संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ३१

भूमिखंडः - अध्यायः ३१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
अथ त्वंगो महातेजा दृष्ट्वा इंद्रस्य संपदम्
भोगं चैव विलासं च लीलां तस्य महात्मनः ॥१॥
कथं मे इंद्र सदृशः पुत्रः स्याद्धर्मसंयुतः
चिंतयित्वा क्षणं चैव अंगो धर्मभृतां वरः ॥२॥
स्वकं गेहं समायातः स त्वंगः सत्यतत्परः
अत्रिं पप्रच्छ पितरं प्रणतो नम्रकंधरः ॥३॥
कोऽयं पुण्यः समाचारैरिंद्रत्वं भुंजते महत्
कस्य पुण्यस्य वै पुष्टिः किं कृतं कर्म कीदृशम् ॥४॥
कीदृशं तप एतस्य कमाराधितवान्पुरा
एतन्मे विस्तरेण त्वं ब्रूहि सत्यवतां वर ॥५॥
अत्रिरुवाच-
साधुसाधु महाभाग यद्येवं पृच्छसे मयि
चरित्रमिंद्रस्य वत्स तन्मे निगदतः शृणु ॥६॥
सुव्रतो नाम मेधावी पुरा ब्राह्मणसत्तमः
तेन कृष्णो हृषीकेशस्तपसा चैव तोषितः ॥७॥
पुण्यगर्भं पुनः प्राप्तो ह्यदित्याः कश्यपात्किल
विष्णोश्चैव प्रसादेन सुरराजो बभूव ह ॥८॥
अंग उवाच-
कथमिंद्रसमः पुत्रो मम स्यात्पुत्रवत्सल
तदुपायं समाचक्ष्व भवाञ्ज्ञानवतां वरः ॥९॥
अत्रिरुवाच-
समासेनैव तस्यैव सुव्रतस्य महात्मनः
चरित्रमखिलं पुण्यं निशामय महामते ॥१०॥
यथा सुव्रत मेधावी पुराराधितवान्हरिम्
तस्य भावं च भक्तिं च ध्यानं चैव महात्मनः ॥११॥
समालोक्य जगन्नाथो दत्तवान्वै महत्पदम्
स ऐंद्रं सर्वभोगाढ्यं त्रैलोक्यं सचराचरम् ॥१२॥
विष्णोश्चैव प्रसादाच्च पदं भुंक्ते त्रिलोकधृक्
एवं ते सर्वमाख्यातमिंद्रस्यापि विचेष्टितम् ॥१३॥
भक्त्या तुष्यति गोविंदो भावध्यानेन सत्तम
सर्वं ददाति तुष्टात्मा भक्त्या संतोषितो हरिः ॥१४॥
तस्मादाराध्य गोविंदं सर्वदं सर्वसंभवम्
सर्वज्ञं सर्ववेत्तारं सर्वेषां पुरुषं वरम् ॥१५॥
तस्मात्प्राप्स्यसि सर्वं त्वं यद्यदिच्छसि नंदन ॥१६॥
सुखस्य दाता परमार्थदाता मोक्षस्य दाता जगतां हि नाथः
तस्मात्तमाराधय गच्छ पुत्र संप्राप्स्यसे इंद्रसमं हि पुत्रम् ॥१७॥
आकर्ण्य वाक्यं परमार्थयुक्तमुक्तं महात्मा ऋषिणा हि तेन
संगृह्य तत्त्वं वचनस्य तस्य प्रणम्य तं शाश्वतमभ्ययात्सः ॥१८॥
आमंत्र्य चांगः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव
संप्राप्तवान्मेरुगिरेस्तु शृंगं तं कांचनै रत्नमयैः समेतम् ॥१९॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वेनोपाख्याने एकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP