संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ४५ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ४५ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ४५ Translation - भाषांतर सुकलोवाच-अथ ते लुब्धकाः सर्वे शूकरीं प्रति जग्मिरेशूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः ॥१॥चतुरश्च ततो डिंभान्कृत्वा स्थित्वा च शूकरीकुटुंबेन समं कांतं हतं दृष्ट्वा महाहवे ॥२॥भर्तुर्मे चिंतितं प्राप्तमृषिदेवैश्च पूजितःगतः स्वर्गं महात्मासौ वीर्येणानेन कर्मणा ॥३॥अनेनापि पथा यास्ये स्वर्गं भर्त्ता स तिष्ठतितया सुनिश्चितं कृत्वा पुत्रान्प्रतिविचिंतितम् ॥४॥यदा जीवंति मे बालाश्चत्वारो वंशधारकाःभवत्यस्य सुवीरस्य कोलस्यापि महात्मनः ॥५॥केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम्इति चिंतापरा भूत्वा दृष्ट्वा पर्वतसंकटम् ॥६॥तत्र मार्गं सुविस्तीर्णं निष्कासाय प्रयास्यतेतया सुनिश्चितं कृत्वा पुत्रान्प्रति विचिंतितम् ॥७॥तानुवाच महाराज पुत्रान्प्रति सुमोहितान्यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छत शीघ्रगाः ॥८॥तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम्संत्यज्य जीवलोभाच्च धिङ्मे मातः सुजीवितम् ॥९॥पितृवैरं करिष्यामि साधयिष्ये रणे रिपून्गृहीत्वा त्वं कनीयसोभ्रातॄन्स्त्रीन्दुर्गकंदरम् ॥१०॥पितरं मातरं त्यक्त्वा यो याति हि स पापधीःनरकं च प्रयात्येव कृमिकोटिसमाकुलम् ॥११॥तमुवाच सुदुःखार्ता त्वां त्यक्त्वाहं कथं सुतसंयास्यामि महापापा त्रयो गच्छंतु मे सुताः ॥१२॥कनीयसस्त्रयस्त्वेव गता गिरिवनांतरम्तौ जग्मतू रणभुवं तेषामेव सुपश्यताम् ॥१३॥तेजसा सुबलेनापि गर्जंतौ च पुनःपुनःअथ ते लुब्धकाः शूराः संप्राप्ता वातरंहसः ॥१४॥पथा तेनापि दुर्गेण त्रयस्ते प्रेषिता नृपतिष्ठतः स्म पथं रुद्ध्वा द्वावेतौ जननीसुतौ ॥१५॥लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धराःप्रजघ्नुस्तोमरैस्तीक्ष्णैश्चक्रैश्च मुशलैस्ततः ॥१६॥मातरं पृष्ठतः कृत्वा तनयो युध्यते स तैःदंष्ट्रया निहताः केचित्केचित्तुंडेन घातिताः ॥१७॥संजघान खुराग्रैश्च शूराश्च पतिता रणेयुयुधे शूकरः संख्ये दृष्टो राज्ञा महात्मना ॥१८॥पितुः सकाशाच्छूरोयमिति ज्ञात्वा ससम्मुखःबाणपाणिर्महातेजा मनुसूनुः प्रतापवान् ॥१९॥निशितेनापि बाणेन अर्द्धचंद्रानुकारिणाराज्ञा हतः पपातोर्व्यां विद्धोरस्को महात्मना ॥२०॥ममार सहसा भूमौ पपात स हि शूकरःपुत्रमोहं परं प्राप्ता तस्योपरि गता स्वयम् ॥२१॥तया च निहताः शूरास्तुंडघातैर्महीतलेनिपेतुर्लुब्धकाः शूराः कतिनष्टा मृता नृप ॥२२॥द्रावयंती महत्सैन्यं दंष्ट्रया सूकरी ततःयथा कृत्या समुद्भूता महाभयविधायिका ॥२३॥तमुवाच ततो राज्ञी देवराजसुतोपमम्अनया निहतं राजन्महत्सैन्यं तवैव हि ॥२४॥कस्मादुपेक्षसे कांत तन्मे त्वं कारणं वदतामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् ॥२५॥महादोषं प्रिये दृष्टं स्त्रीवधे दैवतैः किलतस्मान्न घातयेन्नारीं प्रेषयेहं न कंचन ॥२६॥अस्या वधनिमित्तार्थे पापाद्बिभेमि सुंदरिएवमुक्त्वा तदा राजा विरराम महीपतिः ॥२७॥लुब्धको झार्झरो नाम ददृशे स तु सूकरीम्कुर्वंतीं कदनं तेषां दुःसहां सुभटैरपि ॥२८॥आविव्याध सुवेगेन बाणेन निशितेन हिसंलग्नेन तु बाणेन शोणितेन परिप्लुता ॥२९॥शोभमाना त्वरां प्राप्ता वीरश्रिया समाकुलातुंडेनापि हतः संख्ये झार्झरः स तया पुनः ॥३०॥पतमानेन तेनापि झार्झरेण तदा हताखड्गेन निशितेनापि पपात विदलीकृता ॥३१॥श्वसमाना रणेनापि मूर्च्छनाभि परिप्लुतादुःखेन महताविष्टा जीवमाना महीतले ॥३२॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे पंचचत्वारिंशोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP