संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ४३

भूमिखंडः - अध्यायः ४३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकलोवाच-
एवं ते शूकराः सर्वे युद्धाय समुपस्थिताः
पुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः ॥१॥
महावराहो राजेंद्र गिरिसानुं समाश्रितः
महता यूथभावेन व्यूहं कृत्वा प्रतिष्ठति ॥२॥
कपिलः स्थूलपीनांगो महादंष्ट्रो महामुखः
दुःसहः शूकरो राजन्गर्जते चातिभैरवम् ॥३॥
तानपश्यन्महाराजः शालतालवनाश्रयान्
तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् ॥४॥
गृह्यतां शूर वाराहो विध्यतां बलदर्पितः
एवमाभाष्य तान्वीरो मनुपुत्रः प्रतापवान् ॥५॥
अथ ते लुब्धकाः सर्वे मृगया मदमोहिताः
संनद्धा दंशिताः सर्वे श्वभिः सार्द्धं प्रजग्मिरे ॥६॥
हर्षेण महताविष्टो राजराजो महाबलः
अश्वारूढः सुसैन्येन चतुरंगेण संयतः ॥७॥
गंगातीरं समायातो मेरौ गिरिवरोत्तमे
रत्नधातुसमाकीर्णे नानावृक्षैरलंकृते ॥८॥
सुकलोवाच-
यो बलधाम मरीचिचयकरनिकरमयप्रोत्तुंगोऽत्युच्चम्
गगनमेव संप्राप्तो नाना नगाचरितशोभो गिरिराजो भाति ॥९॥
योजनबहलविमल गंगाप्रवाह समुच्चरत्तीरवीचीतरंगभंगैर्मुक्ताफलसदृशैर्निर्मलांबुकणैः
सर्वत्र प्रक्षालित धवलतलशिलातलोगिरींद्र सुःश्रियायुक्तः ॥१०॥
देवैश्चारणकिन्नरैः परिवृतो गंधर्वविद्याधरैः सिद्धैरप्सरसांगणैर्मुनिजनैर्नागेंद्र विद्याधरैः
श्रीखंडैर्बहुचंदनैस्ससरलैः शालैस्तमालैर्गिरी रुद्रा क्षैर्वरसिद्धिदायकघनैः कल्पद्रुमैः शोभते ॥११॥
नानाधातुविचित्रो वै नानारत्नविचित्रितैः
विमानैः कांचनैर्दंडैः कलत्रैरुपशोभते ॥१२॥
नालिकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते
दिव्यपुन्नागबकुलैः कदलीखंडमंडितैः ॥१३॥
पुष्पकैश्चंपकैरद्रि पाःटलैः केतकैस्तथा
नानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा ॥१४॥
नानावर्णैः सुपुष्पैश्च नानावृक्षैरलंकृतः
दिव्यवृक्षैः समाकीर्णः स्फाटिकस्य शिलातलैः ॥१५॥
योगियोगीन्द्र संसिद्धैः कंदरांतर्निवासिभिः
निर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः ॥१६॥
नदीप्रवाहसंह्रष्टैः संगमैरुपशोभते
ह्रदैश्च पल्वलैः कुंडैर्निर्मलोदकधारिभिः ॥१७॥
गिरिराजो विभात्येकः सानुभिः सह संस्थितैः
शरभैश्चैव शार्दूलैर्मृगयूथैरलंकृतः ॥१८॥
महामत्तैश्च मातंगैर्महिषैरुरुभिः सदा
अनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः ॥१९॥
अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनंदनः
तया सुभार्यया युक्तश्चतुरंगबलेन च ॥२०॥
पुरतो लुब्धका यांति शूराः श्वानश्च शीघ्रगाः
यत्रास्ते शूकरः शूरो भार्यया सहितो बली ॥२१॥
बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्ततः
मेरुभूमिं समाश्रित्य गंगातीरं समंततः ॥२२॥
सुकलोवाच-
तामुवाच वराहस्तु सुप्रियां हर्षसंयुतः
प्रिये पश्य समायातः कोशलाधिपतिर्बली ॥२३॥
मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपः
युद्धमेव करिष्यामि सुरासुरप्रहर्षकम् ॥२४॥
अथ भूपो महातेजा बाणपाणिर्धनुर्धरः
सुदेवां सत्यधर्मांगीं तामुवाच प्रहर्षितः ॥२५॥
पश्य प्रिये महाकोलं गर्जमानं महाबलम्
परिवारसमायुक्तं दुःसहं मृगघातिभिः ॥२६॥
अद्यैवाहं हनिष्यामि सुबाणैर्निशितैः प्रिये
मामेव हि महाशूरो युद्धाय समुपाश्रयेत् ॥२७॥
एवमुक्त्वा प्रियो भार्यां लुब्धकान्वाक्यमब्रवीत्
यथा शूरो महाशूराः प्रेषयध्वं हि शूकरम् ॥२८॥
अथ ते प्रेषिताः शूरा बलतेजः पराक्रमाः
गर्जमानाः प्रधावंति बलतेजः पराक्रमाः ॥२९॥
कोलं प्रतिगताः सर्वे वायुवेगेन सांप्रतम्
विध्यंति बाणजालैस्ते निशितैर्वनचारकाः ॥३०॥
नाना शस्त्रैरथास्त्रैश्च वाराहं वीररूपिणम् ॥३१॥
सुकलोवाच-
पतंति बाणतोमरा विमुक्ता लुब्धकैः शरा घनागिरिंप्रवर्षिणो यथातथा धरांतरे
हतो दृढप्रहारिभिः स निर्जितस्ततस्तथा शतैस्तु यूथपालकः स कोलः संगरंगतः ॥३२॥
स्वपुत्रपौत्रबांधवैः परांश्च संहरेत्स वै पतंति ते स्वदंष्ट्रया हताहवेऽवलुब्धकाः
पतंति पादहस्तकाः स्थितस्य वेगभ्रामणैः सलुब्धगर्जमेवतं वराहोऽपश्यदागतम् ॥३३॥
स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया हतं
गतः स यत्र भूपतिः स वांछतेनसंगरम् ॥३४॥
इक्ष्वाकुनाथं सुमहत्प्रसह्य संत्रास्य क्रुद्धः स हि शूकरेशः
युद्धं वने वांछति तेन सार्द्धमिक्ष्वाकुणा संगरहर्षयुक्तः ॥३५॥
वाराहः पुनरेव युद्धकुशलः संवांछते संगरं तुंडाग्रेण सुतीक्ष्णदंतनखरैः क्रुद्धो धरां क्षोभयन्
हुंकारोच्चारगर्वात्प्रहरति विमलं भूपतिं तं च राजञ्ज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमांचितः ॥३६॥
दृष्ट्वा शूकरपौरुषं यमतुलं मेने पतिर्वावराड्देवारिं मनसा विचिन्त्य सहसा वाराहरूपेण वै
संप्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेर्वारणं सैन्यं कोलविनाशनाय सहसा संगृह्य संगृह्यताम् ॥३७॥
प्रेषिताश्च वारणा रथाश्च वेगवत्तराः सुबाणखड्गधारिणो भुशुंडिभिश्च मुद्गरैः
सपाशपाणिलुब्धका नदंति तत्र तत्परा निवारितो न तिष्ठतो हयागजाश्च यद्गताः ॥३८॥
क्वचित्क्वचिन्न दृश्यते क्वचित्क्वचित्प्रदृश्यते क्वचिद्भयं प्रदर्शयेत्क्वचिद्धयान्प्रमर्दयेत् ॥३९॥
मर्दयित्वा भटान्वीरान्वाराहो रणदुर्जयः
शब्दं चकारदुर्धषं क्रोधारुणविलोचनः ॥४०॥
कोशलाधिपतिर्वीरस्तं दृष्ट्वा रणदुर्जयम्
युध्यमानं महाकायं मुचंतं मेघवत्स्वनम् ॥४१॥
गर्जतिसमरं विचरति विलसति वीरान्स्वतेजसा धीरः
तडिदिव मुखेषु दंष्ट्रा तस्य विभात्युल्लसत्येव ॥४२॥
मनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैः
प्रतिभिन्नमेकैकं शस्त्राहतं च बंधुभिः ॥४३॥
नरपतिरुवाच सैन्याः किमिह न गृह्णंतु ओजसा शूराः
युध्यध्वं तत्र निशितैर्बाणैस्तीक्ष्णैरनेनापि ॥४४॥
समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनः
ततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः ॥४५॥
अनेकैर्भटसाहस्रैर्वने तं समरे स्थितम्
दिक्षु सर्वासु संहत्य बिभिदुः शूकरं रणे ॥४६॥
विद्धश्च कैश्चित्तदा बाणजालैः सुयोधैश्च संग्रामभूमौ विशालैः
क्वचिच्चक्रघातैः क्वचिद्वज्रपातैर्हतं दुर्जयं संगरे तं महांतैः ॥४७॥
ततः पौरुषैः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशान्रणे प्रस्थितः सः
महाशूकरैः सार्धमेव प्रयातस्ततः शोणितस्यापि धाराभिषिक्तः ॥४८॥
करोति प्रहारं च तुंडेन वीरहयानां द्विपानां च चिच्छेद वीरः
स्वदंष्ट्राग्रभागेन तीक्ष्णेन वीरान्पदातीन्हि संपातयेद्रोषभावैः ॥४९॥
जघानास्य शुंडं गजस्यापि रुष्टो भटान्हतान्पादनखैस्तु हृष्टः ॥५०॥
ततस्ते शूकराः सर्वे लुब्धकाश्च परस्परम्
युयुधुः संगरं कृत्वा क्रोधारुणविलोचनाः ॥५१॥
लुब्धकैश्च हताः कोलाः कोलैश्चापि सुलुब्धकाः
निहताः पतिता भूमौ क्षतजेनापि सारुणाः ॥५२॥
जीवं त्यक्त्वा हताः कोलैर्लुब्धकाः पतिता रणे
मृताश्च शूकरास्तत्र श्वानः प्राणांश्च तत्यजुः ॥५३॥
यत्रयत्र मृता भूमौ पतिता मृगघातकाः
बहवः शूकरा राज्ञा खड्गपातैर्निपातिताः ॥५४॥
कति नष्टा हताः कोला भीता दुर्गेषु संस्थिताः
कुंजेषु कंदरांतेषु गुहांतेषु नृपोत्तम ॥५५॥
लुब्धकाश्च मृताः केचिच्छिन्ना दंष्ट्राग्रसूकरैः
प्राणांस्त्यक्त्वा गताः स्वर्गं खंडशो विदलीकृताः ॥५६॥
वागुराः पाशजालाश्च कुटकाः पंजरास्तथा
नाड्यश्च पतिता भूमौ यत्रतत्र समंततः ॥५७॥
एको दयितया सार्धं वाराहः परितिष्ठति
पौत्रकैः पंचसप्तभिर्युद्धार्थं बलदर्पितः ॥५८॥
तमुवाच तदा कांतं शूकरं शूकरी पुनः
गच्छ कांत मयासार्द्धमेभिस्तु बालकैः सह ॥५९॥
प्राह प्रीतो वराहस्तां विवस्तां सुप्रियामिति
क्व गच्छामि प्रभग्नोहं स्थानं नास्ति महीतले ॥६०॥
मयि नष्टे महाभागे कोलयूथं विनंक्ष्यति
द्वयोश्च सिंहयोर्मध्ये जलं पिबति शूकरः ॥६१॥
द्वयोः शूकरयोर्मध्ये सिंहो नैव पिबत्यपः
एवं शूकरजातीषु दृश्यते बलमुत्तमम् ॥६२॥
तदहं नाशयाम्येव यदा भग्नो व्रजाम्यहम्
जाने धर्मं महाभागे बहुश्रेयोविधायकम् ॥६३॥
कस्माल्लोभाद्भयाद्वापि युध्यमानः प्रणश्यति
रणतीर्थं परित्यज्य सस्यात्पापी न संशयः ॥६४॥
निशितं शस्त्रसंव्यूहं दृष्ट्वा हर्षं प्रगच्छति
अवगाह्यामरीं सिंधुं तीर्थपारं प्रगच्छति ॥६५॥
स याति वैष्णवं लोकं पुरुषांश्च समुद्धरेत्
समायांतं च तदहं कथं भग्नो व्रजामि वै ॥६६॥
योधनं शस्त्रसंकीर्णं प्रवीरानन्ददायकम्
दृष्ट्वा प्रयाति संहृष्टस्तस्य पुण्यफलं शृणु ॥६७॥
पदेपदे महत्स्नानं भागीरथ्याः प्रजायते
रणाद्भग्नो गृहं याति यो लोभाच्च प्रिये शृणु ॥६८॥
मातृदोषं प्रकाशेत स्त्रीजातः परिकथ्यते
अत्र यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः ॥६९॥
पश्यंति कौतुकं कांते मुनयः सिद्धचारणाः
त्रैलोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् ॥७०॥
समराद्भग्नं प्रपश्यंति सर्वे त्रैलोक्यवासिनः
शपंति निर्घृणं पापं प्रहसन्ति पुनःपुनः ॥७१॥
दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयः
सम्मुखः समरे युद्धे स्वशिरः शोणितं पिबेत् ॥७२॥
अश्वमेधफलं भुंक्ते इंद्रलोकं प्रगच्छति
यदा जयति संग्रामे शत्रूञ्छूरो वरानने ॥७३॥
तदा प्रभुंजते लक्ष्मीं नानाभोगान्न संशयः
यदा तत्र त्यजेत्प्राणान्सम्मुखः सन्निराश्रयः ॥७४॥
स गच्छेत्परमं स्थानं देवकन्यां प्रभुंजते
एवं धर्मं विजानामि कथं भग्नो व्रजाम्यहम् ॥७५॥
अनेन समरे युद्धं करिष्ये नात्र संशयः
मनोः पुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह ॥७६॥
डिंभान्गृहीत्वा याहि त्वं सुखं जीव वरानने
तस्य श्रुत्वा वचः प्राह बद्धाहं तव बंधनैः ॥७७॥
स्नेहमानरसाख्यैश्च रतिक्रीडनकैः प्रिय
पुरतस्ते सुतैः सार्द्धं प्राणांस्त्यक्ष्यामि मानद ॥७८॥
एवमेतौ सुसंभाष्य परस्परहितैषिणौ
युद्धाय निश्चितौ भूत्वा समालोकयतो रिपून् ॥७९॥
कोशलाधिपतिं वीरं तमिक्ष्वाकुं महामतिम् ॥८०॥
यथैव मेघः परिगर्जते दिवि प्रावृट्सुकालेषु तडित्प्रकाशैः
तथैव संगर्जति कांतया समं समाह्वयेद्राजवरं खुराग्रैः ॥८१॥
तं गर्जमानं ददृशे महात्मा वाराहमेकं पुरुषार्थयुक्तम्
ससार अश्वस्य जवेनयुक्तः ससम्मुखं तस्य नृवीरधीरः ॥८२॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे-त्रयश्चत्वारिंशत्तमोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP