावेण उदानो बलवान्भवेत्
एवं कायः प्रमुग्धस्तु मृतकल्पः प्रजायते ॥३८॥
ततो निद्रा महामाया तस्यांगेषु प्रयाति सा
हृदि कंठे तथा चास्ये नासिकाग्रे प्रतिष्ठति ॥३९॥
बाहू संकुच्य संतिष्ठेद्धृद्गतो नाभिमंडले
आत्मनस्तु प्रभावाच्च उदानो नाम मारुतः ॥४०॥
प्रजायते महातीव्रा बलरोधं करोति सः
यथा रज्ज्वा प्रबद्धस्तु दारु कीलधरः स्थितः ॥४१॥
तथा चात्मासु संलग्नः प्राणवायुर्न संशयः
अंतरात्मप्रसक्तस्तु प्राणवायुः शुभानने ॥४२॥
बुद्धिवद्रोहितो भद्रे अंतरात्मा प्रधावति
पूर्वजन्मार्जितान्वासान्स्मृत्वा तत्र प्रधावति ॥४३॥
तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः
एवं नानाविधान्स्वप्नानंतरात्मा प्रपश्यति ॥४४॥
उत्तमांश्च विरुद्धांश्च कर्मयुक्तान्प्रपश्यति
गिरींस्तथा सुदुर्गांश्च उच्चावचान्प्रपश्यति ॥४५॥
तदेव वातिकं विद्धि कफवत्तद्वदाम्यहम्
जलं नदीं तडागं च पयः स्थानानि पश्यति ॥४६॥
अग्निं च पश्यते देवि बहुकांचनमुत्तमम्
तदेव पैत्तिकं विद्धि भाव्यं चैव वदाम्यहम् ॥४७॥
प्रभाते दृश्यते स्वप्नो भव्यो वाभव्य एव च
कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः ॥४८॥
स्वप्नस्यापि अवस्था मे कथिता वरवर्णिनि
तद्भाव्यंचवरारोहेविष्णोश्चैवभविष्यति ॥४९॥
तन्निमित्तं त्वया दृष्टो दुःस्वप्नः स तु प्रेक्षितः ॥५०॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने विंशाधिकशततमोऽध्यायः ॥१२०॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP