संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ५९

भूमिखंडः - अध्यायः ५९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
कृकलः सर्वतीर्थानि साधयित्वा गृहं प्रति
प्रस्थितः सार्थवाहेन महानंदसमन्वितः ॥१॥
एवं चिंतयते नित्यं संसारः सफलो मम
तृप्ताः स्वर्गं प्रयास्यंति पितरो मम नान्यथा ॥२॥
तावत्प्रत्यक्षरूपेण बद्ध्वा तस्य पितामहान्
पुरतस्तस्य संब्रूते नहि ते पुण्यमुत्तमम् ॥३॥
दिव्यरूपो महाकायः कृकलं वाक्यमब्रवीत्
तव तीर्थफलं नास्ति श्रममेव वृथा कृथाः ॥४॥
स्वयं संतोषमाप्नोषि नहि ते पुण्यमुत्तमम्
एवं श्रुत्वा ततो वैश्यः कृकलो दुःखपीडितः ॥५॥
भवान्कः संवदस्येवं कस्माद्बद्धाः पितामहाः
केन दोषप्रभावेण तन्मेत्वं कारणं वद ॥६॥
कस्मात्तीर्थफलं नास्ति मम यात्रा कथं नहि
सर्वमेव समाचक्ष्व यदि जानासि संस्फुटम् ॥७॥
धर्म उवाच-
पूतां पुण्यतमां स्वीयां भार्यां त्यक्त्वा प्रयाति यः
तस्य पुण्यफलं सर्वं वृथा भवति नान्यथा ॥८॥
धर्माचारपरां पुण्यां साधुव्रतपरायणाम्
पतिव्रतरतां भार्यां सुगुणां पुण्यवत्सलाम् ॥९॥
तामेवापि परित्यज्य धर्मकार्यं प्रयाति यः
वृथा तस्य कृतः सर्वो धर्मो भवति नान्यथा ॥१०॥
सर्वाचारपरा भव्या धर्मसाधनतत्परा
पतिव्रतरता नित्यं सर्वदा ज्ञानवत्सला ॥११॥
एवं गुणा भवेद्भार्या यस्य पुण्या महासती
तस्य गेहे सदा देवास्तिष्ठंति च महौजसः ॥१२॥
पितरो गेहमध्यस्थाः श्रेयो वांछंति तस्य च
गंगाद्याः पुण्यनद्यश्च सागरास्तत्र नान्यथा ॥१३॥
पुण्या सती यस्य गेहे वर्तते सत्यतत्परा
तत्र यज्ञाश्च गावश्च ऋषयस्तत्र नान्यथा ॥१४॥
तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि च
भार्यायोगेन तिष्ठंति सर्वाण्येतानि नान्यथा ॥१५॥
पुण्यभार्याप्रयोगेण गार्हस्थ्यं संप्रजायते
गार्हस्थ्यात्परमो धर्मो द्वितीयो नास्ति भूतले ॥१६॥
गृहस्थस्य गृहः पुण्यः सत्यपुण्यसमन्वितः
सर्वतीर्थमयो वैश्य सर्वदेवसमन्वितः ॥१७॥
गार्हस्थ्यं च समाश्रित्य सर्वे जीवंति जंतवः
तादृशं नैव पश्यामि अन्यमाश्रममुत्तमम् ॥१८॥
मंत्राग्निहोत्रं देवाश्च सर्वे धर्माः सनातनाः
दानाचाराः प्रवर्तंते यस्य पुंसश्च वै गृहे ॥१९॥
एवं यो भार्यया हीनस्तस्यगेहं वनायते
यज्ञाश्च वै न सिध्यंति दानानि विविधानि च ॥२०॥
भार्याहीनस्य पुंसोपि न सिध्यति महाव्रतम्
धर्मकर्माणि सर्वाणि पुण्यानि विविधानि च ॥२१॥
नास्ति भार्यासमं तीर्थं धर्मसाधनहेतवे
शृणुष्व त्वं गृहस्थस्य नान्यो धर्मो जगत्त्रये ॥२२॥
यत्र भार्या गृहं तत्र पुरुषस्यापि नान्यथा
ग्रामे वाप्यथवारण्ये सर्वधर्मस्य साधनम् ॥२३॥
नास्ति भार्यासमं तीर्थं नास्ति भार्यासमं सुखम्
नास्ति भार्यासमं पुण्यं तारणाय हिताय च ॥२४॥
धर्मयुक्तां सतीं भार्यां त्यक्त्वा यासि नराधम
गृहं धर्मं परित्यज्य क्वास्ते धर्मस्य ते फलम् ॥२५॥
तया विना यदा तीर्थे श्राद्धदानं कृतं त्वया
तेन दोषेण वै बद्धास्तव पूर्वपितामहाः ॥२६॥
भवांश्चौरो ह्यमी चौरा यैस्तु भुक्तं सुलोलुपैः
त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना ॥२७॥
सुपुत्रः श्रद्धया युक्तः श्राद्धदानं ददाति यः
भार्या दत्तेन पिंडेन तस्य पुण्यं वदाम्यहम् ॥२८॥
यथाऽमृतस्य पानेन नृणां तृप्तिर्हि जायते
तथा पितॄणां श्राद्धेन सत्यंसत्यं वदाम्यहम् ॥२९॥
गार्हस्थ्यस्य च धर्मस्य भार्या भवति स्वामिनी
त्वयैषा वंचिता मूढ चौरकर्मकृतं वृथा ॥३०॥
अमी पितामहाश्चौरा यैर्भुक्तं तु तया विना
भार्या पचति चेदन्नं स्वहस्तेनामृतोपमम् ॥३१॥
तदन्नमेवभुंजंति पितरो हृष्टमानसाः
तेनैव तृप्तिमायांति संतुष्टाश्च भवंति ते ॥३२॥
तस्माद्भार्यां विना धर्मः पुरुषस्य न सिध्यति
नास्ति भार्यासमं तीर्थं पुंसां सुगतिदायकम् ॥३३॥
भार्यां विना च यो धर्मः स एव विफलो भवेत् ॥३४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे एकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP