संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १५ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १५ Translation - भाषांतर सोमशर्मोवाच-पापिनां मरणं भद्रे कीदृशैर्लक्षणैर्युतम्तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भामिनि ॥१॥सुमनोवाच-श्रूयतामभिधास्यामि तस्मात्सिद्धाच्छ्रुतं मयापापिनां मरणे कांत यादृशं लिंगमेव च ॥२॥महापातकिनां चैव स्थानं चेष्टां वदाम्यहम्विण्मूत्रामेध्यसंयुक्तां भूमिं पापसमन्विताम् ॥३॥सतां प्राप्य सुदुष्टात्मा प्राणान्दुःखेन मुंचतिचांडालभूमिं संप्राप्य मरणं याति दुःस्थितः ॥४॥गर्दभाचरितां भूमिं वेश्यागेहं समाश्रितःकल्पपालगृहं गत्वा निधनायोपगच्छति ॥५॥अस्थिचर्मनखैः पूर्णमाश्रितं पापकिल्बिषैःतां प्राप्य च स दुष्टात्मा मृत्युं याति सुनिश्चितम् ॥६॥अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छतिअथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छताम् ॥७॥भैरवान्दारुणान्घोरानतिकृष्णान्महोदरान्पिंगाक्षान्पीतनीलांश्च अतिश्वेतान्महोदरान् ॥८॥अत्युच्चान्विकरालांश्च शुष्कमांसवसोपमान्रौद्रदंष्ट्रान्करालांश्च सिंहास्यान्सर्पहस्तकान् ॥९॥सतान्दृष्ट्वा प्रकंपेत खिद्यते च मुहुर्मुहुःशिवासंनादवद्घोरान्महारावान्महामते ॥१०॥मुंचंति दूतकाः सर्वे कर्णमूले तु तस्य हिगले पाशैः प्रबद्ध्वा ते कटिं बद्ध्वा तथोदरे ॥११॥समाधृष्य निपात्यंते हाहेति वदते मुहुःम्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम् ॥१२॥परद्रव्यापहरणं परभार्याविडंबनम्ऋणं परस्य सर्वस्वं गृहीतं यत्तु पापिभिः ॥१३॥पुनर्नैव प्रदत्तं हि लोभास्वादविमोहतःअन्यदेवं महापापं कुप्रतिग्रहमेव च ॥१४॥कंठमायांति ते सर्वे म्रियमाणस्य तस्य चयानिकानि च पापानि पूर्वमेव कृतानि च ॥१५॥आयांति कंठमूलं ते महापापस्य नान्यथादुःखमुत्पादयंत्येते कफबंधेन दारुणम् ॥१६॥पीडाभिर्दारुणाभिस्तु कंठो घुरघुरायतेरोदते कंपतेऽत्यर्थं मातरं पितरं पुनः ॥१७॥स्मरते भ्रातरं तत्र भार्यां पुत्रान्पुनःपुनःपुनर्विस्मरणं याति महापापेन मोहितः ॥१८॥तस्य प्राणान गच्छंति बहुपीडासमाकुलाःपतते कंपते चैव मूर्च्छते च पुनःपुनः ॥१९॥एवं पीडासमायुक्तो दुःखं भुंक्तेति मोहितःतस्य प्राणाः सुदुःखेन महाकष्टैः प्रचालिताः ॥२०॥अपानमार्गमाश्रित्य शृणु कांत प्रयांति तेएवं प्राणी महामुग्धो लोभमोहसमन्वितः ॥२१॥नीयते यमदूतैस्तु तस्य दुःखं वदाम्यहम् ॥२२॥इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनो- पाख्याने पापमरणविवक्षानामपंचदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP