संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ४८

भूमिखंडः - अध्यायः ४८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ब्राह्मण्युवाच-
माथुरे विषये रम्ये मथुरायां नृपोत्तमः
उग्रसेनेति विख्यातो यादवः परवीरहा ॥१॥
सर्वधर्मार्थतत्त्वज्ञो वेदज्ञः श्रुतवान्बली
दाता भोक्ता गुणग्राही सद्गुणान्वेत्ति भूपतिः ॥२॥
राज्यं चकार मेधावी प्रजा धर्मेण पालयेत्
एवं स च महातेजा उग्रसेनः प्रतापवान् ॥३॥
वैदर्भे विषये पुण्ये सत्यकेतुः प्रतापवान्
तस्य कन्या महाभागा पद्माक्षी कमलानना ॥४॥
नाम्ना पद्मावती नाम सत्यधर्मपरायणा
सा तु स्त्रीणां गुणैर्युक्ता द्वितीयेव समुद्रजा ॥५॥
वैदर्भी शुशुभे राजन्स्वगुणैः सत्यकारणैः
माथुर उग्रसेनस्तु उपयेमे सुलोचनाम् ॥६॥
तया सह महाभाग सुखं रेमे प्रतापवान्
अतिप्रीतो गुणैस्तस्यास्तया सह सुखीभवेत् ॥७॥
तस्याः स्नेहेन प्रीत्या च संमुग्धो माथुरेश्वरः
पद्मावती महाभागा तस्य प्राणप्रियाभवत् ॥८॥
तया विना न बुभुजे तया सह प्रक्रीडयेत्
तया विना न सेवेत परमं सुखमेव सः ॥९॥
एवं प्रीतिकरौ जातौ परस्परमनुत्तमौ
स्नेहवंतौ द्विजश्रेष्ठ सुखसंप्रीतिदायकौ ॥१०॥
सत्यकेतुश्च राजेंद्रः सस्मार स पद्मावतीम्
स्वसुतां तां महाभागो माता तस्याः सुदुःखिता ॥११॥
स दूतान्प्रेषयामास वैदर्भो मथुरां प्रति
उग्रसेनं नृवीरेंद्रं सादरेण द्विजोत्तम ॥१२॥
उग्रसेनं महाराजं स दूतो वाक्यमब्रवीत्
विदर्भाधिपतिर्वीरो भक्त्या स्नेहेन नंदयन् ॥१३॥
आत्मनः कुशलं ब्रूते भवतां परिपृच्छति
सत्यकेतुर्महाराज त्वामेवं परिपृष्टवान् ॥१४॥
दर्शनाय प्रेषयस्व सुतां पद्मावतीं मम
यदि त्वं मन्यसे नाथ प्रीतिस्नेहं हितस्य च ॥१५॥
प्रेषयस्व महाभागां प्रियां प्रीतिकरां तव
औत्कण्ठ्येन महाराज स सोत्कंठेन वर्तते ॥१६॥
समाकर्ण्य ततो वाक्यमुग्रसेनो नृपोत्तमः
प्रीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः ॥१७॥
दाक्षिण्येन च विप्रेंद्र प्रेषयामास भूपतिः
पद्मावतीं प्रियां भार्यामुग्रसेनः प्रतापवान् ॥१८॥
प्रेषितानेन राजेंद्र गता पद्मावती स्वकम्
पूर्वं गृहं सती सा तु महाहर्षेण संकुला ॥१९॥
पितृपूर्वं कुटुंबं तु ददृशे चारुमंगला
पितुः पादौ ननामाथ शिरसा सत्यतत्परा ॥२०॥
आगतायां महाराजा पद्मावत्यां द्विजोत्तम
हर्षेण महताविष्टो विदर्भाधिपतिर्नृपः ॥२१॥
वर्द्धिता दानमानैश्च वस्त्रालंकारभूषणैः
पद्मावती सुखेनापि पितुर्गेहे प्रवर्तते ॥२२॥
सखीभिः सहिता सा तु निःशंका परिवर्तते
रमते सा तदा तत्र यथापूर्वं तथैव च ॥२३॥
गृहे वने तडागेषु प्रासादे च तथैव सा
पुनर्बालेव भूता सा निर्लज्जा संप्रवर्तते ॥२४॥
निःशंका वर्तते विप्र सखीभिः सह सर्वदा
पतिव्रता महाभागा हर्षेण महतान्विता ॥२५॥
सुखं तु पितृगेहस्य दुर्लभं श्वशुरे गृहे
एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति ॥२६॥
अनेन मोहभावेन क्रीडालुब्धा वरानना
सखीभिः सहिता नित्यं वनेषूपवने तदा ॥२७॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रेऽष्टचत्वारिंशोऽध्यायः ॥४८॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP